WhatsApp Icon
Hundi Icon

naaga panchamee poojaa

 

(mumdugaa poorvaamgam, ganapati pooja cheyavalenu. taruvaata ee krimdi poojaavidhaanam cheyavalenu.)

 

poorvaamgam

sree mahaaganaadhipataye namah |
sree gurubhyo namah |
harih om |

suchih –
(talameeda neellanu jallukomdi)
apavitrah pavitrovaa sarvaavasthaam gatoఽpi vaa
yah smaret pumdareekaaksham sa baahyaabhyamtarah suchih ||
pumdareekaaksha pumdareekaaksha pumdareekaaksha ||

(namaskaaram chestoo ivi chadavamdi)
suklaambaradharam vishnum sashivarnam chaturbhujam
prasannavadanam dhyaayet sarva vighnopasaamtaye ||

agajaanana padmaarkam gajaananamaharnisam
anekaam tam bhaktaanaam ekaamtamupaasmahe ||

deveem vaachamajanayanta devaastaam visvaroopaah pasavo vadanti |
saa no mandreshamoorjao duhaanaa dhenurvaagasmaanupa sushtutaitu ||

yassivo naama roopaabhyaam yaa devi sarva mangalaa
tayoh samsmaranaannityam sarvadaa jaya mangalam ||

tadeva lagnam sudinam tadeva taaraabalam chandrabalam tadeva
vidyaabalam daivabalam tadeva lakshmeepate teఽmghriyugam smaraami ||

gururbrahmaa gururvishnuh gururdevo mahesvarah
gurussaakshaat parabrahma tasmai sree gurave namah ||

laabhasteshaam jayasteshaam kutasteshaam paraabhavah
eshaam imdeevarasyaamo hrdayastho janaardanah |

sarvamangala maamgalye sive sarvaartha saadhike
saranye tryambake gauree naaraayani namostute ||

sree lakshmee naaraayanaabhyaam namah | umaa mahesvaraabhyaam namah |
vaanee hiranyagarbhaabhyaam namah | sachee puramdaraabhyaam namah |
arumdhatee vasishthaabhyaam namah | sree seetaaraamaabhyaam namah |
maataa pitrbhyo namah | sarvebhyo mahaajanebhyo namah |

aachamya –
om kesavaaya svaahaa |
om naaraayanaaya svaahaa |
om maadhavaaya svaahaa |
om govimdaaya namah | om vishnave namah |
om madhusoodanaaya namah | om trivikramaaya namah |
om vaamanaaya namah | om sreedharaaya namah |
om hrsheekesaaya namah | om padmanaabhaaya namah |
om daamodaraaya namah | om sankarshanaaya namah |
om vaasudevaaya namah | om pradyumnaaya namah |
om aniruddhaaya namah | om purushottamaaya namah |
om athokshajaaya namah | om naarasimhaaya namah |
om achyutaaya namah | om janaardanaaya namah |
om upemdraaya namah | om haraye namah |
om sree krishnaaya namah |

deepaaraadhanam –
(deepam veligimchi gamdham kumkuma bottu petti, idi chadivi, namaskaaram cheyamdi)
deepastvam brahma rooposi jyotishaam prabhuravyayah |
saubhaagyam dehi putraamscha sarvaankaamaamscha dehi me ||
bho deepa devi roopastvam karma saakshee hyavighnakrt |
yaavatpoojaam karishyaami taavatvam susthiro bhava ||
deepaaraadhana muhoortah sumuhoortoఽstu ||
poojaarthe haridraa kumkuma vilepanam karishye ||

bhootochchaatanam –
(akshimtalu teesukuni mukham edurugaa pettukuni, idi chadivi, mee venuka vesukomdi)
om uttishthamtu bhoota pisaachaah ya ete bhoomi bhaarakaah
eteshaamavirodhena brahmakarma samaarabhe |
apasarpantu te bhootaa ye bhootaa bhoomisamsthitaah |
ye bhootaa vighnakartaaraste gachchamtu shivaaఽj~nayaa |

