WhatsApp Icon
Hundi Icon

skanda vedapaada stavah

 

yo devaanaam puro ditsurarthibhyo varameepsitam |

agre sthitah sa vighneso mamaamtarhrdaye sthitah || ~1 ||


mahah puraa vai budhasaimdhavasree-

-saraataveemadhyagatam hrdamtah |

sreekamthaphaalekshanajaatameede

tatpushkarasyaayatanaaddhi jaatam || ~2 ||


maho guhaakhyam nigamaamtapamkti

mrgyaamghripamkeruhayugmameede |

saambo vrshasthah sutadarsanotko

yatparyapasyatsarirasya madhye || ~3 ||


tvaameva devam shivaphaalanetra-

-mahovivartam paramaatmaroopam |

tishthan vrajan jaagradaham sayaanah

praanena vaachaa manasaa bibharmi || ~4 ||


namo bhavaaneetanujaaya teఽstu

vij~naatatattvaa munayah puraanaah |

yameva sambhum harimabjayonim

yamimdramaahurvarunam yamaahuh || ~5 ||


koteerakotisthamahaarghakoti-

-maniprabhaajaalavrtam guham tvaam |

ananyachetaah pranavaabjahamsam

vedaahametam purusham mahaamtam || ~6 ||


sa noఽvatu svaalikapamktijeeva-

-graham grheetaayata chandrakhamdah |

guhaadaseeyamtamidam svaroopam

paraatparam yanmahato mahaamtam || ~7 ||


svargaapagaamadhyagapumdareeka-

-dalaprabhaajaitravilochanasya |

akshnaam sahasrena vilokyamaanam

na samdrse tishthati roopamasya || ~8 ||


hemadvishatkumdalamamdalaadhya-

-gamdasthaleemamditatumdasobhah |

brahma tvameveti guho muneemdraih

hrdaa maneeshaa manasaaఽbhiklaptah || ~9 ||


supakvabimbaadharakaamtirakta-

-sandhyaamrgaamkaayitadamtapamktih |

guhasya nah paatu viloladrshtih

yenaavrtam kham cha divam maheem cha || ~1~0 ||


kareemdrasumdaayitadohprakaamda

dvishatkakeyooraviraajamaanam |

guham mrdaaneebhavamaprameyam

na chakshushaa pasyati kaschanainam || ~1~1 ||


svakeeyadordandagrheetachanda-

-kodanda nirmukta prshatkashamdaih |

trivishtapaamdhamkaranairasoonyaan

yah saptalokaanakrnoddisascha || ~1~2 ||


sauvarnahaaraadivibhooshanojjvala-

-nmaniprabhaaleedha visaalavakshaah |

skandah sa maam paatu jitaabjayonih

ajaayamaano bahudhaa vijaayate || ~1~3 ||


devah sa vaihaarikaveshadhaaree

leelaakrtaaseshajagadvimardah |

sikhidhvajah paatu bhayamkarebhyo

yah saptasimdhoonadadhaatprthivyaam || ~1~4 ||


shadaanano dvaadasabaahudandah

srutyamtagaamee dvishadeekshanaadhyah |

bheetaaya mahyam girijaatanoojo

hiranyavarnastvabhayam krnotu || ~1~5 ||


yo daanavaaneekabhayamkaraatavee

samoolakotpaatanachandavaatah |

shaanmaaturah samhrta sarvasatruh

athaikaraajo hyabhavajjanaanaam || ~1~6 ||


ateeva baalah pravayaah kumaaro

varnee yuvaa shanmukha ekavaktrah |

ittham mahastadbahudhaaఽఽviraasee-

-dyadekamavyaktamanamtaroopam || ~1~7 ||


yadeeyamaayaavaranaakhyasakti

tirohitaamtah karanaa hi moodhaah |

na jaanate tvaam guha tam prapadye

parena naakam nihitam guhaayaam || ~1~8 ||


guroopadesaadhigatena yoga-

-maargena sampraapya cha yoginastvaam |

guham param brahma hrdambujastham

