WhatsApp Icon
Hundi Icon

skandalaharee

 

sriyai bhooyaah sreemachcharavanabhava tvam shivasutah

priyapraaptyai bhooyaah pratanagajavaktrasya sahaja |

tvayi premodrekaatprakatavachasaa stotumanasaa

mayaaఽఽrabdham stotum tadidamanumanyasva bhagavan || ~1 ||


niraabaadham raajachcharaduditaraakaahimakara

praroodhajyotsnaabhaasmitavadanashatkastrinayanah |

purah praadurbhooya sphuratu karunaapoornahrdayah

karotu svaasthyam vai kamaladalabimdoopamahrdi || ~2 ||


na lokeఽnyam devam natajanakrtapratyayavidhim

viloke bheetaanaam nikhilabhayabheetaikasaranam |

kalau kaaleఽpyamtarharasi timiram bhaaskara iva

pralubdhaanaam bhogeshvapi nikhilabhogaanvitarasi || ~3 ||


shiva svaamin deva sritakalushanihseshana guro

bhavadhvaamtadhvamse mihirasatakotipratibhata |

shivapraaptyai samyakphalita sadupaayaprakatana

dhruvam tvatkaarunye kalirapi krtee bhootavibhavah || ~4 ||


asaktaanaam karmasvapi nikhilanihsreyasakrtau

pasutvagrastaanaam patirasi vipaasatvakalane |

prasastaanaam bhoomnaam nidhirasi niroddhaa nijasuchaa-

-masaktaanaam kartaa jagati dhrtasaktih kila bhavaan || ~5 ||


rushaartaanaam hartaa vishayivishayaanaam ghatayitaa

trshaartaanaam kaale paramamrtavarshee ghana iva |

mrshaaj~naanaartaanaam nikhilavichikitsaapariharo

vishagrastaanaam tvam sakalabhayahartaa vilasasi || ~6 ||


rasaadhikyam bhaktairadhikamadhikam vardhaya vibho

praseeda tvam bhooyah prakataya chidaanamdalahareem |

asaare samsaare sadasati na liptam mama manah

kuseedam bhooyaanme kusalavati nihsreyasapathe || ~7 ||


mahaamohaaranye vicharati manastanniyamaya-

-nnahamtaam nihsesheekuru karunayaa tvam snapaya maam |

maheeyo maahaatmyam tava mananamaarge sphuratu me

mahasstomaakaare tvayi matijushi syaatkva nu tamah || ~8 ||


valakshaabham snigdham vadanakamalebhyah prasrmaram

milatkaarunyaardram mrditabhuvanaarti smitamidam |

pulimdaapatyasya prakatapulakodrekajanakam

daladdainyam khedam haratu satatam nah suraguro || ~9 ||


ateeto brahmaadeen krtimukhakrtah kaaranapateen

kshitistoyam vahnirmarudasi viyattatvamakhilam |

patih krtyaanaam tvam parinatachidaatmekshanavataam

dhrtistvam dhyaatah san disasi nijasaayujyapadaveem || ~1~0 ||


tvadaatmaa tvachchittastvadanubhavabuddhismrtipathah

tvayaa vyaaptam sarvam jagadidamasesham sthiracharam | [tvadaalokah]

sadaa yogee saakshaadbhajati tava saaroopyamamalam

tvadaayattaanaam kim na hi sulabhamashtau cha vibhavaah || ~1~1 ||


kati brahmaano vaa kati kamalanetraah kati haraah

kati brahmaamdaanaam kati cha satakotishvadhikrtaah |

krtaaj~naah samtaste vividhakrtirakshaabhrtikaraah

atah sarvaisvaryam tava yadaparichchedyavibhavam || ~1~2 ||


namaste skandaaya tridasaparipaalaaya mahate

namah kraumchaabhikhyaasuradalanadakshaaya bhavate |

namah soorakrooratridasaripudandaadhvarakrte

namo bhooyo bhooyo natikrdavane jaagaravate || ~1~3 ||


shivastvam saktistvam tadubhayatamaikyam prthagasi

stave dhyaane poojaajapaniyamamukhyeshvabhirataah |

bhuvi sthitvaa bhogaan suchiramupabhujya pramuditaah

bhavamti sthaane tattadanu punaraavrttivimukhaah || ~1~4 || [tvat]


