WhatsApp Icon
Hundi Icon

Shri hanumat kavacham

 

asya sree hanumat kavachastotramahaamantrasya vasishtha rshih anushtup chandah sree hanumaan devataa maarutaatmaja iti beejam amjanaasoonuriti saktih vaayuputra iti keelakam hanumatprasaada siddhyarthe jape viniyogah ||

ullamghya simdhossalilam saleelam
yassokavahnim janakaatmajaayaah |
aadaaya tenaiva dadaaha lamkaam
namaami tam praamjaliraanjaneyam || ~1

manojavam maarutatulyavegam
jitemdriyam buddhimataam varishtham |
vaataatmajam vaanarayoothamukhyam
sreeraamadootam sirasaa namaami || ~2

udyadaadityasamkaasam udaarabhujavikramam |
kamdarpakotilaavanyam sarvavidyaavisaaradam || ~3

sreeraamahrdayaanamdam bhaktakalpamaheeruham |
abhayam varadam dorbhyaam kalaye maarutaatmajam || ~4

sreeraama raama raameti rame raame manorame |
sahasranaama tattulyam raamanaama varaanane || ~5

paadau vaayusutah paatu raamadootastadamguleeh |
gulphau hareesvarah paatu jamghe chaarnavalamghanah || ~6

jaanunee maarutih paatu ooroo paatvasuraamtakah |
guhyam vajratanuh paatu jaghanam tu jagaddhitah || ~7

aanjaneyah katim paatu naabhim saumitrijeevanah |
udaram paatu hrdgehee hrdayam cha mahaabalah || ~8

vaksho vaalaayudhah paatu stanau chaaఽmitavikramah |
paarsvau jitemdriyah paatu baahoo sugreevamantrakrt || ~9

karaavaksha jayee paatu hanumaamscha tadamguleeh |
prshtham bhavishyadrbahmaa cha skandhau mati mataam varah || ~1~0

kamtham paatu kapisreshtho mukham raavanadarpahaa |
vaktram cha vaktrpravano netre devaganastutah || ~1~1

brahmaastrasanmaanakaro bhruvau me paatu sarvadaa |
kaamaroopah kapole me phaalam vajranakhoఽvatu || ~1~2

siro me paatu satatam jaanakeesokanaasanah |
sreeraamabhaktapravarah paatu sarvakalebaram || ~1~3

maamahni paatu sarvaj~nah paatu raatrau mahaayasaah |
vivasvadamtevaasee cha sandhyayoh paatu sarvadaa || ~1~4

brahmaadidevataadattavarah paatu niramtaram |
ya idam kavacham nityam pathechcha srnuyaannarah || ~1~5

deerghamaayuravaapnoti balam drshtim cha vimdati |
paadaakraamtaa bhavishyamti pathatastasya satravah |
sthiraam sukeertimaarogyam labhate saasvatam sukham || ~1~6

iti nigaditavaakyavrtta tubhyam
sakalamapi svayamaanjaneya vrttam |
api nijajanarakshanaikadeeksho
vasaga tadeeya mahaamanuprabhaavah || ~1~7

iti sree hanumat kavacham ||