vibhraajadetadyatayo visamti || ~1~9 ||


yo devasenaapatiraadaraadvai

brahmaadibhirdevaganairabhishtutah |

tam devasenaanyamaham prapadye

visvam puraanam tamasah parastaat || ~2~0 ||


hrdambujaamtardaharaagravarti

krsaanumadhyasthaparaatmaroopaat |

guhaatsusookshmaanmunayah prateeyu-

-ratah param naanyadaneeyasam hi || ~2~1 ||


tapah prasannesabahupradatta-

-varapramattaasurabheetibhaajaam |

suparvanaam skanda bhavaan saranyah

imdrasya vishnorvarunasya raaj~nah || ~2~2 ||


sa eva devo girijaakumaaro

raajaa sa mitram sa hi no varenyah |

bhraataa sa bamdhuh sa guruh svasaa cha

sa eva putrah sa pitaa cha maataa || ~2~3 ||


svaraajyadaatre svasutaam viteerya

taam devasenaam sukumaaragaatraam |

aaraadhayatyanvahamaambikeyam

imdro havishmaansagano marudbhih || ~2~4 ||


devena yenaalaghuvikramena

hateshu sarveshvapi daanaveshu |

pureva devaah svapadeఽdhichakruh

imdrascha samraadvarunascha raajaa || ~2~5 ||


shaanmaaturoఽsau jagataam saranya-

-stejoఽnnamaapah pavanascha bhootvaa |

samrakshanaayaiva jagatsu devo

vivesa bhootaani charaacharaani || ~2~6 ||


karau yuvaamamjalimeva nityam

umaamgajaataaya vidhattamasmai |

esha prasannah sukumaaramoorti-

-rasmaasu devo dravinam dadhaatu || ~2~7 ||


nidhih kalaanaamudadhirdayaanaam

patirjanaanaam saranirmuneenaam |

kadaa praseedenmayi paarvateyah

pitaa viraajaamrshabho rayeenaam || ~2~8 ||


saumdaryavalleetanusaukumaarya-

-sarojapushpamdhayamaanaso yah |

chachaara kaamtaarapatheshu devah

sa no dadaatu dravinam suveeryam || ~2~9 ||


itoఽpi saumdaryavadastu deha-

-miteeva hutvaa shivaphaalanetre |

jaatastatah kim sa kumaara eva

kaamastadagre samavartataadhi || ~3~0 ||


mumukshulokaah srnuta priyam vo

bhajadhvamenam girijaakumaaram |

asyaiva devasya paraatmateti

hrdi prateeshyaa kavayo maneeshaa || ~3~1 ||


dhenurbahveeh kaamadogdhreeh suvatsaah

kumdodhneergaa dehi nastvam sahasram |

bhaktaartighnam devadevam shadaasyam

vidmaahi tvaa gopatim sooragonaam || ~3~2 ||


vamdaamahe barhinavaahanasthitam

vaneepakaaseshamaneeshitapradam |

toshtooyamaanam bahudhaa pade pade

samkramdanenaanimishena jishnunaa || ~3~3 ||


digbhyo dasabhyah paritah punah punah

parah sataayaatasishevishaavataam |

anugrahaayaiva shadaanano hyasau

pratya~mgmukhastishthati visvatomukhah || ~3~4 ||


koormah phaneemdrascha tathaa phanaabhrto

digdamtinaschaiva kulaachalaa api |

bhootvaaఽmbikeyah prathitah prataapavaan

brahmaadhyatishthadbhuvanaani dhaarayan || ~3~5 ||


yo vai skandah prshtah sambhoh satyam j~naanam brahmaadvaitam |

omkaaraartham praaha smettham subrahmanyom subrahmanyom || ~3~6 ||


yo jaahvaveesaraaranyahradaambhoje babhau puraa |

tasmai namah shanmukhaaya mahaasenaaya dheemahi || ~3~7 ||


yaddakshinakaraambhojamishtadam svaanujeevinaam |

