WhatsApp Icon
Hundi Icon

poojaa vidhaanam - sree ayyappa shodasopachaara pooja

 

poorvaamgam

sree mahaaganaadhipataye namah |
sree gurubhyo namah |
harih om |

suchih –
(talameeda neellanu jallukomdi)
apavitrah pavitrovaa sarvaavasthaam gatoఽpi vaa
yah smaret pumdareekaaksham sa baahyaabhyamtarah suchih ||
pumdareekaaksha pumdareekaaksha pumdareekaaksha ||

(namaskaaram chestoo ivi chadavamdi)
suklaambaradharam vishnum sashivarnam chaturbhujam
prasannavadanam dhyaayet sarva vighnopasaamtaye ||

agajaanana padmaarkam gajaananamaharnisam
anekaam tam bhaktaanaam ekaamtamupaasmahe ||

deveem vaachamajanayanta devaastaam visvaroopaah pasavo vadanti |
saa no mandreshamoorjao duhaanaa dhenurvaagasmaanupa sushtutaitu ||

yassivo naama roopaabhyaam yaa devi sarva mangalaa
tayoh samsmaranaannityam sarvadaa jaya mangalam ||

tadeva lagnam sudinam tadeva taaraabalam chandrabalam tadeva
vidyaabalam daivabalam tadeva lakshmeepate teఽmghriyugam smaraami ||

gururbrahmaa gururvishnuh gururdevo mahesvarah
gurussaakshaat parabrahma tasmai sree gurave namah ||

laabhasteshaam jayasteshaam kutasteshaam paraabhavah
eshaam imdeevarasyaamo hrdayastho janaardanah |

sarvamangala maamgalye sive sarvaartha saadhike
saranye tryambake gauree naaraayani namostute ||

sree lakshmee naaraayanaabhyaam namah | umaa mahesvaraabhyaam namah |
vaanee hiranyagarbhaabhyaam namah | sachee puramdaraabhyaam namah |
arumdhatee vasishthaabhyaam namah | sree seetaaraamaabhyaam namah |
maataa pitrbhyo namah | sarvebhyo mahaajanebhyo namah |

aachamya –
om kesavaaya svaahaa |
om naaraayanaaya svaahaa |
om maadhavaaya svaahaa |
om govimdaaya namah | om vishnave namah |
om madhusoodanaaya namah | om trivikramaaya namah |
om vaamanaaya namah | om sreedharaaya namah |
om hrsheekesaaya namah | om padmanaabhaaya namah |
om daamodaraaya namah | om sankarshanaaya namah |
om vaasudevaaya namah | om pradyumnaaya namah |
om aniruddhaaya namah | om purushottamaaya namah |
om athokshajaaya namah | om naarasimhaaya namah |
om achyutaaya namah | om janaardanaaya namah |
om upemdraaya namah | om haraye namah |
om sree krishnaaya namah |

deepaaraadhanam –
(deepam veligimchi gamdham kumkuma bottu petti, idi chadivi, namaskaaram cheyamdi)
deepastvam brahma rooposi jyotishaam prabhuravyayah |
saubhaagyam dehi putraamscha sarvaankaamaamscha dehi me ||
bho deepa devi roopastvam karma saakshee hyavighnakrt |
yaavatpoojaam karishyaami taavatvam susthiro bhava ||
deepaaraadhana muhoortah sumuhoortoఽstu ||
poojaarthe haridraa kumkuma vilepanam karishye ||

bhootochchaatanam –
(akshimtalu teesukuni mukham edurugaa pettukuni, idi chadivi, mee venuka vesukomdi)
om uttishthamtu bhoota pisaachaah ya ete bhoomi bhaarakaah
eteshaamavirodhena brahmakarma samaarabhe |
apasarpantu te bhootaa ye bhootaa bhoomisamsthitaah |
ye bhootaa vighnakartaaraste gachchamtu shivaaఽj~nayaa |

praanaayaamam –
(praanaayaamam cheyamdi)
om bhooh | om bhuvah | om suvah | om mahah |
om janah | om tapah | om satyam |
om tatsaviturvarenyam bhargo devasya dheemahi dhiyo yo nah prachodayaat |
omaapo jyotee rasomrtam brahma bhoorbhuvassuvarom |

samkalpam –
(akshimtalu teesukuni, idi chadivi, neetito vidichipettamdi)
mama upaatta samasta duritakshaya dvaaraa sree paramesvaramuddisya sree paramesvara preetyartham subhaabhyaam subhe sobhane muhoorte sree mahaavishnoraaj~nayaa pravartamaanasya adya brahmanah dviteeya paraarthe svetavaraaha kalpe vaivasvata manvamtare kaliyuge prathamapaade jamboodveepe bhaaratavarshe bharatakhamde meroh dakshina digbhaage sreesailasya ___ pradese ___, ___ nadyoh madhya pradese lakshmee nivaasa grhe samasta devataa braahmana aachaarya hari hara guru charana sannidhau asmin vartamane vyaavaharika chaamdramaanena sree ____ (*~1) naama samvatsare ___ ayane(*~2) ___ rtau (*~3) ___ maase(*~4) ___ pakshe (*~5) ___ tithau (*~6) ___ vaasare (*~7) ___ nakshatre (*~8) ___ yoge (*~9) ___ karana (*~1~0) evam guna viseshana visishtaayaam subhatithau sreemaan ___ gotrah ___ naamadheyah (mama dharmapatnee sreematah ___ gotrasya ___ naamadheyah sametasya) mama/asmaakam sahakutumbasya kshema sthairya dhairya veerya vijaya abhaya aayuh aarogya aisvara abhivrddhyartham dharma artha kaama moksha chaturvidha purushaartha phala siddhyartham dhana kanaka vastu vaahana samrddhyartham sarvaabheeshta siddhyartham sree _____ uddisya sree _____ preetyartham sambhavadbhih dravyaih sambhavadbhih upachaaraischa sambhavataa niyamena sambhavitaa prakaarena yaavachchakti dhyaana aavaahanaadi shodasopachaara* poojaam karishye ||