praanaayaamam –
(praanaayaamam cheyamdi)
om bhooh | om bhuvah | om suvah | om mahah |
om janah | om tapah | om satyam |
om tatsaviturvarenyam bhargo devasya dheemahi dhiyo yo nah prachodayaat |
omaapo jyotee rasomrtam brahma bhoorbhuvassuvarom |

samkalpam –
(akshimtalu teesukuni, idi chadivi, neetito vidichipettamdi)
mama upaatta samasta duritakshaya dvaaraa sree paramesvaramuddisya sree paramesvara preetyartham subhaabhyaam subhe sobhane muhoorte sree mahaavishnoraaj~nayaa pravartamaanasya adya brahmanah dviteeya paraarthe svetavaraaha kalpe vaivasvata manvamtare kaliyuge prathamapaade jamboodveepe bhaaratavarshe bharatakhamde meroh dakshina digbhaage sreesailasya ___ pradese ___, ___ nadyoh madhya pradese lakshmee nivaasa grhe samasta devataa braahmana aachaarya hari hara guru charana sannidhau asmin vartamane vyaavaharika chaamdramaanena sree ____ (*~1) naama samvatsare ___ ayane(*~2) ___ rtau (*~3) ___ maase(*~4) ___ pakshe (*~5) ___ tithau (*~6) ___ vaasare (*~7) ___ nakshatre (*~8) ___ yoge (*~9) ___ karana (*~1~0) evam guna viseshana visishtaayaam subhatithau sreemaan ___ gotrah ___ naamadheyah (mama dharmapatnee sreematah ___ gotrasya ___ naamadheyah sametasya) mama/asmaakam sahakutumbasya kshema sthairya dhairya veerya vijaya abhaya aayuh aarogya aisvara abhivrddhyartham dharma artha kaama moksha chaturvidha purushaartha phala siddhyartham dhana kanaka vastu vaahana samrddhyartham sarvaabheeshta siddhyartham sree _____ uddisya sree _____ preetyartham sambhavadbhih dravyaih sambhavadbhih upachaaraischa sambhavataa niyamena sambhavitaa prakaarena yaavachchakti dhyaana aavaahanaadi shodasopachaara* poojaam karishye ||

(aadau nirvighna poojaa parisamaaptyartham sree mahaaganapati poojaam karishye |)

tadamga kalasaaraadhanam karishye |

kalasaaraadhanam –
kalase gamdha pushpaakshatairabhyarchya | kalase udakam poorayitvaa |
kalasasyopari hastam nidhaaya |

(kalasaaniki okatigaani, moodugaani, ayidugaani bottlu petti, oka puvvu vesi, cheyi vesi idi chadavamdi)

om kalasasya mukhe vishnuh kamthe rudrah samaasritah
moole tatra sthito brahma madhye maatrganaasritaa ||
kukshautu saagaraah sarve saptadveepaa vasumdharaa
rgvedoఽtha yajurvedo saamavedo hyatharvanah ||
amgaischa sahitaah sarve kalasaambu samaasritaah |

om aakalase”shu dhaavati pavitre parishichyate |
ukthairyaj~neshu vardhate |

aapo vaa idag‍m sarvao visvaa bhootaanyaapa:
praanaa vaa aapa: pasava aapoఽnnamaapoఽmrtamaapa:
samraadaapo viraadaapa: svaraadaapaschandaag‍syaapo
jyoteeg‍shyaapo yajoog‍shyaapa: satyamaapa:
sarvaa devataa aapo bhoorbhuva: suvaraapa om ||

gamgecha yamune krishne godaavaree sarasvatee
narmade simdhu kaaveree jalesmin sannidhim kuru ||
kaaveree tumgabhadraa cha krishnavenee cha gautamee
bhaageerathee cha vikhyaataah pancha gamgaah prakeertitaah ||