gurorvidyaam labdhvaa sakalabhayahamtreem japaparaah

purascharyaamukhyakramavidhijusho dhyaananipunaah |

vratasthaih kaamaughairabhilashitavaamchaam priyabhuja-

-schiram jeevanmuktaa jagati vijayamte sukrtinah || ~1~5 ||


sarajjyotsnaasubhram sphatikanikurumbaabharuchiram

sphuranmuktaahaaram dhavalavasanam bhaavayati yah |

prarohatkaarunyaamrtabahuladhaaraabhirabhita-

-schiram siktaatmaa vai sa bhavati cha vichchinnanigadah || ~1~6 ||


vrthaa kartum dushtaanvividhavishavegaan samayitum

sudhaarochishkotipratibhataruchim bhaavayati yah |

adhah kartum saakshaadbhavati vinataasoonumachiraa-

-dvidhatte sarpaanaam vividhavishadarpaapaharanam || ~1~7 ||


pravaalaabhaapoore prasarati mahaste jagadidam

divam bhoomim kaashthaah sakalamapi samchintayati yah |

draveekuryaachchetastridasanivahaanaamapi sukhaa-

-dbhuvi streenaam pumsaam vasayati tiraschaamapi manah || ~1~8 ||


navaambhodasyaamam marakatamaniprakhyamathavaa

bhavamtam dhyaayedyo bhavati nipuno mohanavidhau |

divishthaanaam bhoomaavapi vividhadeseshu vasataam

nrnaam devaanaam vaa viyati charataam patriphaninaam || ~1~9 ||


kumaara sreemamstvaam kanakasadrsaabham smarati yah

samaarabdhastambhe sakalajagataam vaa prabhavati |

samastadyuhsthaanaam prabalaprtanaanaam savayasaam

pramattavyaaghraanaam kitihayagajaanaam cha sapadi || ~2~0 ||


chataatkaaraih saakam sahakrtamahaadhoomapatala-

-sphutaakaaram saakshaatsmarati yadi mamtree sakrdapi |

hathaaduchchaataaya prabhavati mrgaanaam sa patataam

paturvidveshe syaadvidhirachita paasam vighatayan || ~2~1 ||


smaranghoraakaaram timiranikurumbasya sadrsam

japanmantraan martyah sakalaripudarpakshapayitaa |

sa rudrenaupamyam bhajati paramaatman guha vibho

varishthah saadhoonaamapi cha nitaraam tvadbhajanavaan || ~2~2 ||


mahaabhootavyaaptam kalayati cha yo dhyaananipunah

sa bhootaih samtyaktastrijagati cha yogena sarasah |

guha svaaminnamtardaharayati yastvaam tu kalayan

jahanmaayo jeevanbhavati sa vimuktah patumatih || ~2~3 ||


shivasvaamin gaureepriyasuta mayooraasana guhe-

-tyamoonyuktvaa naamaanyakhiladuritaughaan kshapayati |

ihaasau loke tu prabalavibhavah san suvicharan

vimaanaaroodhoఽmte tava bhajati lokam nirupamam || ~2~4 ||


tava sreemanmoortim kalayitumaneesoఽhamadhunaa

bhavatpaadaambhojam bhavabhayaharam naumi saranam |

atah satyaadreesa pramathagananaathaatmaja vibho

guha svaamin deene vitanu mayi kaarunyamanisam || ~2~5 ||


bhavaayaanamdaabdhe srutinikaramoolaarthamakhilam

nigrhya vyaahartum kamalajamasaktam tu sahasaa |

bruvaanastvam svaamikshitidharapate desikaguro

guha svaamin deene mayi vitanu kaarunyamanisam || ~2~6 ||


agastyaprashthaanaamamalahrdayaabjaikanilayam

sakrdvaa na dhyaatam padakamalayugmam tava mayaa |

tathaapi sreejamti sthalanilaya devesa varada

guha svaamin deene mayi vitanu kaarunyamanisam || ~2~7 ||


rane hatvaa saktyaa sakaladanujaamstaarakamukhaan

haribrahmemdraanaamapi suramuneenaam bhuvi nrnaam |

mudam kurvaanah sreeshivasikharinaatha tvamakhilaam

guha svaamin deene mayi vitanu kaarunyamanisam || ~2~8 ||


saradraakaajaivaatrka vimalashadvaktravilasa-

-ddvishadbaaho saktyaa vidalitamahaakraumchasikharin |

hrdaavaasa sreehallakagiripate sarvavidushaam

guha svaamin deene mayi vitanu kaarunyamanisam || ~2~9 ||


mahaamtam kekeemdram varada sahasaaఽఽruhya divisha-

-dganaanaam sarveshaamabhayada muneenaam cha bhajataam |

valaaraateh kanyaaramana bahupunyaachalapate

guha svaamin deene mayi vitanu kaarunyamanisam || ~3~0 ||


mahadbrahmaanamdam parashivagurum samtatalasa-

-ttatitkotiprakhyam sakaladuritaartighnamamalam |

haribrahmemdraamaragananamaskaaryacharanam

guham sreesamgeetapriyamahamamtarhrdi bhaje || ~3~1 ||


iti skandalaharee |