WhatsApp Icon
Hundi Icon

Shri skanda stotram (mahaabhaaratam)

 

maarkamdeya uvaacha |

aagneyaschaiva skandascha deeptakeertiranaamayah |

mayooraketurdharmaatmaa bhooteso mahishaardanah || ~1 ||


kaamajitkaamadah kaamtah satyavaagbhuvanesvarah |

sisuh seeghrah suchischando deeptavarnah subhaananah || ~2 ||


amoghastvanagho raudrah priyaschandraananastathaa |

deeptasaktih prasaamtaatmaa bhadrakukkutamohanah || ~3 ||


shashtheepriyascha dharmaatmaa pavitro maatrvatsalah |

kanyaabhartaa vibhaktascha svaaheyo revateesutah || ~4 ||


prabhurnetaa visaakhascha naigameyah suduscharah |

suvrato lalitaschaiva baalakreedanakapriyah || ~5 ||


khachaaree brahmachaaree cha soorah saravanodbhavah |

visvaamitrapriyaschaiva devasenaapriyastathaa |

vaasudevapriyaschaiva priyah priyakrdeva tu || ~6 ||


naamaanyetaani divyaani kaartikeyasya yah pathet |

svargam keertim dhanam chaiva sa labhennaatra samsayah || ~7 ||


stoshyaami devairrshibhischa jushtam

saktyaa guham naamabhiraprameyam |

shadaananam saktidharam suveeram

nibodha chaitaani kurupraveera || ~8 ||


brahmanyo vai brahmajo brahmavichcha

brahmesayo brahmavataam varishthah |

brahmapriyo braahmanasarvamamtree tvam

brahmanaam braahmanaanaam cha netaa || ~9 ||


svaahaa svadhaa tvam paramam pavitram

mantrastutastvam prathitah shadarchih |

samvatsarastvamrtavascha shadvai

maasaardhamaasaascha dinam disascha || ~1~0 ||


tvam pushkaraakshastvaravimdavaktrah

sahasrachakshoఽsi sahasrabaahuh |

tvam lokapaalah paramam havischa

tvam bhaavanah sarvasuraasuraanaam || ~1~1 ||


tvameva senaadhipatih prachandah

prabhurvibhuschaapyatha sakrajetaa |

sahasrabhoostvam dharanee tvameva

sahasratushtischa sahasrabhukcha || ~1~2 ||


sahasraseershastvamanamtaroopah

sahasrapaattvam dasasaktidhaaree |

gamgaasutastvam svamatena deva

svaahaamaheekrttikaanaam tathaiva || ~1~3 ||


tvam kreedase shanmukha kukkutena

yatheshtanaanaavidhakaamaroopee |

deekshaaఽsi somo marutah sadaiva

dharmoఽsi vaayurachalemdra imdrah || ~1~4 ||


sanaatanaanaamapi saasvatastvam

prabhuh prabhoonaamapi chogradhanvaa |

rtasya kartaa ditijaamtakastvam

jetaa ripoonaam pravarah suraanaam || ~1~5 ||


sookshmam tapastatparamam tvameva

paraavaraj~noఽsi paraavarastvam |

dharmasya kaamasya parasya chaiva

tvattejasaa krtsnamidam mahaatman || ~1~6 ||


vyaaptam jagatsarvasurapraveera

saktyaa mayaa samstuta lokanaatha |

namoఽstu te dvaadasanetrabaaho

atah param vedmi gatim na teఽham || ~1~7 ||


skandasya ya idam viprah pathejjanma samaahitah |

sraavayedbraahmanebhyo yah srnuyaadvaa dvijeritam || ~1~8 ||


dhanamaayuryaso deeptam putraan satrujayam tathaa |

sa pushtitushtee sampraapya skandasaalokyamaapnuyaat || ~1~9 ||


iti sreemanmahaabhaarate aranyaparvani trayastrimsadadhikadvisatatamoఽdhyaaye skanda stotram |