(idi chaduvutoo kalasam lo neellanu poojaa saamaagri, devataa pratima, mee meeda jallukomdi)
aayaamtu sree ____ poojaartham mama durita kshayakaarakaah
om om om kalasodakena poojaa dravyaani samprokshya,
devam samprokshya, aatmaanam cha samprokshya ||

samkha poojaa –
(samkham umtene idi cheyamdi)
kalasodakena samkham poorayitvaa ||
samkhe gamdhakumkumapushpatulaseepatrairalamkrtya ||

samkham chandraarka daivatam madhye varuna devataam |
prshthe prajaapatim vimdyaadagre gamgaa sarasvateem ||
trailokyeyaani teerthaani vaasudevasyadadrayaa |
samkhe tishthamtu vipremdraa tasmaat samkham prapoojayet ||
tvam puraa saagarotpanno vishnunaa vidhrtah kare |
poojitah sarvadevaischa paamchajanya namoఽstu te ||
garbhaadevaarinaareenaam viseeryamte sahasradhaa |
navanaadenapaataale paamchajanya namoఽstu te ||

om samkhaaya namah | om dhavalaaya namah |
om paamchajanyaaya namah | om samkha devataabhyo namah |
sakala poojaarthe akshataan samarpayaami ||

ghamta poojaa –
om jayadhvani mantramaatah svaahaa |
ghamtadevataabhyo namah |
sakalopachaara poojaarthe akshataan samarpayaami |

ghamtanaadam |
(gamtaki bottu petti, idi chaduvutoo gamta vaayimchandi)
aagamaartham tu devaanaam gamanaartham tu raakshasaam |
ghantaaravam karomyaadau deva aahvaana laamchanam ||
iti ghamtaanaadam krtvaa ||

ippudu  sree ganapati pooja (pasupu ganapati asmin haridraabimbe sreemahaaganapatim aavaahayaami, sthaapayaami, poojayaami ||

praanapratishtha –
om asuneete punarasmaasu chakshu:
puna: praanamiha no” dhehi bhoga”m |
jyokpasyema suryamuchchara”nta
manumate mrdayaa” nah svasti ||
amrtao vai praanaa amrtamaapa:
praanaaneva yathaasthaanamupahvayate ||
sree mahaaganapataye namah |
sthiro bhava varado bhava |
sumukho bhava suprasanno bhava |
sthiraasanam kuru |

dhyaanam –
haridraabham chaturbaahum
haridraavadanam prabhum |
paasaamkusadharam devam
modakam damtameva cha |
bhaktaaఽbhayapradaataaram
vamde vighnavinaasanam |
om haridraa ganapataye namah |

agajaanana padmaarkam gajaananamaharnisam
anekaam tam bhaktaanaam ekaamtamupaasmahe ||

om ganaanaa”o tvaa ganapatim havaamahe
kavim kaveenaamupamasravastamam |
jyeshtharaajao brahmanaam brahmanaspata
aa na: srnvannootibhisseeda saadanam ||

om mahaaganapataye namah |
dhyaayaami | dhyaanam samarpayaami | ~1 ||

om mahaaganapataye namah |
aavaahayaami | aavaahanam samarpayaami | ~2 ||

om mahaaganapataye namah |
navaratnakhachita divya hema simhaasanam samarpayaami | ~3 ||

om mahaaganapataye namah |
paadayoh paadyam samarpayaami | ~4 ||

om mahaaganapataye namah |
hastayoh arghyam samarpayaami | ~5 ||

om mahaaganapataye namah |
mukhe aachamaneeyam samarpayaami | ~6 ||

snaanam –
aapo hishthaa mayobhuvastaa na oorje dadhaatana |
maheranaaya chakshase |
yo va: shivatamo rasastasya bhaajayate ha na: |
usateeriva maatarah |
tasmaa ara~mgamaamavo yasya kshayaaya jinvatha |
aapo janayathaa cha nah |
om mahaaganapataye namah |
suddhodaka snaanam samarpayaami | ~7 ||
snaanaanamtaram aachamaneeyam samarpayaami |