(aadau nirvighna poojaa parisamaaptyartham sree mahaaganapati poojaam karishye |)

tadamga kalasaaraadhanam karishye |

kalasaaraadhanam –
kalase gamdha pushpaakshatairabhyarchya | kalase udakam poorayitvaa |
kalasasyopari hastam nidhaaya |

(kalasaaniki okatigaani, moodugaani, ayidugaani bottlu petti, oka puvvu vesi, cheyi vesi idi chadavamdi)

om kalasasya mukhe vishnuh kamthe rudrah samaasritah
moole tatra sthito brahma madhye maatrganaasritaa ||
kukshautu saagaraah sarve saptadveepaa vasumdharaa
rgvedoఽtha yajurvedo saamavedo hyatharvanah ||
amgaischa sahitaah sarve kalasaambu samaasritaah |

om aakalase”shu dhaavati pavitre parishichyate |
ukthairyaj~neshu vardhate |

aapo vaa idag‍m sarvao visvaa bhootaanyaapa:
praanaa vaa aapa: pasava aapoఽnnamaapoఽmrtamaapa:
samraadaapo viraadaapa: svaraadaapaschandaag‍syaapo
jyoteeg‍shyaapo yajoog‍shyaapa: satyamaapa:
sarvaa devataa aapo bhoorbhuva: suvaraapa om ||

gamgecha yamune krishne godaavaree sarasvatee
narmade simdhu kaaveree jalesmin sannidhim kuru ||
kaaveree tumgabhadraa cha krishnavenee cha gautamee
bhaageerathee cha vikhyaataah pancha gamgaah prakeertitaah ||

(idi chaduvutoo kalasam lo neellanu poojaa saamaagri, devataa pratima, mee meeda jallukomdi)
aayaamtu sree ____ poojaartham mama durita kshayakaarakaah
om om om kalasodakena poojaa dravyaani samprokshya,
devam samprokshya, aatmaanam cha samprokshya ||

samkha poojaa –
(samkham umtene idi cheyamdi)
kalasodakena samkham poorayitvaa ||
samkhe gamdhakumkumapushpatulaseepatrairalamkrtya ||

samkham chandraarka daivatam madhye varuna devataam |
prshthe prajaapatim vimdyaadagre gamgaa sarasvateem ||
trailokyeyaani teerthaani vaasudevasyadadrayaa |
samkhe tishthamtu vipremdraa tasmaat samkham prapoojayet ||
tvam puraa saagarotpanno vishnunaa vidhrtah kare |
poojitah sarvadevaischa paamchajanya namoఽstu te ||
garbhaadevaarinaareenaam viseeryamte sahasradhaa |
navanaadenapaataale paamchajanya namoఽstu te ||

om samkhaaya namah | om dhavalaaya namah |
om paamchajanyaaya namah | om samkha devataabhyo namah |
sakala poojaarthe akshataan samarpayaami ||

ghamta poojaa –
om jayadhvani mantramaatah svaahaa |
ghamtadevataabhyo namah |
sakalopachaara poojaarthe akshataan samarpayaami |

ghamtanaadam |
(gamtaki bottu petti, idi chaduvutoo gamta vaayimchandi)
aagamaartham tu devaanaam gamanaartham tu raakshasaam |
ghantaaravam karomyaadau deva aahvaana laamchanam ||
iti ghamtaanaadam krtvaa ||

ippudu  sree ganapati pooja (pasupu ganapati pooja) cheyamdi.

 

sree ganapati pooja (pasupu ganapati pooja)

 

asmin haridraabimbe sreemahaaganapatim aavaahayaami, sthaapayaami, poojayaami ||

praanapratishtha –
om asuneete punarasmaasu chakshu:
puna: praanamiha no” dhehi bhoga”m |
jyokpasyema suryamuchchara”nta
manumate mrdayaa” nah svasti ||
amrtao vai praanaa amrtamaapa:
praanaaneva yathaasthaanamupahvayate ||
sree mahaaganapataye namah |
sthiro bhava varado bhava |
sumukho bhava suprasanno bhava |
sthiraasanam kuru |

dhyaanam –
haridraabham chaturbaahum
haridraavadanam prabhum |
paasaamkusadharam devam
modakam damtameva cha |
bhaktaaఽbhayapradaataaram
vamde vighnavinaasanam |
om haridraa ganapataye namah |

agajaanana padmaarkam gajaananamaharnisam
anekaam tam bhaktaanaam ekaamtamupaasmahe ||

om ganaanaa”o tvaa ganapatim havaamahe
kavim kaveenaamupamasravastamam |
jyeshtharaajao brahmanaam brahmanaspata
aa na: srnvannootibhisseeda saadanam ||

