WhatsApp Icon
Hundi Icon

agni stotram

 

saamtiruvaacha |
om namah sarvabhootaanaam saadhanaaya mahaatmane |
ekavipanchadhishtyaaya raajasooye shadaatmane || ~1 ||

namah samastadevaanaam vrttidaaya suvarchase |
sukraroopaaya jagataamaseshaanaam sthitipradah || ~2 ||

tvam mukham sarvadevaanaam tvayaattum bhagavanhavih |
preenayatyakhilaan devaan tvatpraanaah sarvadevataah || ~3 ||

hutam havistvayyamalamedhatvamupagachchati |
tatascha jalaroopena parinaamamupaiti yat || ~4 ||

tenaakhilaushadheejanma bhavatyanilasaarathe |
aushadheebhiraseshaabhih sukham jeevamti jamtavah || ~5 ||

vitanvate naraa yaj~naan tvatsrshtaasvoshadheeshu cha |
yaj~nairdevaastathaa daityaastadvadrakshaamsi paavaka || ~6 ||

aapyaayyamte cha te yaj~naastvadaadhaaraa hutaasana |
atah sarvasya yonistvam vahne sarvamayastathaa || ~7 ||

devataa daanavaa yakshaa daityaa gamdharvaraakshasaah |
maanushaah pasavo vrkshaa mrgapakshisareesrpaah || ~8 ||

aapyaayyamte tvayaa sarve samvardhyamte cha paavaka |
tvatta evodbhavam yaamti tvayyamte cha tathaa layam || ~9 ||

apah srjasi deva tvam tvamatsi punareva taah |
pachyamaanaastvayaa taascha praaninaam pushtikaaranam || ~1~0 ||

deveshu tejoroopena kaamtyaa siddheshvavasthitah |
visharoopena naageshu vaayuroopah patattrishu || ~1~1 ||

manujeshu bhavaan krodho mohah pakshimrgaadishu |
avashtambhoఽsi tarushu kaathinyam tvam maheem prati || ~1~2 ||

jale dravatvam bhagavaan jalaroopee tathaaఽnile |
vyaapitvena tathaivaagne nabhasyaatmaa vyavasthitah || ~1~3 ||

tvamagne sarvabhootaanaamamtascharasi paalayan |
tvaamekamaahuh kavayastvaamaahustrividham punah || ~1~4 ||

tvaamashtadhaa kalpayitvaa yaj~navaahamakalpayan |
tvayaa srshtamidam visvam vadamti paramarshayah || ~1~5 ||

tvaamrte hi jagatsarvam sadyo nasyeddhutaasana |
tubhyam krtvaa dvijah poojaam svakarmavihitaam gatim || ~1~6 ||

prayaati havyakavyaadyaih svadhaasvaahaabhyudeeranaat |
parinaamaatmaveeryaa hi praaninaamamaraarchita || ~1~7 ||

dahamti sarvabhootaani tato nishkramya hetayah |
jaatavedastavaiveyam visvasrshtimahaadyute || ~1~8 ||

tavaiva vaidikam karma sarvabhootaatmakam jagat |
namasteఽnala pimgaaksha namasteఽstu hutaasana || ~1~9 ||

paavakaadya namasteఽstu namaste havyavaahana |
tvameva bhuktapeetaanaam paachanaadvisvapaavakah || ~2~0 ||

sasyaanaam paakakartaa tvam poshtaa tvam jagatastathaa |
tvameva meghastvam vaayustvam beejam sasyahetukam || ~2~1 ||

poshaaya sarvabhootaanaam bhootabhavyabhavo hyasi |
tvam jyotih sarvabhooteshu tvamaadityo vibhaavasuh || ~2~2 ||

tvamahastvam tathaa raatrirubhe sandhye tathaa bhavaan |
hiranyaretaastvam vahne hiranyodbhavakaaranam || ~2~3 ||

hiranyagarbhascha bhavaan hiranyasadrsaprabhah |
tvam muhoortam kshanascha tvam tvam trutistvam tathaa lavah || ~2~4 ||

