WhatsApp Icon
Hundi Icon

Shri dakshinaamoorti stotram 2

 

upaasakaanaam yadupaasaneeyamupaattavaasam vatasaakhimoole |

taddhaama daakshinyajushaa svamoortyaa jaagartu chitte mama bodharoopam || ~1 ||

adraakshamaksheenadayaanidhaanamaachaaryamaadyam vatamoolabhaage |

maunena mamdasmitabhooshitena maharshilokasya tamo nudamtam || ~2 ||

vidraavitaaseshatamoganena mudraaviseshena muhurmuneenaam |

nirasya maayaam dayayaa vidhatte devo mahaamstattvamaseeti bodham || ~3 ||

apaarakaarunyasudhaataramgairapaamgapaatairavalokayamtam |

kathorasamsaaranidaaghataptaanmuneenaham naumi gurum guroonaam || ~4 ||

mamaadyadevo vatamoolavaasee krpaaviseshaatkrtasannidhaanah |

omkaararoopaamupadisya vidyaamaavidyakadhvaamtamapaakarotu || ~5 ||

kalaabhirimdoriva kalpitaamgam muktaakalaapairiva baddhamoortim |

aalokaye desikamaprameyamanaadyavidyaatimiraprabhaatam || ~6 ||

svadakshajaanusthitavaamapaadam paadodaraalamkrtayogapattam |

apasmrteraahitapaadamange pranaumi devam pranidhaanavamtam || ~7 ||

tattvaarthamamtevasataamrsheenaam yuvaapi yah sannupadeshtumeeshte |

pranaumi tam praaktanapunyajaalairaachaaryamaascharyagunaadhivaasam || ~8 ||

ekena mudraam parasum karena karena chaanyena mrgam dadhaanah |

svajaanuvinyastakarah purastaadaachaaryachoodaamaniraavirastu || ~9 ||

aalepavamtam madanaamgabhootyaa saardoolakrttyaa paridhaanavamtam |

aalokaye kamchana desikemdramaj~naanavaaraakarabaadabaagnim || ~1~0 ||

chaarusthitam somakalaavatamsam veenaadharam vyaktajataakalaapam |

upaasate kechana yoginastvaamupaattanaadaanubhavapramodam || ~1~1 ||

upaasate yam munayah sukaadyaa niraasisho nirmamataadhivaasaah |

tam dakshinaamoortitanum mahesamupaasmahe mohamahaartisaamtyai || ~1~2 ||

kaamtyaa nimditakumdakamdalavapurnyagrodhamoole vasa-

nkaarunyaamrtavaaribhirmunijanam sambhaavayanveekshitaih |

mohadhvaamtavibhedanam virachayanbodhena tattaadrsaa

devastattvamaseeti bodhayatu maam mudraavataa paaninaa || ~1~3 ||

agauragaatrairalalaatanetrairasaamtaveshairabhujangabhooshaih |

abodhamudrairanapaastanidrairapoornakaamairamarairalam nah || ~1~4 ||

daivataani kati samti chaavanau naiva taani manaso mataani me |

deekshitam jadadhiyaamanugrahe dakshinaabhimukhameva daivatam || ~1~5 ||

muditaaya mugdhasasinaavatamsine bhasitaavaleparamaneeyamoortaye |

jagadimdrajaalarachanaapateeyase mahase namoఽstu vatamoolavaasine || ~1~6 ||

vyaalambineebhih parito jataabhih kalaavaseshena kalaadharena |

pasyallalaatena mukhemdunaa cha prakaasase chetasi nirmalaanaam || ~1~7 ||

upaasakaanaam tvamumaasahaayah poornemdubhaavam prakateekaroshi |

yadadya te darsanamaatrato me dravatyaho maanasachandrakaamtah || ~1~8 ||

yaste prasannaamanusamdadhaano moortim mudaa mugdhasasaamkamauleh |

aisvaryamaayurlabhate cha vidyaamamte cha vedaamtamahaarahasyam || ~1~9 ||