WhatsApp Icon
Hundi Icon

Shri Subrahmanya hrdaya stotram

 

asya sreesubrahmanyahrdayastotramahaamantrasya, agastyo bhagavaan rshih, anushtupchandah, sreesubrahmanyo devataa, saum beejam, svaahaa saktih, sreem keelakam, sreesubrahmanya prasaadasiddhyarthe jape viniyogah ||


karanyaasah –

subrahmanyaaya amgushthaabhyaam namah |

shanmukhaaya tarjaneebhyaam namah |

saktidharaaya madhyamaabhyaam namah |

shatkonasamsthitaaya anaamikaabhyaam namah |

sarvatomukhaaya kanishthikaabhyaam namah |

taarakaamtakaaya karatalakaraprshthaabhyaam namah ||

hrdayaadi nyaasah –

subrahmanyaaya hrdayaaya namah |

shanmukhaaya sirase svaahaa |

saktidharaaya sikhaayai vashat |

shatkonasamsthitaaya kavachaaya hum |

sarvatomukhaaya netratrayaaya vaushat |

taarakaamtakaaya astraaya phat |

bhoorbhuvassuvaromiti digbamdhah ||


dhyaanam |

shadvaktram sikhivaahanam trinayanam chitraambaraalamkrtam

vajram saktimasim trisoolamabhayam khetam dhanuschakrakam |

paasam kukkutamamkusam cha varadam dorbhirdadhaanam sadaa

dhyaayaameepsita siddhidam shivasutam sreedvaadasaaksham guham ||


lamityaadi panchapoojaam kuryaat |


peethikaa |

satyaloke sadaanamde munibhih pariveshtitam |

paprachchurmunayah sarve brahmaanam jagataam gurum || ~1 ||


bhagavan sarvalokesa sarvaj~na kamalaasana |

sadaanamda j~naanamoorte sarvabhootahite rata || ~2 ||


bahudhaa proktametasya guhasya charitam mahat |

hrdayam srotumichchaamah tasyaiva kraumchabhedinah || ~3 ||


brahmovaacha |

srnvamtu munayah sarve guhyaadguhyataram mahat |

subrahmanyasya hrdayam sarvabhootahitodayam || ~4 ||


sarvaarthasiddhidam punyam sarvakaaryaika saadhanam |

dharmaarthakaamadam guhyam dhanadhaanyapravardhanam || ~5 ||


rahasyametaddevaanaam adeyam yasya kasyachit |

sarvamitrakaram gopyam tejobalasamanvitam || ~6 ||


pravakshyaami hitaartham vah paritushtena chetasaa |

hrtpadmakarnikaamadhye dhyaayetsarvamanoharam || ~7 ||


atha hrdayam |

suvarnamamdapam divyam ratnatoranaraajitam |

ratnastambhasahasraischa sobhitam paramaadbhutam || ~8 ||


paramaanamdanilayam bhaasvatsuryasamaprabham |

devadaanavagamdharvagarudairyakshakinnaraih | || ~9 ||


sevaarthamaagataih siddhaih saadhyairadhyushitam sadaa |

mahaayogendrasamsevyam mamdaaratarumamditam || ~1~0 ||


manividrumavedeebhirmahateebhirudamchitam |

tanmadhyeఽnamtaratna sreechchataamamdalasobhitam || ~1~1 ||


ratnasimhaasanam divyam ravikotisamaprabham |

sarvaascharyamayam punyam sarvatah suparishkrtam || ~1~2 ||


tanmadhyeఽshtadalam padmam udyadarkaprabhodayam |

nigamaagamarolambalambitam chinmayodayam || ~1~3 ||


divyam tejomayam divyam devataabhirnamaskrtam |

dedeepyamaanam ruchibhirvisaalam sumanoharam || ~1~4 ||


tanmadhye sarvalokesam dhyaayetsarvaamgasumdaram |

anamtaadityasamkaasam aasritaabheeshtadaayakam || ~1~5 ||


achintyaj~naanavij~naanatejobalasamanvitam |

sarvaayudhadharam divyam sarvaascharyamayam guham || ~1~6 ||


mahaarha ratnakhachita shatkireetaviraajitam |

sasaamkaardhakalaaramya samudyanmaulibhooshanam || ~1~7 ||


madanojjvalakodandamangalabhrooviraajitam |

visteernaarunapadmasree vilasaddvaadasekshanam || ~1~8 ||


chaarusreevarnasampoornamukhasobhaavibhaasuram |

maniprabhaasamagrasreesphuranmakarakumdalam || ~1~9 ||


lasaddarpanadarpaadhya gamdasthalaviraajitam |

divyakaamchanapushpasreenaasaaputaviraajitam || ~2~0 ||


mamdahaasaprabhaajaalamadhuraadhara sobhitam |

sarvalakshanalakshmeebhrtkambukamdhara sumdaram || ~2~1 ||


mahaanarghamahaaratnadivyahaaraviraajitam |

samagranaagakeyoorasannaddhabhujamamdalam || ~2~2 ||


ratnakamkanasambhaasvatkaraagra sreemahojjvalam |

mahaamanikavaataabhavakshahsthalaviraajitam || ~2~3 ||


atigaambheeryasambhaavyanaabheenavasaroruham |

ratnasreekalitaabaddhalasanmadhyapradesakam || ~2~4 ||


sphuratkanakasamveetapeetaambarasamaavrtam |

srmgaararasasampoorna ratnastambhopamorukam || ~2~5 ||


svarnakaahalarochishnu jamghaayugalamamdalam |

ratnamamjeerasannaddha ramaneeya padaambujam || ~2~6 ||


bhaktaabheeshtapradam devam brahmavishnvaadisamstutam |

kataakshaih karunaadakshaistoshayamtam jagatpatim || ~2~7 ||


chidaanamdaj~naanamoortim sarvalokapriyamkaram |

sankarasyaatmajam devam dhyaayechcharavanodbhavam || ~2~8 ||


anamtaadityachandraagni tejah sampoornavigraham |

sarvalokaikavaradam sarvavidyaarthatattvakam || ~2~9 ||


sarvesvaram sarvavibhum sarvabhootahite ratam |

evam dhyaatvaa tu hrdayam shanmukhasya mahaatmanah || ~3~0 ||


sarvaankaamaanavaapnoti samyak j~naanam cha vimdati |

suchau dese samaaseenah suddhaatmaa charitaahnikah || ~3~1 ||


praa~mmukho yatachittascha japeddhrdayamuttamam |

sakrdeva manum japtvaa sampraapnotyakhilam subham || ~3~2 ||


idam sarvaaghaharanam mrtyudaaridryanaasanam |

sarvasampatkaram punyam sarvaroganivaaranam || ~3~3 ||


sarvakaamakaram divyam sarvaabheeshtapradaayakam |

prajaakaram raajyakaram bhaagyadam bahupunyadam || ~3~4 ||


guhyaadguhyataram bhooyo devaanaamapi durlabham |

idam tu naatapaskaaya naabhaktaaya kadaachana || ~3~5 ||


na chaasusrooshave deyam na madaamdhaaya karhichit |

sachchishyaaya kuleenaaya skandabhaktirataaya cha || ~3~6 ||


sataamabhimataayedam daatavyam dharmavardhanam |

ya idam paramam punyam nityam japati maanavah |

tasya sree bhagavaan skandah prasanno bhavati dhruvam || ~3~7 ||


iti sreeskaamdapuraane subrahmanyahrdayastotram ||