WhatsApp Icon
Hundi Icon

Shri hanumat kavacham (sreemadaanamdaraamaayane)

 

om asya sree hanumatkavacha stotramahaamantrasya sree raamachandra rshih sree hanumaan paramaatmaa devataa anushtup chandah maarutaatmajeti beejam amjaneesoonuriti saktih lakshmanapraanadaateti keelakam raamadootaayetyastram hanumaan devataa iti kavacham pimgaakshoఽmitavikrama iti mantrah sreeraamachandra preranayaa raamachandrapreetyartham mama sakalakaamanaasiddhyartham jape viniyogah |

atha karanyaasah |
om hraam amjaneesutaaya amgushthaabhyaam namah |
om hreem rudramoortaye tarjaneebhyaam namah |
om hroom raamadootaaya madhyamaabhyaam namah |
om hraim vaayuputraaya anaamikaabhyaam namah |
om hraum agnigarbhaaya kanishthikaabhyaam namah |
om hrah brahmaastranivaaranaaya karatalakaraprshthaabhyaam namah ||

amganyaasah |
om hraam amjaneesutaaya hrdayaaya namah |
om hreem rudramoortaye sirase svaahaa |
om hroom raamadootaaya sikhaayai vashat |
om hraim vaayuputraaya kavachaaya hum |
om hraum agnigarbhaaya natratrayaaya vaushat |
om hrah brahmaastranivaaranaaya astraaya phat |
bhoorbhuvahsuvaromiti digbamdhah ||

atha dhyaanam |
dhyaayedbaaladivaakaradyutinibham devaaridarpaapaham
devemdrapramukham prasastayasasam dedeepyamaanam ruchaa |
sugreevaadisamastavaanarayutam suvyaktatattvapriyam
samraktaarunalochanam pavanajam peetaambaraalamkrtam || ~1 ||

udyanmaartamdakotiprakataruchiyutam chaaruveeraasanastham
maumjeeyaj~nopaveetaabharanaruchisikham sobhitam kumdalaamgam |
bhaktaanaamishtadam tam pranatamunijanam vedanaadapramodam
dhyaayeddevam vidheyam plavagakulapatim goshpadeebhootavaardhim || ~2 ||

vajraamgam pimgakesaadhyam svarnakumdalamamditam |
nigoodhamupasamgamya paaraavaaraparaakramam || ~3 ||

sphatikaabham svarnakaamtim dvibhujam cha krtaamjalim |
kumdaladvayasamsobhimukhaambhojam harim bhaje || ~4 ||

savyahaste gadaayuktam vaamahaste kamamdalum |
udyaddakshinadordandam hanoomamtam vichintayet || ~5 ||

atha mantrah |
om namo hanumate sobhitaananaaya yasolamkrtaaya amjaneegarbhasambhootaaya raamalakshmanaanamdakaaya kapisainyaprakaasana parvatotpaatanaaya sugreevasaahyakarana parochchaatana kumaara brahmacharya gambheera sabdodaya om hreem sarvadushtagrahanivaaranaaya svaahaa ||

om namo hanumate ehi ehi ehi sarvagrahabhootaanaam saakinee daakineenaam vishamadushtaanaam sarveshaamaakarshayaakarshaya mardaya mardaya chedaya chedaya martyaan maaraya maaraya soshaya soshaya prajvala prajvala bhootamamdala pisaachamamdala nirasanaaya bhootajvara pretajvara chaaturthikajvara brahmaraakshasa pisaachachchedanaakriyaa vishnujvara mahesajvaraan chimdhi chimdhi bhimdhi bhimdhi akshisoole siroఽbhyamtare hyakshisoole gulmasoole pittasoole brahmaraakshasakulaprabala naagakulavinirvishajhatiti jhatiti om hreem phat gheghe svaahaa |

om namo hanumate pavanaputra vaisvaanaramukha paapadrshti shodhaadrshti hanumate kaa aaj~naa phure svaahaa | svagrhe dvaare pattake tishtha tishtheti tatra rogabhayam raajakulabhayam naasti tasyochchaaranamaatrena sarve jvaraa nasyamti om hraam hreem hroom gheghe svaahaa |

