WhatsApp Icon
Hundi Icon

Shri tulasee kavacham

 

asya sreetulaseekavachastotramantrasya sreemahaadeva rshih, anushtupchandah sreetulaseedevataa, mama eepsitakaamanaa siddhyarthe jape viniyogah |

tulasee sreemahaadevi namah pamkajadhaarini |
siro me tulasee paatu phaalam paatu yasasvinee || ~1 ||

drsau me padmanayanaa sreesakhee sravane mama |
ghraanam paatu sugamdhaa me mukham cha sumukhee mama || ~2 ||

jihvaam me paatu subhadaa kamtham vidyaamayee mama |
skandhau kalhaarinee paatu hrdayam vishnuvallabhaa || ~3 ||

punyadaa me paatu madhyam naabhim saubhaagyadaayinee |
katim kumdalinee paatu ooroo naaradavamditaa || ~4 ||

jananee jaanunee paatu jamghe sakalavamditaa |
naaraayanapriyaa paadau sarvaamgam sarvarakshinee || ~5 ||

samkate vishame durge bhaye vaade mahaahave |
nityam hi sandhyayoh paatu tulasee sarvatah sadaa || ~6 ||

iteedam paramam guhyam tulasyaah kavachaamrtam |
martyaanaamamrtaarthaaya bheetaanaamabhayaaya cha || ~7 ||

mokshaaya cha mumukshoonaam dhyaayinaam dhyaanayogakrt |
vasaaya vasyakaamaanaam vidyaayai vedavaadinaam || ~8 ||

dravinaaya daridraanaam paapinaam paapasaamtaye |
annaaya kshudhitaanaam cha svargaaya svargamichchataam || ~9 ||

pasavyam pasukaamaanaam putradam putrakaamkshinaam |
raajyaaya bhrashtaraajyaanaamasaamtaanaam cha saamtaye || ~1~0 ||

bhaktyartham vishnubhaktaanaam vishnau sarvaamtaraatmani |
jaapyam trivargasiddhyartham grhasthena viseshatah || ~1~1 ||

udyamtam chandakiranamupasthaaya krtaamjalih |
tulasee kaanane tishthaannaaseeno vaa japedidam || ~1~2 ||

sarvaankaamaanavaapnoti tathaiva mama sannidhim |
mama priyakaram nityam haribhaktivivardhanam || ~1~3 ||

yaa syaanmrtaprajaanaaree tasyaa amgam pramaarjayet |
saa putram labhate deerghajeevinam chaapyaroginam || ~1~4 ||

vamdhyaayaa maarjayedamgam kusairmantrena saadhakah |
saaఽpi samvatsaraadeva garbham dhatte manoharam || ~1~5 ||

asvatthe raajavasyaarthee japedagneh suroopabhaak |
palaasamoole vidyaarthee tejoఽrthyabhimukho raveh || ~1~6 ||

kanyaarthee chandikaagehe satruhatyai grhe mama |
sreekaamo vishnugehe cha udyaane streevasaa bhavet || ~1~7 ||

kimatra bahunoktena srnu sainyesa tattvatah |
yam yam kaamamabhidhyaayettam tam praapnotyasamsayam || ~1~8 ||

mama gehagatastvam tu taarakasya vadhechchayaa |
japan stotram cha kavacham tulaseegatamaanasah || ~1~9 ||

mamdalaattaarakam hamtaa bhavishyasi na samsayah || ~2~0 ||

iti sreebrahmaamdapuraane tulaseemahaatmye tulaseekavacham sampoornam |