tebhya imdraadisenaanaam senaanibhyascha vo namah || ~3~8 ||


devataanaamrsheenaam cha bhaktaanaamapi yoginaam |

bhootaanaamapi veeraanaam pateenaam pataye namah || ~3~9 ||


namasteఽstu mahesaana bheetebhyah soorapadmanah |

sunaaseeramukhebhyastvam svastidaa abhayamkarah || ~4~0 ||


kataakshaveekshanaapaasta nikhilavyaadhibamdhana |

devasenaapate svaamin abhi tvaa soora noonumah || ~4~1 ||


amtascharasi bhooteshu tvamekah sookshmaroopatah |

tvameva nigamaamteshu paramaatmaa vyavasthitah || ~4~2 ||


mahee dyauramtariksham cha vaayuraapoఽnaloఽmbaram |

subrahmanya jagannaatha tvayi sarvam pratishthitam || ~4~3 ||


saisave tvam mahaasena bamdeekrtya prajaapatim |

asraaksheestaanyathaapoorvam manushyaah pasavascha ye || ~4~4 ||


vedaamtakamdareevarti guhaasayashadaanane |

trilokeeyam tvayi vibho naaveevaamtah samaahitaa || ~4~5 ||


kalaa muhoortaah kaashthaascha maasaa varshaa yugaani cha |

tvayi valleesa nihitaa nimeshaastrutibhih saha || ~4~6 ||


rogakaamtaaradaavaagne mrtyukakshahutaasana |

sooraghna tvatprataapena rejatee rodasee ubhe || ~4~7 ||


param brahma vichinvamto hrdayaambhojamadhyagam |

yogino naaradaadyaastvaam sadaa pasyamti soorayah || ~4~8 ||


hatasooramukhaaseshadaiteyam tvaam guhaastuvan |

agnaavishnoo chemdravaayoo somo dhaataa brhaspatih || ~4~9 ||


vaachaalayasyavaacham tvam sachakshuh kurusheఽdrsam |

aasritebhyo jagannaatha sivo nah sumanaa bhava || ~5~0 ||


sa eva jagatah kartaa bhartaa hartaa jagadguruh |

kumaarah sachchidaanamdah soఽksharah paramah svaraat || ~5~1 ||


asuraan soorapadmaadeen hatvaa saravanodbhavah |

devaan svasvapade krtvaa samraadeko viraajasi || ~5~2 ||


tava drshtvaa visvaroopam saharshabhayavepathu |

tvaamastuvannaaditeyaah brhaspatipurohitaah || ~5~3 ||


kinnaraa garudaa naagaa yakshaah saadhyaa marudganaah |

aimdreesam tvaamaharahah visve devaa upaasate || ~5~4 ||


visvaasaanmaanusheenaam cha prajaanaam pasupakshinaam |

charaacharaanaam jagataam dhruvo raajaa visaamayam || ~5~5 ||


ambhojasamvartikaasu raajahamsaa iva prabho |

madeeyahrdayaambhoje dhruvastishthaavichaachalih || ~5~6 ||


leelaamaatrakrtaaseshabhuvanaadgirijaasutaat |

atharva chaatha rksaama yajustasmaadajaayata || ~5~7 ||


tile tailamiva protam dadhnyaajyamiva shanmukhe |

manau sootramiva syootam brahma visvamidam jagat || ~5~8 ||


yastaptaadeenrsheen saapaaduddadhaara haraatmajah |

maatuh stanasudhaapoore putrah pramuditodhayan || ~5~9 ||


ijyayaa poojayaa stutyaa bhaktyaa cha paricharyayaa |

dhyaanena tapasaa cha tvaam devam manasi eedate || ~6~0 ||


srutismrtyaagamaadyuktakarmanaam phaladaayine |

skandaaya tubhyam makhibhih sraddhayaa hooyate havih || ~6~1 ||


moordhaa dyaurambaram naabhirooroo bhooratalam pade |

shanmukhasyetyevamaahuh amtarvisvamidam jagat || ~6~2 ||


