WhatsApp Icon
Hundi Icon

Shri Subrahmanya vajrapamjara kavacham

 

asya sree Subrahmanya kavachastotra mahaamantrasya agastyo bhagavaan rshih, anushtupchandah sree subrahmanyo devataa, sam beejam, svaahaa saktih, sah keelakam, sree subrahmanyaprasaadasiddhyarthe jape viniyogah |


nyaasah –

hiranyasareeraaya amgushthaabhyaam namah |

ikshudhanurdharaaya tarjaneebhyaam namah |

saravanabhavaaya madhyamaabhyaam namah |

sikhivaahanaaya anaamikaabhyaam namah |

saktihastaaya kanishthikaabhyaam namah |

sakaladuritamochanaaya karatalakaraprshthaabhyaam namah |

evam hrdayaadi nyaasah ||


dhyaanam |

kanakakumdalamamditashanmukham

vanajaraaji viraajita lochanam |

nisita sastrasaraasanadhaarinam

saravanodbhavameesasutam bhaje ||


lamityaadi panchapoojaa kuryaat |


agastya uvaacha |

skandasya kavacham divyam naanaa rakshaakaram param |

puraa pinaakinaa proktam brahmanoఽnamtasaktaye || ~1 ||


tadaham sampravakshyaami bhadram te srnu naarada |

asti guhyam mahaapunyam sarvapraani priyamkaram || ~2 ||


japamaatrena paapaghnam sarvakaamaphalapradam |

mantrapraanamidam j~neyam sarvavidyaadikaarakam || ~3 ||


skandasya kavacham divyam pathanaadvyaadhinaasanam |

pisaacha ghorabhootaanaam smaranaadeva saamtidam || ~4 ||


pathitam skandakavacham sraddhayaananyachetasaa |

teshaam daaridryaduritam na kadaachidbhavishyati || ~5 ||


bhooyah saamraajyasamsiddhiramte kaivalyamakshayam |

deerghaayushyam bhavettasya skande bhaktischa jaayate || ~6 ||


atha kavacham |

sikhaam rakshetkumaarastu kaartikeyah siroఽvatu |

lalaatam paarvateesoonuh visaakho bhrooyugam mama || ~7 ||


lochane kraumchabhedee cha naasikaam sikhivaahanah |

karnadvayam saktidharah karnamoolam shadaananah || ~8 ||


gamdayugmam mahaasenah kapolau taarakaamtakah |

oshthadvayam cha senaaneeh rasanaam sikhivaahanah || ~9 ||


taaloo kalaanidhih paatu damtaam devasikhaamanih |

gaamgeyaschubukam paatu mukham paatu sarodbhavah || ~1~0 ||


hanoo harasutah paatu kamtham kaarunyavaaridhih |

skandhaavumaasutah paatu baahuleyo bhujadvayam || ~1~1 ||


baahoo bhavedbhavah paatu stanau paatu mahoragah |

madhyam jagadvibhuh paatu naabhim dvaadasalochanah || ~1~2 ||


katim dvishadbhujah paatu guhyam gamgaasutoఽvatu |

jaghanam jaahnaveesoonuh prshthabhaagam paramtapah || ~1~3 ||


ooroo rakshedumaaputrah jaanuyugmam jagaddharah |

jamghe paatu jagatpoojyah gulphau paatu mahaabalah || ~1~4 ||


paadau paatu paramjyotih sarvaamgam kukkutadhvajah |

oordhvam paatu mahodaarah adhastaatpaatu saamkarih || ~1~5 ||


paarsvayoh paatu satrughnah sarvadaa paatu saasvatah |

praatah paatu param brahma madhyaahne yuddhakausalah || ~1~6 ||


aparaahne guhah paatu raatrau daityaamtakoఽvatu |

trisandhyam tu trikaalaj~nah amtastham paatvarimdamah || ~1~7 ||


bahisthitam paatu khadhgee nishannam krttikaasutah |

vrajamtam prathamaadheesah tishthamtam paatu paasabhrt || ~1~8 ||


sayane paatu maam soorah maarge maam paatu soorajit |

ugraaranye vajradharah sadaa rakshatu maam vatuh || ~1~9 ||


phalasrtih |

subrahmanyasya kavacham dharmakaamaarthamokshadam |

mantraanaam paramam mantram rahasyam sarvadehinaam || ~2~0 ||


sarvarogaprasamanam sarvavyaadhivinaasanam |

sarvapunyapradam divyam subhagaisvaryavardhanam || ~2~1 ||


sarvatra subhadam nityam yah pathedvajrapamjaram |

subrahmanyah susampreeto vaamchitaarthaan prayachchati |

dehaamte muktimaapnoti skandavarmaanubhaavatah || ~2~2 ||


iti skaamde agastyanaaradasamvaade Subrahmanya kavacham |