sreeraamachandra uvaacha |
hanoomaan poorvatah paatu dakshine pavanaatmajah |
paatu prateechyaam rakshoghnah paatu saagarapaaragah || ~1 ||

udeechyaamoordhvagah paatu kesareepriyanamdanah |
adhastu vishnubhaktascha paatu madhyam tu paavanih || ~2 ||

lamkaavidaahakah paatu sarvaapadbhyo niramtaram |
sugreevasachivah paatu mastakam vaayunamdanah || ~3 ||

bhaalam paatu mahaaveero bhruvormadhye niramtaram |
netre chaayaapahaaree cha paavanah plavagesvarah || ~4 ||

kapole karnamoole cha paatu sreeraamakimkarah |
naasaagramamjaneesoonuh paatu vaktram hareesvarah || ~5 ||

vaacham rudrapriyah paatu jihvaam pimgalalochanah |
paatu devah phaalguneshtaschubukam daityadarpahaa || ~6 ||

paatu kamtham cha daityaarih skandhau paatu suraarchitah |
bhujau paatu mahaatejaah karau cha charanaayudhah || ~7 ||

nakhaannakhaayudhah paatu kukshau paatu kapeesvarah |
vaksho mudraapahaaree cha paatu paarsve bhujaayudhah || ~8 ||

lamkaavibhamjanah paatu prshthadese niramtaram |
naabhim cha raamadootastu katim paatvanilaatmajah || ~9 ||

guhyam paatu mahaapraaj~no lingam paatu shivapriyah |
ooroo cha jaanunee paatu lamkaapraasaadabhamjanah || ~1~0 ||

jamghe paatu kapisreshtho gulphau paatu mahaabalah |
achaloddhaarakah paatu paadau bhaaskarasannibhah || ~1~1 ||

amgaanyamitasattvaadhyah paatu paadaamguleestathaa |
sarvaamgaani mahaasoorah paatu romaani chaatmavit || ~1~2 ||

hanumatkavacham yastu pathedvidvaanvichakshanah |
sa eva purushasreshtho bhuktim muktim cha vimdati || ~1~3 ||

trikaalamekakaalam vaa pathenmaasatrayam narah |
sarvaan ripoon kshanaajjitvaa sa pumaan sriyamaapnuyaat || ~1~4 ||

madhyaraatre jale sthitvaa saptavaaram pathedyadi |
kshayaapasmaarakushtaaditaapatrayanivaaranah || ~1~5 ||

asvatthamooleఽrkavaare sthitvaa pathati yah pumaan |
achalaam sriyamaapnoti samgraame vijayam tathaa || ~1~6 ||

buddhirbalam yaso dhairyam nirbhayatvamarogataa |
sudaardhyam vaaksphuratvam cha hanumatsmaranaadbhavet || ~1~7 ||

maaranam vairinaam sadyah saranam sarvasampadaam |
sokasya harane daksham vamde tam ranadaarunam || ~1~8 ||

likhitvaa poojayedyastu sarvatra vijayee bhavet |
yah kare dhaarayennityam sa pumaa~nchriyamaapnuyaat || ~1~9 ||

sthitvaa tu bamdhane yastu japam kaarayati dvijaih |
tatkshanaanmuktimaapnoti nigadaattu tathaiva cha || ~2~0 ||

ya idam praatarutthaaya pathechcha kavacham sadaa |
aayuraarogyasamtaanaistasya stavyah stavo bhavet || ~2~1 ||

idam poorvam pathitvaa tu raamasya kavacham tatah |
pathaneeyam narairbhaktyaa naikameva pathetkadaa || ~2~2 |

hanumatkavacham chaatra sreeraamakavacham vinaa |
ye pathamti naraaschaatra pathanam tadvrthaa bhavet || ~2~3 ||

tasmaatsarvaih pathaneeyam sarvadaa kavachadvayam |
raamasya vaayuputrasya sadbhaktaischa viseshatah || ~2~4 ||

iti sreemadaanamdaraamaayane sreeraamakrtaikamukha hanumatkavacham ||