bhaktasamtaapasamana praavrshenyaghanaaghanaat |

skandaadanyam mano maagaah sa drshto mrdayaati nah || ~6~3 ||


jihve tvamuchchairnistamdraa raatrimdivamabhishtuhi |

devasenam mahaasenam adugdhaa iva dhenavah || ~6~4 ||


akalamkasarachchandravilasattvanmukhasrutaah |

mamdasmitasudhaadhaaraastaa me krnvamtu bheshajam || ~6~5 ||


devaaneejimahe poorvam tapaschakrmahe puraa |

yadguho devataasmaakam kavirgrhapatiryuvaa || ~6~6 ||


madeeyahrdayaambhojaniryoohamanimamchake |

shadaanana tvatpaadah syaadiyaan praadesasammitah || ~6~7 ||


chiramtanavachah stutyah pranavaambujashatpadah |

karotu devasenesah shivaa nah pradiso disah || ~6~8 ||


daiteyavadhasannaddho bhavaan pavanasaarathih |

dvilakshamarvato haime rathe yuktvaaఽdhitishthati || ~6~9 ||


gaganochchritakodandakireetam sooramaahave |

bibheditha tvam naaraachaih sahasrena satena cha || ~7~0 ||


aisaallalaatanayanaat jaatam vahniryathaaఽraneh |

mumukshavo guham brahma vichinvamtu maneeshayaa || ~7~1 ||


hiranyajyotisham skandam yaachadhvam bho vaneepakaah |

eshoఽrthinah poorayati prajayaa cha dhanena cha || ~7~2 ||


sannidhaasyati kim svaamee bhavanaamburuhekshanah |

taavakam mamjulam roopam smaryate na cha drsyate || ~7~3 ||


yatastvam jagataameshaam aasishe sikhivaahana |

tato dehi bahoonvreeheenakrshtaa ye cha krshtajaah || ~7~4 ||


dhanadhaanyagrhaan putraan dehi deva dayaanidhe |

tvamaasriteshtada iti karnaabhyaam bhoori visrutam || ~7~5 ||


bhaktebhyo muchukumdaakhyapramukhebhyo yathaa guha |

praadaastathaa dehi mahyamachyutaam bahulaam sriyam || ~7~6 ||


bhaktaan tatputrasuhrdah tanmaatrpitrsodaraan |

paahi skanda punaschaasya dvipado ye chatushpadah || ~7~7 ||


choravyaaghrapisaachaakhusarpakeetaadibaadhakaat |

bhaktaannisaasu samrakshan trishu lokeshu jaagrhi || ~7~8 ||


daanaveshvapi daityeshu raakshaseshvapyaraatishu |

pisaacheshvapi gaamgeya vikramasva mahaanasi || ~7~9 ||


aadhibhirvyaadhibhischaiva peeditaanaamaharnisam |

dootaanaam vapushi svaaminnaasuvorjamisham cha nah || ~8~0 ||


atiteevrena tapasaa tapyamaanaa aharnisam |

upaasata tvaam taptaadyaah atha hainam purarshayah || ~8~1 ||


dhyaanaavaahanapoojejyaaparicharyaastutishvaham |

aj~no me saphalaam poojaam krnuhi brahmanaspate || ~8~2 ||


asuraan raakshasaan krooraan devayaj~navighaatakaan |

jahi devesa yasmaattvam rakshohaameevachaatanah || ~8~3 ||


durvrttebhyo dhanam dhatse neechebhyoఽpi dhanam bahu |

na dadaasi kuto mahyam etatprchchaami samprati || ~8~4 ||


mukhairetaanmahaaraudraan dooreekuru jagatpate |

mama svamabhikaamkshamte ye stenaa ye cha taskaraah || ~8~5 ||


guha tvatpaadabhaktaanaam gehe jaagratvahardivam |

veerabaahumukhaa veera te nityaanucharaastava || ~8~6 ||


trishadvilochaneshvekarkkataakshena lakshayan |

