WhatsApp Icon
Hundi Icon

Shri Subrahmanya bhujanga prayaata stotram

 

bhajeఽham kumaaram bhavaaneekumaaram

galollaasihaaram namatsadvihaaram |

ripustomapaaram nrsimhaavataaram

sadaanirvikaaram guham nirvichaaram || ~1 ||


namaameesaputram japaasonagaatram

suraaraatisatrum raveemdvagninetram |

mahaabarhipatram shivaasyaabjamitram

prabhaasvatkalatram puraanam pavitram || ~2 ||


anekaarkakoti-prabhaavajjvalam tam

manohaari maanikya bhooshojjvalam tam |

sritaanaamabheeshtam nisaamtam nitaamtam

bhaje shanmukham tam sarachchandrakaamtam || ~3 ||


krpaavaari kallolabhaasvatkataaksham

viraajanmanohaari sonaambujaaksham |

prayogapradaanapravaahaikadaksham

bhaje kaamtikaamtam parastomaraksham || ~4 ||


sukastoorisimdoorabhaasvallalaatam

dayaapoornachittam mahaadevaputram |

raveemdoollasadratnaraajatkireetam

bhaje kreeditaakaasa gamgaadrikootam || ~5 ||


sukumdaprasoonaavaleesobhitaamgam

saratpoornachandraprabhaakaamtikaamtam |

sireeshaprasoonaabhiraamam bhavamtam

bhaje devasenaapatim vallabham tam || ~6 ||


sulaavanyasatsuryakotiprateekam

prabhum taarakaarim dvishadbaahumeesam |

nijaamkaprabhaadivyamaanaapadeesam

bhaje paarvateepraanaputram sukesam || ~7 ||


ajam sarvalokapriyam lokanaatham

guham soorapadmaadidambholidhaaram |

suchaarum sunaasaaputam sachcharitram

bhaje kaartikeyam sadaa baahuleyam || ~8 ||


saraaranyasambhootamimdraadivamdyam

dvishadbaahusamkhyaayudhasreniramyam |

marutsaarathim kukkutesam suketum

bhaje yogihrtpadmamadhyaadhivaasam || ~9 ||


virimcheemdravalleesa devesamukhyam

prasastaamarastomasamstooyamaanam |

disa tvam dayaalo sriyam nischalaam me

vinaa tvaam gatih kaa prabho me praseeda || ~1~0 ||


padaambhojasevaa samaayaatabrmdaa-

rakasrenikoteerabhaasvallalaatam |

kalatrollasatpaarsvayugmam varenyam

bhaje devamaadyamtaheenaprabhaavam || ~1~1 ||


bhavaambhodhimadhye taramge patamtam

prabho maam sadaa poornadrshtyaa sameekshya |

bhavadbhaktinaavoddhara tvam dayaalo

sugatyamtaram naasti deva praseeda || ~1~2 ||


gale ratnabhoosham tanau mamjuvesham

kare j~naanasaktim darasmeramaasye |

katinyastapaanim sikhistham kumaaram

bhajeఽham guhaadanyadevam na manye || ~1~3 ||


dayaaheenachittam paradrohapaatram

sadaa paapaseelam gurorbhaktiheenam |

ananyaavalambam bhavannetrapaatram

krpaaseela maam bho pavitram kuru tvam || ~1~4 ||


mahaasena gaamgeya valleesahaaya

prabho taarakaare shadaasyaamaresa |

sadaa paayasaannapradaatarguheti

smarishyaami bhaktyaa sadaaham vibho tvaam || ~1~5 ||


prataapasya baaho namadveerabaaho

prabho kaartikeyeshtakaamapradeti |

yadaa ye pathamte bhavamtam tadevam

prasannastu teshaam bahusreem dadaasi || ~1~6 ||


apaaraatidaaridryavaaraasimadhye

bhramamtam janagraahapoorne nitaamtam |

mahaasena maamuddhara tvam kataakshaa-

valokena kimchitpraseeda praseeda || ~1~7 ||


sthiraam dehi bhaktim bhavatpaadapadme

sriyam nischalaam dehi mahyam kumaara |

guham chandrataaram suvamsaabhivrddhim

kuru tvam prabho me manah kalpasaalah || ~1~8 ||


namaste namaste mahaasaktipaane

namaste namaste lasadvajrapaane |

namaste namaste katinyastapaane

namaste namaste sadaabheeshtapaane || ~1~9 ||


namaste namaste mahaasaktidhaarin

namaste suraanaam mahaasaukhyadaayin |

namaste sadaa kukkutesaakhyaka tvam

samastaaparaadham vibho me kshamasva || ~2~0 ||


kumaaraatparam karmayogam na jaane

kumaaraatparam karmaseelam na jaane |

ya eko muneenaam hrdabjaadhivaasah

shivaamkam samaaruhya satpeethakalpam || ~2~1 ||


virimchaaya mamtropadesam chakaara

pramodena soఽyam tanotu sriyam me |

yamaahuh param veda sooreshu mukhyam

sadaa yasya saktyaa jagatbheetabheetaa || ~2~2 ||


yamaasritya devaah sthiram svargapaalaah

sadomkaararoopam chidaanamdameede |

guhastotrametat krtam taarakaare

bhujangaprayaatena hrdyena kaamtam || ~2~3 ||


janaa ye pathamte mahaabhaktiyuktaah

pramodena saayam prabhaate viseshah |

na janmarkshayoge yadaa te rudaamtaa

manovaamchitaan sarvakaamaan labhamte || ~2~3 ||


iti sree Subrahmanya bhujanga prayaata stotram |