om mahaaganapataye namah |
dhyaayaami | dhyaanam samarpayaami | ~1 ||

om mahaaganapataye namah |
aavaahayaami | aavaahanam samarpayaami | ~2 ||

om mahaaganapataye namah |
navaratnakhachita divya hema simhaasanam samarpayaami | ~3 ||

om mahaaganapataye namah |
paadayoh paadyam samarpayaami | ~4 ||

om mahaaganapataye namah |
hastayoh arghyam samarpayaami | ~5 ||

om mahaaganapataye namah |
mukhe aachamaneeyam samarpayaami | ~6 ||

snaanam –
aapo hishthaa mayobhuvastaa na oorje dadhaatana |
maheranaaya chakshase |
yo va: shivatamo rasastasya bhaajayate ha na: |
usateeriva maatarah |
tasmaa ara~mgamaamavo yasya kshayaaya jinvatha |
aapo janayathaa cha nah |
om mahaaganapataye namah |
suddhodaka snaanam samarpayaami | ~7 ||
snaanaanamtaram aachamaneeyam samarpayaami |

vastram –
abhi vastraa suvasanaanyarshaabhi dhenooh sudughaah pooyamaanah |
abhi chandraa bhartave no hiranyaabhyasvaanrathino deva soma ||
om mahaaganapataye namah |
vastram samarpayaami | ~8 ||

yaj~nopaveetam –
om yaj~nopaveetam paramao pavitram
prajaapateryatsahajao purastaa”t |
aayushyamagryao prati muocha subhram
yaj~nopaveetam balamastu teja: ||
om mahaaganapataye namah |
yaj~nopaveetam samarpayaami | ~9 ||

gamdham –
gaodhadvaaraam duraadharshaao nityapushtaam kareeshinee”m |
eesvareegm sarvabhootaanaao taamihopahvaye sriyam ||
om mahaaganapataye namah |
divya sree gamdham samarpayaami | ~1~0 ||

pushpaih poojayaami |
om sumukhaaya namah | om ekaamtaaya namah |
om kapilaayanamah | om gajakarnikaaya namah |
om lambodaraayanamah | om vikataaya namah |
om vighnaraajaaya namah | om ganaadhipaayanamah |
om dhoomaketave namah | om ganaadhyakshaaya namah |
om phaalachandraaya namah | om gajaananaaya namah |
om vakratundaaya namah | om soorpakarnaaya namah |
om herambaaya namah | om skandapoorvajaaya namah |
om sarvasiddhipradaaya namah |
om mahaaganapataye namah |
naanaavidha parimala patra pushpaani samarpayaami | ~1~1 ||

dhoopam –
vanaspatyudbhavirdivyaih naanaa gamdhaih susamyutah |
aaghreyah sarvadevaanaam dhoopoఽyam pratigrhyataam ||
om mahaaganapataye namah |
dhoopam aaghraapayaami | ~1~2 ||

deepam –
saajyam trivarti samyuktam vahninaa yojitam priyam |
grhaana mangalam deepam trailokya timiraapaha ||
bhaktyaa deepam prayachchaami devaaya paramaatmane |
traahimaam narakaadghoraat divya jyotirnamoఽstu te ||
om mahaaganapataye namah |
pratyaksha deepam samarpayaami | ~1~3 ||

dhoopa deepaanamtaram aachamaneeyam samarpayaami |

naivedyam –
om bhoorbhuvassuva: | tatsaviturvare”nyam |
bhargo devasya dheemahi |
dhiyo yona: prachodayaa”t ||
satyam tvaa rtena parishimchaami |
amrtamastu | amrtopastaranamasi |
sree mahaaganapataye namah ______ samarpayaami |
om praanaaya svaahaa” | om apaanaaya svaahaa” |
om vyaanaaya svaahaa” | om udaanaaya svaahaa” |
om samaanaaya svaahaa” |
madhye madhye paaneeyam samarpayaami |
amrtaapi dhaanamasi | uttaraaposanam samarpayaami |
hastau prakshaalayaami | paadau prakshaalayaami |
suddhaachamaneeyam samarpayaami |
om mahaaganapataye namah |
naivedyam samarpayaami | ~1~4 ||

taamboolam –
poogeephalascha karpooraih naagavalleedalairyutam |
muktaachoornasamyuktam taamboolam pratigrhyataam ||
om mahaaganapataye namah |
taamboolam samarpayaami | ~1~5 ||

neeraajanam –
vedaahametam purusham mahaantam” |
aadityavarnam tamasastu paare |
sarvaani roopaani vichitya dheera: |
naamaani krtvaaఽbhivadan, yadaaste” |
om mahaaganapataye namah |
neeraajanam samarpayaami | ~1~6 ||

mantrapushpam –
sumukhaschaikadamtascha kapilo gajakarnakah
lambodarascha vikato vighnaraajo ganaadhipah ||
dhoomaketurganaadhyakshah phaalachandro gajaananah
vakratundassoorpakarno herambasskandapoorvajah ||
shodasaitaani naamaani yah pathechchrnuyaadapi
vidyaarambhe vivaahe cha pravese nirgame tathaa
samgraame sarvakaaryeshu vighnastasya na jaayate ||
om mahaaganapataye namah |
suvarna mantrapushpam samarpayaami |

pradakshinam –
yaanikaani cha paapaani janmaamtarakrtaani cha |
taani taani pranasyamti pradakshina pade pade ||
paapoఽham paapakarmaaఽham paapaatmaa paapasambhavah |
traahi maam krpayaa deva saranaagatavatsala ||
anyadhaa saranam naasti tvameva saranam mama |
tasmaatkaarunya bhaavena raksha raksha ganaadhipa ||
om mahaaganapataye namah |
pradakshinaa namaskaaraan samarpayaami |