aadhyam karotu maam skandah parjanyo vrshtimaaniva || ~8~7 ||


bhayaanakaasuraaneekakaamdiseekaah puraa khalu |

guha tvaam saranam praapuh imdrena saha devataah || ~8~8 ||


tvaameva keertayan deva dhyaayan srnvan prapoojayan |

guha tvatpaadabhaktoఽham jeevaani saradah satam || ~8~9 ||


krpaadugdhaabdhikallolaayamaanaapaamgaveekshana |

dehi me guha bahvaayurdeerghaayustvamihesishe || ~9~0 ||


puraaraateekshanapayah paaraavaarasudhaakara |

shadvaktra dhehi krpayaa mayi medhaam mayi prajaam || ~9~1 ||


bhaktachaatakabrmdeshtavarshidhaaraadhara prabho |

asmaan samjeevaya svaaminasmin loke satam samaah || ~9~2 ||


bheetaa vayam mahaasena pathi durge vane yatah |

choravyaaghrapisaachebhyah tato no abhayam krdhi || ~9~3 ||


vyaadhayah soolakushthaarsah pramehaadyaa yatah sadaa |

peedayamti pisaachaadyaah tato no dhehi bheshajam || ~9~4 ||


tvadeeyapaadakamaladhyaanavarmitavigrahaan |

kuhakaa mohakaah kshudraah maaఽsmaanpraapannaraatayah || ~9~5 ||


dhanadhaanyapasukshetrabaleshvasmadapekshayaa |

devasenaapateఽsmaakam adhare samtu satravah || ~9~6 ||


araatikulanirmoolanaalamkarmeenavikrama |

akaaranena bahudhaa yo no dveshti sa rishyatu || ~9~7 ||


mantrairyamtraistathaa tamtrairaushadhairaayudhairapi |

jighaamsati cha yoఽsmaan sa dvishanme bahu sochatu || ~9~8 ||


aakhamdalaareenasuraan tvam tu spardhaavato yathaa |

jahi gaamgeya tau martyau yam chaaham dveshti yascha maam || ~9~9 ||


tvannaamakeertanaparakshemamkarakaraambuja |

tamimam samhara svaamin yascha no dveshate janah || ~1~0~0 ||


dooreఽmtike vaa yah satruh asmaananaparaadhinah |

sapatyenam jahi skanda yascha nah sapatah sapaat || ~1~0~1 ||


chakshushaa manasaa vaachaa mantrena havanena cha |

tatkrtyaam naasaya svaamin bhraatrvyasyaabhidaasatah || ~1~0~2 ||


machchidraanveshinah satroh dhanamaayuh prajaah pasoon |

sarvaannaasaya sooraghna maa tasyochcheshi kimchana || ~1~0~3 ||


avidvaamsascha vidvaamsah svapne jaagrati vaa guha |

tebhyo mochaya maam yadyadenaamsi chakrmaa vayam || ~1~0~4 ||


vayamoochima yaddeva jihvayaa devahelanam |

enaso mochayaagneya tvam hi vettha yathaatatham || ~1~0~5 ||


vittaartham vaa tathaaఽnyaartham vipraartham goఽrthameva vaa |

puneehyasmaamstatah skanda yatkimchaanrtamoodima || ~1~0~6 ||


tamaagasam kshamasva tvam svakeeyaabheeshtalipsayaa |

sampraarthya tubhyam vaaఽnyasmai yadvaachaaఽnrtamoodima || ~1~0~7 ||


saumdaryavallyaa sahitam ambayaa devasenayaa |

mahaasenam bhaje devam satyena tapasaa saha || ~1~0~8 ||


yo vai pathedguhasyainam vedaamtastavamaadaraat |

skaamdaah kataakshaastasyochchairaayuh keertim prajaam daduh || ~1~0~9 ||


skandasyainam vedapaadastavam yo

bhaktyaa nityam sraavayedvaa pathedvaa |

bhooyaasuste tasya martyasya seeghram

ye ye kaamaa durlabhaa martyaloke || ~1~1~0 ||


iti skandavedapaadastavah |