vastram –
abhi vastraa suvasanaanyarshaabhi dhenooh sudughaah pooyamaanah |
abhi chandraa bhartave no hiranyaabhyasvaanrathino deva soma ||
om mahaaganapataye namah |
vastram samarpayaami | ~8 ||

yaj~nopaveetam –
om yaj~nopaveetam paramao pavitram
prajaapateryatsahajao purastaa”t |
aayushyamagryao prati muocha subhram
yaj~nopaveetam balamastu teja: ||
om mahaaganapataye namah |
yaj~nopaveetam samarpayaami | ~9 ||

gamdham –
gaodhadvaaraam duraadharshaao nityapushtaam kareeshinee”m |
eesvareegm sarvabhootaanaao taamihopahvaye sriyam ||
om mahaaganapataye namah |
divya sree gamdham samarpayaami | ~1~0 ||

pushpaih poojayaami |
om sumukhaaya namah | om ekaamtaaya namah |
om kapilaayanamah | om gajakarnikaaya namah |
om lambodaraayanamah | om vikataaya namah |
om vighnaraajaaya namah | om ganaadhipaayanamah |
om dhoomaketave namah | om ganaadhyakshaaya namah |
om phaalachandraaya namah | om gajaananaaya namah |
om vakratundaaya namah | om soorpakarnaaya namah |
om herambaaya namah | om skandapoorvajaaya namah |
om sarvasiddhipradaaya namah |
om mahaaganapataye namah |
naanaavidha parimala patra pushpaani samarpayaami | ~1~1 ||

dhoopam –
vanaspatyudbhavirdivyaih naanaa gamdhaih susamyutah |
aaghreyah sarvadevaanaam dhoopoఽyam pratigrhyataam ||
om mahaaganapataye namah |
dhoopam aaghraapayaami | ~1~2 ||

deepam –
saajyam trivarti samyuktam vahninaa yojitam priyam |
grhaana mangalam deepam trailokya timiraapaha ||
bhaktyaa deepam prayachchaami devaaya paramaatmane |
traahimaam narakaadghoraat divya jyotirnamoఽstu te ||
om mahaaganapataye namah |
pratyaksha deepam samarpayaami | ~1~3 ||

dhoopa deepaanamtaram aachamaneeyam samarpayaami |

naivedyam –
om bhoorbhuvassuva: | tatsaviturvare”nyam |
bhargo devasya dheemahi |
dhiyo yona: prachodayaa”t ||
satyam tvaa rtena parishimchaami |
amrtamastu | amrtopastaranamasi |
sree mahaaganapataye namah ______ samarpayaami |
om praanaaya svaahaa” | om apaanaaya svaahaa” |
om vyaanaaya svaahaa” | om udaanaaya svaahaa” |
om samaanaaya svaahaa” |
madhye madhye paaneeyam samarpayaami |
amrtaapi dhaanamasi | uttaraaposanam samarpayaami |
hastau prakshaalayaami | paadau prakshaalayaami |
suddhaachamaneeyam samarpayaami |
om mahaaganapataye namah |
naivedyam samarpayaami | ~1~4 ||

taamboolam –
poogeephalascha karpooraih naagavalleedalairyutam |
muktaachoornasamyuktam taamboolam pratigrhyataam ||
om mahaaganapataye namah |
taamboolam samarpayaami | ~1~5 ||

neeraajanam –
vedaahametam purusham mahaantam” |
aadityavarnam tamasastu paare |
sarvaani roopaani vichitya dheera: |
naamaani krtvaaఽbhivadan, yadaaste” |
om mahaaganapataye namah |
neeraajanam samarpayaami | ~1~6 ||

mantrapushpam –
sumukhaschaikadamtascha kapilo gajakarnakah
lambodarascha vikato vighnaraajo ganaadhipah ||
dhoomaketurganaadhyakshah phaalachandro gajaananah
vakratundassoorpakarno herambasskandapoorvajah ||
shodasaitaani naamaani yah pathechchrnuyaadapi
vidyaarambhe vivaahe cha pravese nirgame tathaa
samgraame sarvakaaryeshu vighnastasya na jaayate ||
om mahaaganapataye namah |
suvarna mantrapushpam samarpayaami |