om mahaaganapataye namah |
chatra chaamaraadi samasta raajopachaaraan samarpayaami ||

kshamaapraarthana –
yasya smrtyaa cha naamoktyaa tapah poojaa kriyaadishu |
nyoonam sampoornataam yaati sadyo vamde gajaananam ||
mantraheenam kriyaaheenam bhaktiheenam ganaadhipa |
yatpoojitam mayaadeva paripoornam tadastu te ||

om vakratunda mahaakaaya surya koti samaprabha |
nirvighnam kuru me deva sarva kaaryeshu sarvadaa ||

anayaa dhyaana aavaahanaadi shodasopachaara poojayaa bhagavaan sarvaatmikah sree mahaaganapati supreeto suprasanno varado bhavamtu ||

uttare subhakarmanyavighnamastu iti bhavamto bruvamtu |
uttare subhakarmani avighnamastu ||

teertham –
akaalamrtyuharanam sarvavyaadhinivaaranam |
samastapaapakshayakaram sree mahaaganapati paadodakam paavanam subham ||
sree mahaaganapati prasaadam sirasaa grhnaami ||

udvaasanam –
om yaj~nena yaj~namayajanta devaah |
taani dharmaani prathamaanyaasan |
te ha naakao mahimaana: sachante |
yatra poorve saadhyaah santi devaah ||
om sree mahaaganapati namah yathaasthaanam udvaasayaami ||
sobhanaarthe kshemaaya punaraagamanaaya cha |

om saamtih saamtih saamtih |

 

sree Subrahmanya poojaa vidhaanam

 

punah samkalpam –
poorvokta evam guna viseshana visishtaayaam subha tithau valleedevasenaasameta sreesubrahmanyesvara prasaadena sarvopasaamti poorvaka deerghaayuraarogya dhana kalatra putra pautraabhi vrddhyartham sthiralakshmee keertilaabha satruparaajayaadi sakalaabheeshta siddhyartham sree subrahmanyesvara svaami poojaam karishye ||

dhyaanam –
shadvaktram sikhivaahanam trinayanam chitraambaraalamkrtam
saktim vajramasim trisoolamabhayam khetam dhanuschakrakam |
paasam kukkutamamkusam cha varadam hastairdadaanam sadaa
dhyaayedeepsita siddhidam shivasutam vamde suraaraadhitam ||
valleedevasenaa sameta sreesubrahmanyam dhyaayaami |

aavaahanam –
subrahmanya mahaabhaaga kraumchaakhyagiribhedana |
aavaahayaami deva tvam bhaktaabheeshtaprado bhava ||
valleedevasenaa sameta sreesubrahmanyam aavaahayaami |

aasanam –
agniputra mahaabhaaga kaartikeya suraarchita |
ratnasimhaasanam deva grhaana varadaavyaya ||
valleedevasenaa sameta sreesubrahmanyaaya namah aasanam samarpayaami |

paadyam –
ganeshaanuja devesa valleekaamadavigraha |
paadyam grhaana gaamgeya bhaktyaa dattam suraarchita ||
valleedevasenaa sameta sreesubrahmanyaaya namah paadayoh paadyam samarpayaami |

arghyam –
brahmaadi devabrmdaanaam pranavaarthopadesaka |
arghyam grhaana devesa taarakaamtaka shanmukha ||
valleedevasenaa sameta sreesubrahmanyaaya namah hastayorarghyam samarpayaami |

aachamaneeyam –
elaakumkumakastooreekarpooraadisuvaasitaih |
teerthairaachamyataam deva gamgaadharasutaavyaya ||
valleedevasenaa sameta sreesubrahmanyaaya namah aachamaneeyam samarpayaami |

panchaamrta snaanam –
sarkaraa madhu goksheera phalasaara ghrtairyutam |
panchaamrtasnaanamidam baahuleya grhaana bho ||
valleedevasenaa sameta sreesubrahmanyaaya namah panchaamrtasnaanam samarpayaami |

suddhodaka snaanam –
svaamin saravanodbhoota soorapadmaasuraamtaka |
gamgaadisalilaih snaahi devasenaamanohara ||
valleedevasenaa sameta sreesubrahmanyaaya namah suddhodaka snaanam samarpayaami |

vastram –
dukoolavastrayugalam muktaajaalasamanvitam |
preetyaa grhaana gaamgeya bhaktaapadbhamjanakshama ||
valleedevasenaa sameta sreesubrahmanyaaya namah vastrayugmam samarpayaami |

upaveetam –
raajatam brahmasootram cha kaamchanam chottareeyakam |
yaj~nopaveetam devesa grhaana suranaayaka ||
valleedevasenaa sameta sreesubrahmanyaaya namah upaveetam samarpayaami |

bhasma –
nityaagnihotrasambhootam virajaahomabhaavitam |
grhaana bhasma he svaamin bhaktaanaam bhootido bhava ||
(svaamivaari meeda chitikedu bhasmanu veyamdi)
valleedevasenaa sameta sreesubrahmanyaaya namah bhasma samarpayaami |

gamdham –
kastooreekumkumaadyaischa vaasitam sahimodakam |
gamdham vilepanaarthaaya grhaana kraumchadaarana ||
valleedevasenaa sameta sreesubrahmanyaaya namah gamdhaan dhaarayaami |

