WhatsApp Icon
Hundi Icon

asvattha stotram

 

sree naarada uvaacha |
anaayaasena lokoఽyam sarvaankaamaanavaapnuyaat |
sarvadevaatmakam chaivam tanme broohi pitaamaha || ~1 ||

brahmovaacha |
srnu deva muneఽsvattham suddham sarvaatmakam tarum |
yatpradakshinato lokah sarvaankaamaansamasnute || ~2 ||

asvatthaaddakshine rudrah paschime vishnuraasritah |
brahmaa chottaradesasthah poorvetvimdraadidevataah || ~3 ||

skandhopaskandhapatreshu govipramunayastathaa |
moolam vedaah payo yaj~naah samsthitaa munipumgava || ~4 ||

poorvaadidikshu samyaataa nadeenadasaroఽbdhayah |
tasmaatsarvaprayatnena hyasvattham samsrayedbudhah || ~5 ||

tvam ksheeryaphalakaschaiva seetalascha vanaspate |
tvaamaaraadhya naro vimdyaadaihikaamushmikam phalam || ~6 ||

chaladdalaaya vrkshaaya sarvadaasritavishnave |
bodhisattvaaya devaaya hyasvatthaaya namo namah || ~7 ||

asvattha yasmaattvayi vrksharaaja
naaraayanastishthati sarvakaale |
athah srtastvam satatam taroonaam
dhanyoఽsi chaarishtavinaasakoఽsi || ~8 ||

ksheeradastvam cha yeneha yena sreestvaam nishevate |
satyena tena vrkshemdra maamapi sreernishevataam || ~9 ||

ekaadasaatmaa rudroఽsi vasunaathasiromanih |
naaraayanoఽsi devaanaam vrksharaajoఽsi pippala || ~1~0 ||

agnigarbhah sameegarbho devagarbhah prajaapatih |
hiranyagarbho bhoogarbho yaj~nagarbho namoఽstu te || ~1~1 ||

aayurbalam yaso varchah prajaah pasuvasooni cha |
brahmaj~naanam cha medhaam cha tvam no dehi vanaspate || ~1~2 ||

satatam varuno rakshet tvaamaaraadvrshtiraasrayet |
paritastvaam nishevamtaam trnaani sukhamastu te || ~1~3 ||

akshispamdam bhujaspamdam dussvapnam durvichintanam |
satroonaam samutthaanam hyasvattha samaya prabho || ~1~4 ||

asvatthaaya varenyaaya sarvaisvarya pradaayine |
namo dussvapnanaasaaya susvapnaphaladaayine || ~1~5 ||

moolato brahmaroopaaya madhyato vishnuroopine |
agratah shivaroopaaya vrksharaajaaya te namah || ~1~6 ||

yam drshtvaa muchyate rogaih sprshtvaa paapaih pramuchyate |
yadaasrayaachchiramjeevee tamasvattham namaamyaham || ~1~7 ||

asvattha sumahaabhaaga subhaga priyadarsana |
ishtakaamaamscha me dehi satrubhyastu paraabhavam || ~1~8 ||

aayuh prajaam dhanam dhaanyam saubhaagyam sarvasampadam |
dehi deva mahaavrksha tvaamaham saranam gatah || ~1~9 ||

rgyajussaamamantraatmaa sarvaroopee paraatparah |
asvattho vedamooloఽsau rshibhih prochyate sadaa || ~2~0 ||

brahmahaa guruhaa chaiva daridro vyaadhipeeditah |
aavrttya lakshasamkhyam tat stotrametatsukhee bhavet || ~2~1 ||

brahmachaaree havirhyaasee tvadassaayee jitemdriyah |
paapopahatachittopi vratametatsamaacharet || ~2~2 ||

ekahastam dvihastam vaa kuryaadgomayalepanam |
archetpurushasooktena pranavena viseshatah || ~2~3 ||

maunee pradakshinam kuryaatpraaguktaphalabhaagbhavet |
vishnornaamasahasrena hyachyutasyaapi keertanaat || ~2~4 ||

pade padaamtaram gatvaa karacheshtaavivarjitah |
vaachaa stotram mano dhyaane chaturamgam pradakshinam || ~2~5 ||

asvatthah sthaapito yena tatkulam sthaapitam tatah |
dhanaayushaam samrddhistu narakaattaarayetpitrun || ~2~6 ||

asvatthamoolamaasritya saakaannodakadaanatah |
ekasmin bhojite vipre kotibraahmanabhojanam || ~2~7 ||

asvatthamoola maasritya japahomasuraarchanaat |
akshayam phalamaapnoti brahmano vachanam tathaa || ~2~8 ||

evamaasvaasitoఽsvatthah sadaasvaasaaya kalpate |
yaj~naartham chediteఽsvatthe hyakshayam svargamaapnuyaat || ~2~9 ||

chinno yena vrthaaఽsvatthascheditaah pitrdevataah |
asvatthah poojito yatra poojitaah sarvadevataah || ~3~0 ||

iti sree brahma naarada samvaade asvattha stotram sampoornam