pradakshinam –
yaanikaani cha paapaani janmaamtarakrtaani cha |
taani taani pranasyamti pradakshina pade pade ||
paapoఽham paapakarmaaఽham paapaatmaa paapasambhavah |
traahi maam krpayaa deva saranaagatavatsala ||
anyadhaa saranam naasti tvameva saranam mama |
tasmaatkaarunya bhaavena raksha raksha ganaadhipa ||
om mahaaganapataye namah |
pradakshinaa namaskaaraan samarpayaami |

om mahaaganapataye namah |
chatra chaamaraadi samasta raajopachaaraan samarpayaami ||

kshamaapraarthana –
yasya smrtyaa cha naamoktyaa tapah poojaa kriyaadishu |
nyoonam sampoornataam yaati sadyo vamde gajaananam ||
mantraheenam kriyaaheenam bhaktiheenam ganaadhipa |
yatpoojitam mayaadeva paripoornam tadastu te ||

om vakratunda mahaakaaya surya koti samaprabha |
nirvighnam kuru me deva sarva kaaryeshu sarvadaa ||

anayaa dhyaana aavaahanaadi shodasopachaara poojayaa bhagavaan sarvaatmikah sree mahaaganapati supreeto suprasanno varado bhavamtu ||

uttare subhakarmanyavighnamastu iti bhavamto bruvamtu |
uttare subhakarmani avighnamastu ||

teertham –
akaalamrtyuharanam sarvavyaadhinivaaranam |
samastapaapakshayakaram sree mahaaganapati paadodakam paavanam subham ||
sree mahaaganapati prasaadam sirasaa grhnaami ||

udvaasanam –
om yaj~nena yaj~namayajanta devaah |
taani dharmaani prathamaanyaasan |
te ha naakao mahimaana: sachante |
yatra poorve saadhyaah santi devaah ||
om sree mahaaganapati namah yathaasthaanam udvaasayaami ||
sobhanaarthe kshemaaya punaraagamanaaya cha |

om saamtih saamtih saamtih |pooja) cheyamdi.

punah samkalpam –
poorvokta evam guna viseshana visishtaayam subha tithau mama sakutumbasya saparivaarasya sarvadaa sarpabhaya nivrtidvaaraa sarvaabheeshtasiddhyartham naagadevataapreetyartham naagaraajasya shodasopachaarapoojaam karishye |

asmin naagapratime naagaraajaan aavaahayaami sthaapayaami poojayaami |

dhyaanam –
anamtam vaasukim sesham padmakambalakau tathaa ||
tathaa kaarkotakam naagam bhujangaasvatarau tathaa ||
dhrtaraashtram samkhapaalam kaaleeyam takshakam tathaa ||
pimgalam cha mahaanaagam sapatneekaanprapoojayet ||
brahmaamdaadhaarabhootam cha bhuvanaamtaravaasinam |
phanayuktamaham dhyaaye naagaraajam haripriyam ||
om naagaraajebhyo namah dhyaayaami |

aavaahanam –
aagachchaanamta devesa kaala pannaganaayaka |
anamtasayaneeyam tvaam bhaktyaa hyaavaahayaamyaham ||
om anamtaaya namah anamtam aavaahayaami |
om vaasukaye namah vaasukeem aavaahayaami |
om seshaaya namah sesham aavaahayaami |
om padmaaya namah padmam aavaahayaami |
om kambalaaya namah kambalam aavaahayaami |
om kaarkotakaaya namah kaarkotakam aavaahayaami |
om bhujangaaya namah bhujangam aavaahayaami |
om asvataraaya namah asvataram aavaahayaami |
om dhrtaraashtraaya namah dhrtaraashtram aavaahayaami |
om samkhapaalaaya namah samkhapaalam aavaahayaami |
om kaaliyaaya namah kaaliyam aavaahayaami |
om takshakaaya namah takshakam aavaahayaami |
om pimgalaaya namah pimgalam aavaahayaami |
naagapatneebhyo namah naagapatneeh aavaahayaami ||
om naagaraajebhyo namah aavaahayaami |