akshatalu –
akshataan dhavalaan divyaan saaleyaan tamdulaan subhaan |
kaamchanaakshatasamyuktaan kumaara pratigrhyataam ||
valleedevasenaa sameta sreesubrahmanyaaya namah akshataan samarpayaami |

aabharanam –
bhooshanaani vichitraani hemaratnamayaani cha |
grhaana bhuvanaadhaara bhuktimuktiphalaprada ||
valleedevasenaa sameta sreesubrahmanyaaya namah aabharanaani samarpayaami |

pushpam –
punnaga vakulaasoka neepa paatala jaati cha |
vaasamtikaa bilvajaajee pushpaani parigrhyataam |
valleedevasenaa sameta sreesubrahmanyaaya namah pushpaani samarpayaami |

athaamga pooja –
suravamditapaadaaya namah – paadau poojayaami |
mukuraakaarajaanave namah – jaanunee poojayaami |
kariraajakarorave namah – ooroo poojayaami |
ratnakimkinikaayuktakataye namah – katim poojayaami |
guhaaya namah – guhyam poojayaami |
herambasahodaraaya namah – udaram poojayaami |
sunaabhaye namah – naabhim poojayaami |
suhrde namah – hrdayam poojayaami |
visaalavakshase namah – vakshahsthalam poojayaami |
krttikaastanamdhayaaya namah – stanau poojayaami |
satrujayorjitabaahave namah – baahoon poojayaami |
saktihastaaya namah – hastaan poojayaami |
pushkarasraje namah – kamtham poojayaami |
shanmukhaaya namah – mukhaani poojayaami |
sunaasaaya namah – naasike poojayaami |
dvishannetraaya namah – netraani poojayaami |
hiranyakumdalaaya namah – karnau poojayaami |
phaalanetrasutaaya namah – phaalam poojayaami |
vedasirovedyaaya namah – sirah poojayaami |
senaapataye namah – sarvaanyamgaani poojayaami |

atha ashtottarasatanaama poojaa –

sree Subrahmanya ashtottarasatanaamaavalih pasyatu |

sree vallee ashtottarasatanaamaavalih pasyatu |

sree devasenaa ashtottarasatanaamaavalih pasyatu |

dhoopam –
dasaamgam gugguloopetam sugamdham sumanoharam |
kapilaaghrtasamyuktam dhoopam grhneeshva shanmukha ||
valleedevasenaa sameta sreesubrahmanyaaya namah dhoopamaaghraapayaami |

deepam –
saajyam trivartisamyuktam vahninaa yojitam mayaa |
deepam grhaana skandesa trailokyatimiraapaham ||
valleedevasenaa sameta sreesubrahmanyaaya namah deepam darsayaami |
dhoopadeepaanamtaram suddhaachamaneeyam samarpayaami |

naivedyam –
lehyam choshyam cha bhojyam cha paaneeyam shadrasaanvitam |
bhakshyasaakaadisamyuktam naivedyam skanda grhyataam |
valleedevasenaa sameta sreesubrahmanyaaya namah naivedyam samarpayaami |

om bhoorbhuvassuva: | tatsaviturvare”nyam | bhargo devasya dheemahi |
dhiyo yona: prachodayaa”t ||
satyam tvaa rtena parishimchaami
(saayamkaale – rtam tvaa satyena parishimchaami)
amrtamastu | amrtopastaranamasi |
om praanaaya svaahaa” | om apaanaaya svaahaa” |
om vyaanaaya svaahaa” | om udaanaaya svaahaa” |
om samaanaaya svaahaa” |

madhye madhye paaneeyam samarpayaami |
amrtaapidhaanamasi | uttaraaposanam samarpayaami |
hastau prakshaalayaami | paadau prakshaalayaami |
suddhaachamaneeyam samarpayaami |

taamboolam –
poogeephalasamaayuktam naagavalleedalairyutam |
karpoorachoornasamyuktam taamboolam pratigrhyataam ||
valleedevasenaa sameta sreesubrahmanyaaya namah taamboolam samarpayaami |

neeraajanam –
devasenaapate skanda samsaaradhvaamtabhaaraka |
neeraajanamidam deva grhyataam surasattama ||
valleedevasenaa sameta sreesubrahmanyaaya namah karpooraneeraajanam darsayaami |

mantrapushpam –
om tatpurushaaya vidmahe mahaasenaaya dheemahi tanno skandah prachodayaat |
pushpaamjalim pradaasyaami bhaktaabheeshtapradaayaka |
grhaanavalleeramana supreetenaamtaraatmanaa ||
valleedevasenaa sameta sreesubrahmanyaaya namah pushpaamjalim samarpayaami |

pradakshina namaskaaram –
yaani kaani cha paapaani janmaamtarakrtaani cha |
taani taani pranasyamti pradakshina pade pade ||
paapoఽham paapakarmaaఽham paapaatmaa paapasambhava |
traahimaam krpayaa deva saranaagatavatsala ||
anyathaa saranam naasti tvameva saranam mama |
tasmaatkaarunya bhaavena raksha raksha suresvara ||
valleedevasenaa sameta sreesubrahmanyaaya namah aatmapradakshina namaskaaram samarpayaami |

namaskaaram –
shadaananam kumkumaraktavarnam
dvishadbhujam baalakamambikaasutam |
rudrasya soonum surasainyanaatham
guham sadaaఽham saranam prapadye ||
valleedevasenaa sameta sreesubrahmanyaaya namah praarthanaa namaskaaraan samarpayaami |

