WhatsApp Icon
Hundi Icon

saalagraama stotram

 

asya sreesaaligraamastotramantrasya sreebhagavaan rshih sreenaaraayano devataa anushtup chandah sreesaaligraamastotramantra jape viniyogah |

yudhishthira uvaacha |
sreedevadeva devesa devataarchanamuttamam |
tatsarvam srotumichchaami broohi me purushottama || ~1 ||

sreebhagavaanuvaacha |
gamdakyaam chottare teere giriraajasya dakshine |
dasayojanavisteernaa mahaakshetravasumdharaa || ~2 ||

saaligraamo bhaveddevo devi dvaaraavatee bhavet |
ubhayoh samgamo yatra muktistatra na samsayah || ~3 ||

saaligraamasilaa yatra yatra dvaaraavatee silaa |
ubhayoh samgamo yatra muktistatra na samsayah || ~4 ||

aajanmakrtapaapaanaam praayaschittam ya ichchati |
saaligraamasilaavaari paapahaari namoఽstu te || ~5 ||

akaalamrtyuharanam sarvavyaadhivinaasanam |
vishnoh paadodakam peetvaa sirasaa dhaarayaamyaham || ~6 ||

samkhamadhye sthitam toyam bhraamitam kesavopari |
amgalagnam manushyaanaam brahmahatyaadikam dahet || ~7 ||

snaanodakam pibennityam chakraamkitasilodbhavam |
prakshaalya suddham tattoyam brahmahatyaam vyapohati || ~8 ||

agnishtomasahasraani vaajapeyasataani cha |
samyak phalamavaapnoti vishnornaivedyabhakshanaat || ~9 ||

naivedyayuktaam tulaseem cha misritaam
viseshatah paadajalena vishnoh |
yoఽsnaati nityam purato muraareh
praapnoti yaj~naayutakotipunyam || ~1~0 ||

khamditaa sphutitaa bhinnaa vahnidagdhaa tathaiva cha |
saaligraamasilaa yatra tatra dosho na vidyate || ~1~1 ||

na mantrah poojanam naiva na teertham na cha bhaavanaa |
na stutirnopachaarascha saaligraamasilaarchane || ~1~2 ||

brahmahatyaadikam paapam manovaakkaayasambhavam |
seeghram nasyati tatsarvam saaligraamasilaarchanaat || ~1~3 ||

naanaavarnamayam chaiva naanaabhogena veshtitam |
tathaa varaprasaadena lakshmeekaamtam vadaamyaham || ~1~4 ||

naaraayanodbhavo devaschakramadhye cha karmanaa |
tathaa varaprasaadena lakshmeekaamtam vadaamyaham || ~1~5 ||

krishne silaatale yatra sookshmam chakram cha drsyate |
saubhaagyam samtatim dhatte sarvasaukhyam dadaati cha || ~1~6 ||

vaasudevasya chihnaani drshtvaa paapaih pramuchyate |
sreedharah sookare vaame haridvarnastu drsyate || ~1~7 ||

varaaharoopinam devam koormaamgairapi chihnitam |
gopadam tatra drsyeta vaaraaham vaamanam tathaa || ~1~8 ||

peetavarnam tu devaanaam raktavarnam bhayaavaham |
naarasimhoఽbhavaddevo mokshadam cha prakeertitam || ~1~9 ||

samkhachakragadaakoormaah samkho yatra pradrsyate |
samkhavarnasya devaanaam vaame devasya lakshanam || ~2~0 ||

daamodaram tathaa sthoolam madhye chakram pratishthitam |
poornadvaarena samkeernaa peetarekhaa cha drsyate || ~2~1 ||

chatraakaare bhavedraajyam vartule cha mahaasriyah |
kapate cha mahaaduhkham soolaagre tu ranam dhruvam || ~2~2 ||

lalaate seshabhogastu siropari sukaamchanam |
chakrakaamchanavarnaanaam vaamadevasya lakshanam || ~2~3 ||

vaamapaarsve cha vai chakre krishnavarnastu pimgalam |
lakshmeenrsimhadevaanaam prthagvarnastu drsyate || ~2~4 ||

lamboshthe cha daridram syaatpimgale haanireva cha |
lagnachakre bhavedvyaadhirvidaare maranam dhruvam || ~2~5 ||

paadodakam cha nirmaalyam mastake dhaarayetsadaa |
vishnordrshtam bhakshitavyam tulaseedalamisritam || ~2~6 ||

kalpakotisahasraani vaikumthe vasate sadaa |
saaligraamasilaabimdurhatyaakotivinaasanah || ~2~7 ||

tasmaatsampoojayeddhyaatvaa poojitam chaapi sarvadaa |
saaligraamasilaastotram yah pathechcha dvijottamah || ~2~8 ||

sa gachchetparamam sthaanam yatra lokesvaro harih |
sarvapaapavinirmukto vishnulokam sa gachchati || ~2~9 ||

dasaavataaro devaanaam prthagvarnastu drsyate |
eepsitam labhate raajyam vishnupoojaamanukramaat || ~3~0 ||

kotyo hi brahmahatyaanaamagamyaagamyakotayah |
taah sarvaa naasamaayaamti vishnornaivedyabhakshanaat || ~3~1 ||

vishnoh paadodakam peetvaa kotijanmaaghanaasanam |
tasmaadashtagunam paapam bhoomau bimdunipaatanaat || ~3~2 ||

iti sreebhavishyottarapuraane gamdakeesilaamaahaatmye sreekrishnayudhishthirasamvaade saaligraama stotram |