aasanam –
navanaagakulaadheesa seshoddhaaraka kaasyapa |
naanaaratnasamaayuktamaasanam pratigrhyataam |
om naagaraajebhyo namah aasanam samarpayaami |

paadyam –
anamtapriya seshesa jagadaadhaaravigraha |
paadyam grhaana maddattam kaadraveya namoఽstu te ||
om naagaraajebhyo namah paadyam samarpayaami |

arghyam –
kasyapaanamdajanaka munivamdita bhoh prabho |
arghyam grhaana sarvaj~na saadaram sankarapriya ||
om naagaraajebhyo namah arghyam samarpayaami |

aachamanam –
sahasraphaniroopena vasudhoddhaaraka prabho |
grhaanaachamanam deva paavanam cha suseetalam ||
om naagaraajebhyo namah aachamanam samarpayaami |

madhuparkam –
kumaararoopine tubhyam dadhimadhvaajyasamyutam |
madhuparkam pradaasyaami sarparaaja namoఽstu te ||
om naagaraajebhyo namah madhuparkam samarpayaami |

panchaamrtasnaanam –
payodadhighrtam chaiva madhusarkarayaanvitam |
panchaamrtasnaanamidam sveekurushva dayaanidhe ||
om naagaraajebhyo namah panchaamrtasnaanam samarpayaami |

suddhodakasnaanam –
gamgaadipunyateerthaistvaamabhishimcheyamaadaraat |
balabhadraavataaresa naagesa sreepatessakhe |
om naagaraajebhyo namah snaanam samarpayaami |
snaanaanamtaram aachamaneeyam samarpayaami |

vastram –
kauseyayugmam devesa preetyaa tava mayaarpitam ||
pannagaadheesa naagesa taarkshyasatro namoఽstu te ||
om naagaraajebhyo namah vastrayugmam samarpayaami |

yaj~nopaveetam –
suvarnanirmitam sootram grathitakamthahaarakam |
anekaratnaih khachitam sarparaaja namoఽstu te ||
om naagaraajebhyo namah yaj~nopaveetam samarpayaami |

aabharanam –
anekaratnaanvitahemakumdale
maanikyasamkaasita kamkanadvayam |
haimaamguleeyam krtaratnamudrikam
haimam kireetam phaniraaja teఽrpitam |
om naagaraajebhyo namah aabharanaani samarpayaami |

gamdham –
chandanaagarukastooreeghanasaarasamanvitam |
gamdham grhaana devesa sarvagamdhamanohara |
om naagaraajebhyo namah gamdham samarpayaami |

akshataan –
akshataamscha surasreshtha kumkumaaktaansusobhitaan |
mayaa niveditaanbhaktyaa grhaana pavanaasana ||
om naagaraajebhyo namah akshataan samarpayaami |
naagapatneebhyo namah haridraakumkumaadi divyaalamkaaraamscha samarpayaami |

pushpam –
maalyaadeeni sugamdheeni maalatyaadeeni vai prabho |
mayaa hrtaani poojaartham pushpaani sveekurushva bho ||
om naagaraajebhyo namah pushpaani samarpayaami ||

athaamgapoojaa –
om sahasrapaadaaya namah paadau poojayaami |
om goodhagulphaaya namah gulphau poojayaami |
om hemajamghaaya namah jamghe poojayaami |
om mamdagataye namah jaanunee poojayaami |
om peetaambaradharaaya namah katim poojayaami |
om gambheeranaabhaye namah naabhim poojayaami |
om pavanaasanaaya namah udaram poojayaami |
om uragaaya namah hastau poojayaami |
om kaaliyaaya namah bhujau poojayaami |
om kambukamthaaya namah kamtham poojayaami |
om vishavaktraaya namah vaktram poojayaami |
om phanabhooshanaaya namah lalaatam poojayaami |
om lakshmanaaya namah siram poojayaami |
om naagaraajaaya namah sarvaamgam poojayaami |