raajopachaara poojaa –
om valleedevasenaa sameta sreesubrahmanyaaya namah |
chatramaachchaadayaami |
chaamarairveejayaami |
geetam sraavayaami |
nrtyam darsayaami |
vaadyam ghoshayaami |
aamdolikaan aarohayaami |
asvaan aarohayaami |
gajaan aarohayaami |
om valleedevasenaa sameta sreesubrahmanyaaya namah |
samasta raajopachaaraan devopachaaraan samarpayaami |

arghyam –
devasenaapate svaamin senaaneerakhileshtada |
idamarghyam pradaasyaami supreeto bhava sarvadaa ||
om valleedevasenaa sameta sreesubrahmanyaaya namah |
idamarghyam idamarghyam idamarghyam || ~1 ||

chandraatreya mahaabhaaga soma somavibhooshana |
idamarghyam pradaasyaami supreeto bhava sarvadaa ||
om valleedevasenaa sameta sreesubrahmanyaaya namah |
idamarghyam idamarghyam idamarghyam || ~2 ||

neelakamtha mahaabhaaga subrahmanyasuvaahana |
idamarghyam pradaasyaami supreeto bhava sarvadaa ||
om valleedevasenaa sameta sreesubrahmanyaaya namah |
idamarghyam idamarghyam idamarghyam || ~3 ||

kshamaapraarthanaa –
mantraheenam kriyaaheenam bhaktiheenam suresvara |
yatpoojitam mayaa deva paripoornam tadastu te ||

anayaa dhyaanaavaahanaadi shodasopachaara poojayaa bhagavaan sarvaatmakah valleedevasenaa sameta sreesubrahmanya svaami supreeto suprasanno varado bhavatu ||

om saamtih saamtih saamtih ||

 

punah samkalpam –
poorvokta evam guna viseshana visishtaayaam subha tithau sree poornaapushkalaambaa sameta hariharaputra ayyappa svaaminah anugrahaprasaada siddhyartham sree ayyappa svaaminah preetyartham dhyaana aavaahanaadi shodasopachaara poojaam karishye ||

dhyaanam –
aasyaamakomala visaalatanum vichitra-
vaasovasaanamarunotpala vaamahastam |
uttumgaratnamakutam kutilaagrakesam
saastaaramishtavaradam saranam prapadye ||

somomamdalamadhyagam trinayanam divyaambaraalamkrtam
devam pushpasarekshukaarmukalasanmaanikyapaatraabhayam |
bibhraanam karapamkajaih madagajaskandaadhiroodham vibhum
saastaaram saranam namaami satatam trailokyasammohanam ||

aavaahanam –
om sree hariharaputraaya namah aavaahayaami |

aasanam –
om sree hariharaputraaya namah aasanam samarpayaami |

paadyam –
om sree hariharaputraaya namah paadayoh paadyam samarpayaami |

arghyam –
om sree hariharaputraaya namah hasayoh arghyam samarpayaami |

aachamaneeyam –
om sree hariharaputraaya namah aachamanam samarpayaami |

madhuparkam –
om sree hariharaputraaya namah madhuparkam samarpayaami |

panchaamrta snaanam –
om sree hariharaputraaya namah ksheerena snapayaami |
om sree hariharaputraaya namah dadhyena snapayaami |
om sree hariharaputraaya namah aajyena snapayaami |
om sree hariharaputraaya namah madhunaa snapayaami |
om sree hariharaputraaya namah ikshurasena snapayaami |

om sree hariharaputraaya namah naarikela jalena snapayaami |
om sree hariharaputraaya namah saugamdhikaa jalena snapayaami |
om sree hariharaputraaya namah karpoorikaa jalena snapayaami |
om sree hariharaputraaya namah gamgaa jalena snapayaami |

suddhodaka snaanam –
om sree hariharaputraaya namah suddhodaka snaanam samarpayaami |

vastram –
om sree hariharaputraaya namah vastrayugmam samarpayaami |

yaj~nopaveetam –
om sree hariharaputraaya namah yaj~nopaveetam samarpayaami |

parimaladravyaani –
om sree hariharaputraaya namah bhasmam samarpayaami |
om sree hariharaputraaya namah gamdham samarpayaami |
om sree hariharaputraaya namah haridraachoornam samarpayaami |
om sree hariharaputraaya namah saugamdhikaachoornam samarpayaami |
om sree hariharaputraaya namah trichoornam samarpayaami |
om sree hariharaputraaya namah kumkumam samarpayaami |

akshatalu –
om sree hariharaputraaya namah alamkaranaartham akshataan samarpayaami |

amgapooja
om dharmasaastre namah – paadau poojayaami |
om silpasaastre namah – gulphau poojayaami |
om veerasaastre namah – jamghe poojayaami |
om yogasaastre namah – jaanuneem poojayaami |
om mahaasaastre namah – ooroom poojayaami |
om brahmasaastre namah – katim poojayaami |
om kaalasaastre namah – guhyam poojayaami |
om sabarigireesaaya namah – medhram poojayaami |
om satyaroopaaya namah – naabhim poojayaami |
om manikamthaaya namah – udaram poojayaami |
om vishnutanayaaya namah – vakshasthalam poojayaami |
om shivaputraaya namah – paarsvau poojayaami |
om hariharaputraaya namah – hrdayam poojayaami |
om trinetraaya namah – kamtham poojayaami |
om omkaararoopaaya namah – stanau poojayaami |
om varadahastaaya namah – hastaan poojayaami |
om bheemaaya namah – baahoon poojayaami |
om tejasvine namah – mukham poojayaami |
om ashtamoortaye namah – damtaan poojayaami |
om subhaveekshanaaya namah – netrau poojayaami |
om komalaamgaaya namah – karnau poojayaami |
om paapavinaasaaya namah – lalaatam poojayaami |
om satrunaasaaya namah – naasikaam poojayaami |
om putralaabhaaya namah – chubukam poojayaami |
om hariharaatmajaaya namah – gamdasthalam poojayaami |
om ganeshapoojyaaya namah – kavachaan poojayaami |
om chidroopaaya namah – sirasaan poojayaami |
om sarvesaaya namah – sarvaanyamgaani poojayaami |