kalaakaashthaanimeshaadiroopenaasi jagatprabho |
tvametadakhilam kaalah parinaamaatmako bhavaan || ~2~5 ||

yaa jihvaa bhavatah kaalee kaalanishthaakaree prabho |
bhayaannah paahi paapebhyah aihikaachcha mahaabhayaat || ~2~6 ||

karaalee naama yaa jihvaa mahaapralayakaaranam |
tayaa nah paahi paapebhyah aihikaachcha mahaabhayaat || ~2~7 ||

manojavaa cha yaa jihvaa laghimaagunalakshanaa |
tayaa nah paahi paapebhyah aihikaachcha mahaabhayaat || ~2~8 ||

karoti kaamam bhootebhyo yaa te jihvaa sulohitaa |
tayaa nah paahi paapebhyah aihikaachcha mahaabhayaat || ~2~9 ||

sudhoomravarnaa yaa jihvaa praaninaam rogadaahikaa |
tayaa nah paahi paapebhyah aihikaachcha mahaabhayaat || ~3~0 ||

sphulimginee cha yaa jihvaa yatah sakalapudgalaah |
tayaa nah paahi paapebhyah aihikaachcha mahaabhayaat || ~3~1 ||

yaa te visvaa sadaa jihvaa praaninaam sarmadaayinee |
tayaa nah paahi paapebhyah aihikaachcha mahaabhayaat || ~3~2 ||

pimgaaksha lohitagreeva krishnavarna hutaasana |
traahi maam sarvadoshebhyah samsaaraaduddhareha maam || ~3~3 ||

praseeda vahne saptaarchih krsaano havyavaahana |
agnipaavakasukraadi naamaashtabhirudeeritah || ~3~4 ||

agneఽgre sarvabhootaanaam samudbhoota vibhaavaso |
praseeda havyavaahaakhya abhishtuta mayaavyaya || ~3~5 ||

tvamakshayo vahnirachintyaroopah
samrddhiman dushprasahoఽtiteevrah |
tvamavyayam bheemamaseshalokam
samoortiko hamtyathavaativeeryah || ~3~6 ||

tvamuttamam sattvamaseshasatva-
-hrtpumdareekastvamanamtameedyam |
tvayaa tatam visvamidam charaacharam
hutaasanaiko bahudhaa tvamatra || ~3~7 ||

tvamakshayah sagirivanaa vasumdharaa
nabhah sasomaarkamahardivaakhilam |
mahodadherjatharagatamcha vaadavo
bhavaanvibhootyaa parayaa kare sthitah || ~3~8 ||

hutaasanastvamiti sadaabhipoojyase
mahaakratau niyamaparairmaharshibhih |
abhishtutah pivasi cha somamadhvare
vashatkrtaanyapi cha haveem‍shi bhootaye || ~3~9 ||

tvam vipraih satatamihejyase phalaartham
vedaamgeshvatha sakaleshu geeyase tvam |
tvaddhetoryajanaparaayanaa dvijemdraa
vedaamgaanyadhigamayamti sarvakaale || ~4~0 ||

tvam brahmaa yajanaparastathaiva vishnuh
bhootesah surapatiraryamaa jalesah |
suryemdu sakalasuraasuraascha havyaih
samtoshyaabhimataphalaanyathaapnuvamti || ~4~1 ||

archirbhih paramamahopaghaatadushtam
samsprshtam tava suchi jaayate samastam |
snaanaanaam paramamateeva bhasmanaa sat
sandhyaayaam munibhirateeva sevyase tat || ~4~2 ||

praseeda vahne suchinaamadheya
praseeda vaayo vimalaatideepte |
praseeda me paavaka vaidyutaadya
praseeda havyaasana paahi maam tvam || ~4~3 ||

yatte vahne shivam roopam ye cha te sapta hetayah |
tah paahi nah stuto deva pitaa putramivaatmajam || ~4~4 ||

iti sreemaarkamdeyapuraane bhautyamanvamtare agni stotram naama ekonasatoఽdhyaayah ||