dhoopam –
dasaamgam guggulopetam sugamdham cha manoharam |
dhoopam daasyaami naagesa krpayaa tvam grhaana tam ||
om naagaraajebhyo namah dhoopamaaghraapayaami |

deepam –
ghrtaaktavartisamyuktamandhakaaravinaasakam |
deepam daasyaami te deva grhaana mudito bhava ||
om naagaraajebhyo namah deepam darsayaami |

naivedyam –
naivedyam shadrasopetam dadhimadhvaajyasamyutam |
naanaabhakshyaphalopetam grhaanaabheeshtadaayaka ||
[ksheeradadhighrtasarkaraapaayasalaajan samarpya]
om naagaraajebhyo namah naivedyam samarpayaami |

ghanasaarasugamdhena misritam pushpavaasitam |
paaneeyam grhyataam deva seetalam sumanoharam ||
madhye madhye paaneeyam samarpayaami |
hastaprakshaalanam samarpayaami |
mukhaprakshaalanam samarpayaami |
aachamaneeyam samarpayaami |

phalam –
beejapooraamrapanasakharjooree kadaleephalam |
naarikelaphalam divyam grhaana surapoojita ||
om naagaraajebhyo namah naanaavidhaphalaani samarpayaami |

taamboolam –
poogeephalasamaayuktam naagavalleedalairyutam |
karpoorachoornasamyuktam taamboolam pratigrhyataam ||
om naagaraajebhyo namah taamboolam samarpayaami |

dakshinam –
suvarnam sarvadhaatoonaam sreshtham deyam cha tatsadaa |
bhaktyaa dadaami varada svarnavrddhim cha dehi me ||
om naagaraajebhyo namah suvarnapushpadakshinaam samarpayaami |

neeraajanam –
neeraajanam sumangalyam karpoorena samanvitam |
vahnichandraarkasadrsam grhaana duritaapaha |
om naagaraajebhyo namah karpooraneeraajanam samarpayaami |

mantrapushpam –
naanaakusumasamyuktam pushpaamjalimimam prabho |
kasyapaanamdajanaka sarparaaja grhaana me ||
om naagaraajebhyo namah mantrapushpaamjalim samarpayaami |

chatra-chaamara-darpana-nrtta-geeta-vaadyaamdolikaadi samastaraajopachaaraan samarpayaami ||

pradakshina –
yaani kaani cha paapaani janmaamtarakrtaani cha |
taani taani vinasyamtu pradakshina pade pade ||
om naagaraajebhyo namah pradakshinanamaskaaraan samarpayaami |

namaskaaram –
namaste sarvalokesa namaste lokavamdita |
namasteఽstu sadaa naaga traahi maam duhkhasaagaraat ||
om naagaraajebhyo namah namaskaaraan samarpayaami |

praarthanaa –
aj~naanaat j~naanato vaapi yanmayaa poojanam krtam |
nyoonaatiriktam tatsarvam bho naagaah kshamtumarhatha ||
yushmatprasaadaatsaphalaa mama samtu manorathaah |
sarvadaa matkrte maastu bhayam sarpavishodbhavam ||

samarpanam –
yasya smrtyaa cha naamoktyaa tapah poojaa kriyaadishu |
nyoonam sampoornataam yaati sadyo vamde tamachyutam |

anayaa mayaa krta shodasopachaara poojayaa naagaraajaah supreeto suprasanno varado bhavatu |

vaayanadaana mantrah –
naagesah pratigrhnaati naageso vai dadaati cha |
naagesastaarako dvaabhyaam naagesaaya namo namah ||
om saamtih saamtih saamtih |

iti naagapanchamee poojaa samaaptaa ||