moolamantram –
asya sree mahaasaastrya mahaamantrasya revamda rshih devi gaayatree chandah sree mahaasaastaa devataa sree hariharaputra anugraha siddhyarthe pooje viniyogah |

om hreem hariharaputraaya putralaabhaaya satrunaasaaya madagajavaahaaya mahaasaastre namah |

namaskaaram –
om ratnaabham suprasannam sasidharamakutam ratnabhooshaabhiraamam
soolakelam kapaalam saramusaladhanuvar baahu samketadhaaram |
mattebhaaroodham aadyam hariharatanayam komalaamgam dayaalum
visvesam bhaktavamdyam satajanavaradam graamapaalam namaami ||

ashtottara satanaamaavalih –

sree ayyappa ashtottara satanaamaavalih choo. ||

dhoopam –
dasaamgam guggulopetam sugamdham sumanoharam |
mahojasam namastubhyam grhaana varadobhava ||
om sree hariharaputraaya namah dhoopam aaghraapayaami |

deepam –
saajyam trivarti samyuktam vahninaa dyotitam mayaa |
grhaana mangalam deepam eesaputra namoఽstu te ||
om sree hariharaputraaya namah deepam darsayaami |

dhoopa deepaanamtaram aachamaneeyam samarpayaami |

naivedyam –
sugamdhaansukrtaamschaiva modakaan ghrta paachitaan |
naivedyam grhyataam deva chanamudgaih prakalpitaan ||
bhakshyam bhojyam cha lehyam cha choshyam paaneeyameva cha |
idam grhaana naivedyam mayaadattam mahaaprabho ||
om sree hariharaputraaya namah naivedyam samarpayaami |

om bhoorbhuvassuvah | tatsaviturvarenyam | bhargo devasya dheemahi |
dhiyo yonah prachodayaat ||
satyam tvaa rtena parishimchaami (rtam tvaa satyena parishimchaami)
amrtamastu | amrtopastaranamasi |
om praanaaya svaahaa | om apaanaaya svaahaa | om vyaanaaya svaahaa | om udaanaaya svaahaa | om samaanaaya svaahaa |
madhye madhye paaneeyam samarpayaami | uttaraaposanam samarpayaami | hastau prakshaalayaami | paadau prakshaalayaami | suddhaachamaneeyam samarpayaami |

taamboolam –
poogeephalasamaayuktam naagavalleedalairyutam |
karpoorachoornasamyuktam taamboolam pratigrhyataam ||
om sree hariharaputraaya namah taamboolam samarpayaami |

neeraajanam –
ghrtavarti sahasraischa karpoorasakalaih sthitam |
neeraajanam mayaadattam grhaana varadobhava ||
om sree hariharaputraaya namah aanamda karpoora neeraajanam samarpayaami |

neerajanaanamtaram suddha aachamaneeyam samarpayaami |

namaskaaram –

svaamiye saranam ayyappa ||

lokaveeram mahaapoojyam sarvarakshaakaram vibhum |
paarvatee hrdayaanamdam saastaaram pranamaamyaham || ~1 ||
|| svaamiye saranam ayyappa ||

viprapoojyam visvavamdyam vishnusambhoh priyam sutam |
kshipraprasaadaniratam saastaaram pranamaamyaham || ~2 ||
|| svaamiye saranam ayyappa ||

mattamaatamgagamanam kaarunyaamrtapooritam |
sarvavighnaharam devam saastaaram pranamaamyaham || ~3 ||
|| svaamiye saranam ayyappa ||

asmatkulesvaram devamasmachchatru vinaasanam |
asmadishtapradaataaram saastaaram pranamaamyaham || ~4 ||
|| svaamiye saranam ayyappa ||

paamdyesavamsatilakam kerale kelivigraham |
aartatraanaparam devam saastaaram pranamaamyaham || ~5 ||
|| svaamiye saranam ayyappa ||

pancharatnaakhyametadyo nityam suddhah pathennarah |
tasya prasanno bhagavaan saastaa vasati maanase ||
|| svaamiye saranam ayyappa ||

arunodaya samkaasam neelakumdaladhaarinam
neelaambaradharam devam vamdeఽham sankaraatmajam ||
|| svaamiye saranam ayyappa ||

chaapabaanam vaamahastam raupyavetram cha dakshine
vilasatkumdaladharam devam vamdeఽham vishnunamdanam ||
|| svaamiye saranam ayyappa ||

vyaaghraaroodham raktanetram svarnamaalaa vibhooshanam
veerapattadharam devam vamdeఽham brahmanamdanam ||
|| svaamiye saranam ayyappa ||

