WhatsApp Icon
Hundi Icon

Shri kiraataashtakam

 

asya sreekiraatasasturmahaamantrasya remamta rshih devi gaayatree chandah sree kiraata saastaa devataa, hraam beejam, hreem saktih, hroom keelakam, sree kiraata sastu prasaada siddhyarthe jape viniyogah |

karanyaasah –
om hraam amgushthaabhyaam namah |
om hreem tarjaneebhyaam namah |
om hroom madhyamaabhyaam namah |
om hraim anaamikaabhyaam namah |
om hraum kanishthikaabhyaam namah |
om hrah karatala karaprshthaabhyaam namah |

amganyaasah –
om hraam hrdayaaya namah |
om hreem sirase svaahaa |
om hroom sikhaayai vashat |
om hraim kavachaaya hum |
om hraum netratrayaaya vaushat |
om hrah astraaya phat |
bhoorbhuvassuvaromiti digbamdhah |

dhyaanam |
kodandam sasaram bhujena bhujagemdrabhogaa bhaasaavahan
vaamenachchurikaam vibhakshalane pakshena dakshena cha |
kaamtyaa nirjita neeradah purabhidah kreedankiraataakrte
putrosmaakamanalpa nirmalayaa cha nirmaatu sarmaanisam ||

stotram |
pratyarthivraatavakshahsthalarudhirasuraapaanamattaa prshatkam
chaape sandhaaya tishthan hrdayasarasije maamake taapaham tam |
pimchottamsah saranyah pasupatitanayo neeradaabhah prasanno
devah paayaadapaayaachchabaravapurasau saavadhaanah sadaa nah || ~1 ||

aakhetaaya vanecharasya girijaasaktasya sambhoh sutah
traatum yo bhuvanam puraa samajani khyaatah kiraataakrtih |
kodandakshurikaadharo ghanaravah pimchaavatamsojjvalah
sa tvam maamava sarvadaa ripuganatrastam dayaavaaridhe || ~2 ||

yo maam peedayati prasahya satatam deheetyananyaasrayam
bhitvaa tasya riporurah kshurikayaa saataagrayaa durmateh |
deva tvatkarapamkajollasitayaa sreematkiraataakrteh
tatpraanaanvitaraamtakaaya bhagavan kaalaariputraamjasaa || ~3 ||

viddho marmasu durvachobhirasataam samtaptasalyopamaih
drptaanaam dvishataamasaamtamanasaam khinnoఽsmi yaavadbhrsam |
taavattvam kshurikaasaraasanadharaschitte mamaavirbhavan
svaamin deva kiraataroopa samaya pratyarthigarvam kshanaat || ~4 ||

hartum vittamadharmato mama rataaschoraascha ye durjanaa-
-steshaam marmasu taadayaasu visikhaistvatkaarmukaannihsrtaih ||

saastaaram dvishataam kiraatavapusham sarvaarthadam tvaamrte
pasyaamyatra puraariputra saranam naanyam prapannoఽsmyaham || ~5 ||

yakshah pretapisaachabhootanivahaah duhkhapradaa bheeshanaah
baadhamte narasonitotsukadhiyo ye maam ripupreritaah |
chaapajyaaninadaistvameesa sakalaan samhrtya dushtagrahaan
gaureesaatmaja daivatesvara kiraataakaara samraksha maam || ~6 ||

dogdhum ye nirataastvamadya padapadmaikaamtabhaktaaya me
maayaachchannakalebaraasruvishadaanaadyaih sadaa karmabhih |
vasyastambhanamaaranaadikusalapraarambhadakshaanareen
dushtaan samhara devadeva sabaraakaara trilokesvara || ~7 ||

tanvaa vaa manasaa giraapi satatam dosham chikeershatyalam
tvatpaadapranatasya niraparaadhasyaapi ye maanavaah |
sarvaan samhara taan gireesasuta me taapatrayaughaanapi
tvaamekam sabaraakrte bhayaharam naatham prapannoఽsmyaham || ~8 ||

klishto raajabhataistadaapi paribhootoఽham kulairvairibhi-
-schaanyairghoratarairvipajjalanidhau magnoఽsmi duhkhaaturam |
haa haa kimkaravai vibho sabaravesham tvaamabheeshtaarthadam
vamdeఽham paradaivatam kuru krpaanaathaartabamdho mayi || ~9 ||

stotram yah prajapet prasaamtakaranairnityam kiraataashtakam
sa kshipram vasagaan karoti nrpateenaabaddhavairaanapi |
samhrtyaatmavirodhinah khilajanaan dushtagrahaanapyasau
yaatyamte yamadootabheetirahito divyaam gatim saasvateem || ~1~0 ||

iti sree kiraataashtakam |