WhatsApp Icon
Hundi Icon

skandopanishat

 

yatraasambhinnataam yaati svaatiriktabhidaatatih |

samvinmaatram param brahma tatsvamaatram vijrmbhate ||


om saha naavavatu | saha nau bhunaktu | saha veeryam karavaavahai | tejasvi naavadheetamastu maa vidvishaavahai | om saamtih saamtih saamtih ||


achyutoఽsmi mahaadeva tava kaarunyalesatah |

vij~naanaghana evaasmi sivoఽsmi kimatah param || ~1 ||


na nijam nijavadbhaatyamtahkaranajrmbhanaat |

amtahkarananaasena samvinmaatrasthito harih || ~2 ||


samvinmaatrasthitaschaahamajoఽsmi kimatah param |

vyatiriktam jadam sarvam svapnavachcha vinasyati || ~3 ||


chijjadaanaam tu yo drashtaa soఽchyuto j~naanavigrahah |

sa eva hi mahaadevah sa eva hi mahaaharih || ~4 ||


sa eva hi jyotishaam jyotih sa eva paramesvarah |

sa eva hi param brahma tadbrahmaaham na samsayah || ~5 ||


jeevah shivah sivo jeevah sa jeevah kevalah shivah |

tushena baddho vreehih syaattushaabhaavena tamdulah || ~6 ||


evam baddhastathaa jeevah karmanaase sadaashivah |

paasabaddhastathaa jeevah paasamuktah sadaashivah || ~7 ||


shivaaya vishnuroopaaya shivaroopaaya vishnave |

shivasya hrdayam vishnurvishnoscha hrdayam shivah || ~8 ||


yathaa shivamayo vishnurevam vishnumayah shivah |

yathaamtaram na pasyaami tathaa me svastiraayushi || ~9 ||


yathaamtaram na bhedaah syuh shivakesavayostathaa |

deho devaalayah proktah sa jeevah kevalah shivah |

tyajedaj~naananirmaalyam soఽham‍bhaavena poojayet || ~1~0 ||


abhedadarsanam j~naanam dhyaanam nirvishayam manah |

snaanam manomalatyaagah sauchamimdriyanigrahah || ~1~1 ||


brahmaamrtam pibedbhaikshyamaachareddeharakshane |

vasedekaamtiko bhootvaa chaikaamte dvaitavarjite || ~1~2 ||


ityevamaachareddheemaansa evam muktimaapnuyaat |

sreeparamadhaamne svasti chiraayushyonnama iti || ~1~3 ||


virimchinaaraayanasankaraatmakam

nrsimha devesa tava prasaadatah |

achintyamavyaktamanamtamavyayam

vedaatmakam brahma nijam vijaanate || ~1~4 ||


tadvishnoh paramam id sadaa pasyamti soorayah | diveeva chakshuraatatam | tadvipraaso vipanyavo jaagrvaamsah samimdhate | vishnoryatparamam padam | ityetannirvaanaanusaasanamiti vedaanusaasanamiti vedaanusaasanamityupanishat || ~1~5 ||


om saha naavavatu | saha nau bhunaktu | saha veeryam karavaavahai | tejasvi naavadheetamastu maa vidvishaavahai | om saamtih saamtih saamtih ||


iti skandopanishatsamaaptaa |