WhatsApp Icon
Hundi Icon

Shri Subrahmanya bhujanga prayaata stotram 2

 

ganesham namaskrtya gaureekumaaram

gajaasyam guhasyaagrajaatam gabheeram |

pralambodaram soorpakarnam trinetram

pravakshye bhujangaprayaatam guhasya || ~1 ||


prthakshatkireeta sphuraddivyaratna-

-prabhaakshiptamaartaamdakotiprakaasam |

chalatkumdalodyatsugamdasthalaamtam

mahaanarghahaarojjvalatkambukamtham || ~2 ||


saratpoornachandraprabhaachaaruvaktram

viraajallalaatam krpaapoornanetram |

lasadbhroosunaasaaputam vidrumoshtham

sudamtaavalim susmitam premapoornam || ~3 ||


dvishadbaahudandaagradedeepyamaanam

kvanatkamkanaalamkrtodaarahastam |

lasanmudrikaaratnaraajatkaraagram

kvanatkimkineeramyakaamcheekalaapam || ~4 ||


visaalodaram visphuratpoornakukshim

katau svarnasootram tatidvarnagaatram |

sulaavanyanaabheesarasteeraraaja-

-tsusaivaalaromaavaleerochamaanam || ~5 ||


sukallolaveecheevaleerochamaanam

lasanmadhyasusnigdhavaaso vasaanam |

sphurachchaarudivyorujamghaasugulpham

vikasvatpadaabjam nakhemduprabhaadhyam || ~6 ||


dvishatpamkajaaksham mahaasaktiyuktam

trilokaprasastam susikke purastham |

prapannaartinaasam prasannam phaneesam

parabrahmaroopam prakaasam paresam || ~7 ||


kumaaram varenyam saranyam supunyam

sulaavanyapanyam suresaanuvarnyam |

lasatpoornakaarunyalakshmeesaganyam

sukaarunyamaaryaagraganyam namaami || ~8 ||


sphuradratnapeethopari bhraajamaanam

hrdambhojamadhye mahaasannidhaanam |

samaavrttajaanuprabhaasobhamaanam

suraih sevyamaanam bhaje barhiyaanam || ~9 ||


jvalachchaaruchaameekaraadarsapoornam

chalachchaamarachchatrachitradhvajaadhyam |

suvarnaamalaamdolikaamadhyasamstham

mahaaheemdraroopam bhaje suprataapam || ~1~0 ||


dhanurbaanachakraabhayam vajrakhetam

trisoolaasipaasaamkusaabheetisamkham |

jvalatkukkutam prollasaddvaadasaaksham

prasastaayudham shanmukham tam bhajeఽham || ~1~1 ||


sphurachchaarugamdam dvishadbaahudandam

sritaamartyashamdam susampatkaramdam |

dvishadvamsakhamdam sadaa daanasaumdam

bhavapremapimdam bhaje suprachandam || ~1~2 ||


sadaa deenapaksham suradvidvipaksham

sumrshtaannabhakshyapradaanaikadaksham |

sritaamartyavrksham mahaadaityasiksham

bahuksheenapaksham bhaje dvaadasaaksham || ~1~3 ||


trimoortisvaroopam trayeesatkalaapam

trilokaadhinaatham trinetraatmajaatam |

trisaktyaa prayuktam supunyaprasastam

trikaalaj~namishtaarthadam tam bhajeఽham || ~1~4 ||


viraajadbhujangam visaalottamaamgam

visuddhaatmasamgam vivrddhaprasamgam |

vichintyam subhaamgam vikrttaasuraamgam

bhavavyaadhibhamgam bhaje kukkalingam || ~1~5 ||


guha skanda gaamgeya gaureesutesa-

-priya kraumchabhittaarakaare suresa |

mayooraasanaaseshadoshapranaasa

praseeda praseeda prabho chitprakaasa || ~1~6 ||


lapan devasenesa bhootesa sesha-

-svaroopaagnibhooh kaartikeyaannadaatah |

yadettham smarishyaami bhaktyaa bhavamtam

tadaa me shadaasya praseeda praseeda || ~1~7 ||


bhuje sauryadhairyam kare daanadharmah

kataaksheఽtisaamtih shadaasyeshu haasyam |

hrdabje dayaa yasya tam devamanyam

kumaaraanna jaane na jaane na jaane || ~1~8 ||


maheenirjaresaanmahaanrtyatoshaat

vihamgaadhiroodhaadbilaamtarvigoodhaat |

mahesaatmajaataanmahaabhoginaathaa-

-dguhaaddaivamanyanna manye na manye || ~1~9 ||


surottumgasrmgaarasamgeetapoorna-

-prasamgapriyaasamgasammohanaamga |

bhujangesa bhootesa bhrmgesa tubhyam

namah kukkalingaaya tasmai namaste || ~2~0 ||


namah kaalakamthapraroodhaaya tasmai

namo neelakamthaadhiroodhaaya tasmai |

namah prollasachchaaruchoodaaya tasmai

namo divyaroopaaya saamtaaya tasmai || ~2~1 ||


namaste namah paarvateenamdanaaya

sphurachchitrabarheekrtasyamdanaaya |

namascharchitaamgojjvalachchandanaaya

pravichcheditapraanabhrdbamdhanaaya || ~2~2 ||


namaste namaste jagatpaavanaatta-

-svaroopaaya tasmai jagajjeevanaaya |

namaste namaste jagadvamditaaya

hyaroopaaya tasmai jaganmohanaaya || ~2~3 ||


namaste namaste namah kraumchabhettre

namaste namaste namo visvakartre |

namaste namaste namo visvagoptre

namaste namaste namo visvahamtre || ~2~4 ||


namaste namaste namo visvabhartre

namaste namaste namo visvadhaatre |

namaste namaste namo visvanetre

namaste namaste namo visvasaastre || ~2~5 ||


namaste namah sesharoopaaya tubhyam

namaste namo divyachaapaaya tubhyam |

namaste namah satprataapaaya tubhyam

namaste namah satkalaapaaya tubhyam || ~2~6 ||


namaste namah satkireetaaya tubhyam

namaste namah svarnapeethaaya tubhyam |

namaste namah sallalaataaya tubhyam

namaste namo divyaroopaaya tubhyam || ~2~7 ||


namaste namo lokarakshaaya tubhyam

namaste namo deenarakshaaya tubhyam |

namaste namo daityasikshaaya tubhyam

namaste namo dvaadasaakshaaya tubhyam || ~2~8 ||


bhujangaakrte tvatpriyaartham mayedam

bhujangaprayaatena vrttena klaptam |

tava stotrametatpavitram supunyam

paraanamdasamdohasamvardhanaaya || ~2~9 ||


tvadanyatparam daivatam naabhijaane

prabho paahi sampoornadrshtyaanugrhya |

yathaasakti bhaktyaa krtam stotramekam

vibho meఽparaadham kshamasvaakhilesa || ~3~0 ||


idam taarakaarergunastotraraajam

pathamtastrikaalam prapannaa janaa ye |

suputraashtabhogaaniha tveva bhuktvaa

labhamte tadamte param svargabhogam || ~3~1 ||


iti sree Subrahmanya bhujanga prayaata stotram |