kimkinyodraana bhoopetam poorna chandranibhaananah
kiraataroopa saastaaram vamdeఽham paamdyanamdanam ||
|| svaamiye saranam ayyappa ||

bhootabhetaalasamsevyam kaamchanaadri nivaasinam
manikamthamiti khyaatam vamdeఽham saktinamdanam ||
|| svaamiye saranam ayyappa ||

mantrapushpam 

om tatpurushaaya vidmahe manikamthaaya dheemahi tanno saastaa prachodayaat |
om paraatmajaaya vidmahe hariputraaya dheemahi tanno saastaa prachodayaat |
|| svaamiye saranam ayyappa ||

pradakshinam –
yaanikaanicha paapaani janmaamtarakrtaani cha |
taani taani pranasyamti pradakshina pade pade ||
paapoఽham paapakarmaaఽham paapaatmaa paapasambhavah |
traahi maam krpayaa deva saranaagatavatsala ||
anyadhaa saranam naasti tvameva saranam mama |
tasmaatkaarunya bhaavena raksha hariharaatmajaa ||
om sree hariharaputraaya namah pradakshina namaskaaraan samarpayaami |

kshamaapraarthana –
yasyasmrtyaa cha naamoktyaa tapah poojaa kriyaadishu |
nyoonam sampoornataam yaati sadyo vamde tamachyutam ||
mantraheenam kriyaaheenam bhaktiheenam haraatmaja |
yatpoojitam mayaa deva paripoornam tadastute ||

anayaa dhyaana aavaahanaadi shodasopachaara poojayaa bhagavaan sarvaatmikah sree poornapushkalaambaa sameta hariharaputra ayyappasvaami supreeto suprasanno varado bhavatu ||

sree ayyappa svaami prasaadam sirasaa grhnaami ||

svaami saranu ghosha 

svaami saranam – ayyappa saranam
bhagavaan saranam – bhagavati saranam
devan saranam – devi saranam
devan paadam – devi paadam
svaami paadam – ayyappa paadam
bhagavaane – bhagavatiye
eesvarane – eesvariye
devane – deviye
saktane – saktiye
svaamiye – ayyapo
pallikattu – sabarimalakku
irumudikattu – sabarimalakku
kattumkattu – sabarimalakku
kallummullum – kaalikimettai
ettividayyaa – tookikkavidayyaa
dehabalamdaa – paadabalamdaa
yaaraikaana – svaamiyaikaana
svaamiyaikamdaal – mokshamkittum
svaamimaare – ayyappamaare
neyyaabhishekam – svaamikke
karpooradeepam – svaamikke
paalaabhishekam – svaamikke
bhasmaabhishekam – svaamikke
tenaabhishekam – svaamikke
chandanaabhishekam – svaamikke
poolaabhishekam – svaamikke
panneeraabhishekam – svaamikke
pambaasisuve – ayyappaa
kaananavaasaa – ayyappaa
sabarigireesaa – ayyappaa
pamdalaraajaa – ayyappaa
pambaavaasaa – ayyappaa
van‍pulivaahana – ayyappaa
sumdararoopaa – ayyappaa
shanmugasodara – ayyappaa
mohinitanayaa – ayyappaa
ganeshasodara – ayyappaa
hariharatanayaa – ayyappaa
anaadharakshaka – ayyappaa
sadgurunaathaa – ayyappaa
svaamiye – ayyappo
ayyappo – svaamiye
svaami saranam – ayyappa saranam

udvaasanam-
yaj~nena yaj~namayajanta devaah |
taani dharmaani prathamaanyaasan |
te ha naakam mahimaanah sachante |
yatra poorve saadhyaah santi devaah ||
sree poornapushkalaambaa sameta hariharaputra ayyappa svaaminam yathaasthaanam pravesayaami

harivaraasanam –
(raatri pooja anamtaram)

 

harivaraasanam

 

harivaraasanam visvamohanam
haridadheesvaram aaraadhyapaadukam |
arivimardanam nityanartanam
hariharaatmajam devamaasraye || ~1 ||

saranakeertanam bhaktamaanasam
bharanalolupam nartanaalasam |
arunabhaasuram bhootanaayakam
hariharaatmajam devamaasraye || ~2 ||

pranayasatyakam praananaayakam
pranatakalpakam suprabhaamchitam |
pranavamamdiram keertanapriyam
hariharaatmajam devamaasraye || ~3 ||

turagavaahanam sumdaraananam
varagadaayudham vedavarnitam |
gurukrpaakaram keertanapriyam
hariharaatmajam devamaasraye || ~4 ||

tribhuvanaarchitam devataatmakam
trinayanaprabhum divyadesikam |
tridasapoojitam chintitapradam
hariharaatmajam devamaasraye || ~5 ||

bhavabhayaapaham bhaavukaavakam
bhuvanamohanam bhootibhooshanam |
dhavalavaahanam divyavaaranam
hariharaatmajam devamaasraye || ~6 ||

kalamrdusmitam sumdaraananam
kalabhakomalam gaatramohanam |
kalabhakesareevaajivaahanam
hariharaatmajam devamaasraye || ~7 ||

sritajanapriyam chintitapradam
srutivibhooshanam saadhujeevanam |
srutimanoharam geetalaalasam
hariharaatmajam devamaasraye || ~8 ||

saranam ayyappaa svaami saranam ayyappaa |
saranam ayyappaa svaami saranam ayyappaa ||

sarvam sree ayyappasvaami paadaarpanamastu |

om saamtih saamtih saamtih ||