WhatsApp Icon
Hundi Icon

Shri Subrahmanya bhujangam

 

sadaa baalaroopaapi vighnaadrihamtree

mahaadamtivaktraapi panchaasyamaanyaa |

vidheemdraadimrgyaa ganeshaabhidhaa me

vidhattaam sriyam kaapi kalyaanamoortih || ~1 ||


na jaanaami sabdam na jaanaami chaartham

na jaanaami padyam na jaanaami gadyam |

chidekaa shadaasyaa hrdi dyotate me

mukhaannihsaramte giraschaapi chitram || ~2 ||


mayooraadhiroodham mahaavaakyagoodham

manohaarideham mahachchittageham |

maheedevadevam mahaavedabhaavam

mahaadevabaalam bhaje lokapaalam || ~3 ||


yadaa samnidhaanam gataa maanavaa me

bhavaambhodhipaaram gataaste tadaiva |

iti vyamjayansimdhuteere ya aaste

tameede pavitram paraasaktiputram || ~4 ||


yathaabdhestaramgaa layam yaamti tumgaa-

-stathaivaapadah samnidhau sevataam me |

iteevormipamkteernrnaam darsayamtam

sadaa bhaavaye hrtsaroje guham tam || ~5 ||


girau mannivaase naraa yeఽdhiroodhaa-

-stadaa parvate raajate teఽdhiroodhaah |

iteeva bruvangamdhasailaadhiroodhah

sa devo mude me sadaa shanmukhoఽstu || ~6 ||


mahaambhodhiteere mahaapaapachore

muneemdraanukoole sugamdhaakhyasaile |

guhaayaam vasamtam svabhaasaa lasamtam

janaartim haramtam srayaamo guham tam || ~7 ||


lasatsvarnagehe nrnaam kaamadohe

sumastomasamchannamaanikyamamche |

samudyatsahasraarkatulyaprakaasam

sadaa bhaavaye kaartikeyam suresam || ~8 ||


ranaddhamsake mamjuleఽtyamtasone

manohaarilaavanyapeeyooshapoorne |

manahshatpado me bhavaklesataptah

sadaa modataam skanda te paadapadme || ~9 ||


suvarnaabhadivyaambarairbhaasamaanaam

kvanatkimkineemekhalaasobhamaanaam |

lasaddhemapattena vidyotamaanaam

katim bhaavaye skanda te deepyamaanaam || ~1~0 ||


pulimdesakanyaaghanaabhogatumga-

-stanaalinganaasaktakaasmeeraraagam |

namasyaamyaham taarakaare tavorah

svabhaktaavane sarvadaa saanuraagam || ~1~1 ||


vidhau kluptadandaansvaleelaadhrtaamdaa-

-nnirastebhasumdaandvishatkaaladandaan |

hatemdraarishamdaan jagatraanasaumdaa-

-nsadaa te prachandaan sraye baahudandaan || ~1~2 ||


sadaa saaradaah shanmrgaamkaa yadi syuh

samudyamta eva sthitaaschetsamamtaat |

sadaa poornabimbaah kalamkaischa heenaa-

-stadaa tvanmukhaanaam bruve skanda saamyam || ~1~3 ||


sphuranmamdahaasaih sahamsaani chamcha-

-tkataakshaavaleebhrmgasamghojjvalaani |

sudhaasyamdibimbaadharaaneesasoono

tavaalokaye shanmukhaambhoruhaani || ~1~4 ||


visaaleshu karnaamtadeergheshvajasram

dayaasyamdishu dvaadasasveekshaneshu |

mayeeshatkataakshah sakrtpaatitasche-

-dbhavette dayaaseela kaa naama haanih || ~1~5 ||


sutaamgodbhavo meఽsi jeeveti shaddhaa

japanmantrameeso mudaa jighrate yaan |

jagadbhaarabhrdbhyo jagannaatha tebhyah

kireetojjvalebhyo namo mastakebhyah || ~1~6 ||


sphuradratnakeyoorahaaraabhiraama-

-schalatkumdalasreelasadgamdabhaagah |

katau peetavaasaah kare chaarusaktih

purastaanmamaastaam puraarestanoojah || ~1~7 ||


ihaayaahi vatseti hastaanprasaaryaa-

-hvayatyaadaraachchamkare maaturamkaat |

samutpatya taatam srayamtam kumaaram

haraaslishtagaatram bhaje baalamoortim || ~1~8 ||


kumaaresasoono guha skanda senaa-

-pate saktipaane mayooraadhiroodha |

pulimdaatmajaakaamta bhaktaartihaarin

prabho taarakaare sadaa raksha maam tvam || ~1~9 ||


prasaamtemdriye nashtasamj~ne vicheshte

kaphodgaarivaktre bhayotkampigaatre |

prayaanonmukhe mayyanaathe tadaaneem

drutam me dayaalo bhavaagre guha tvam || ~2~0 ||


krtaamtasya dooteshu chandeshu kopaa-

-ddahachchimddhi bhimddheeti maam tarjayatsu |

mayooram samaaruhya maa bhairiti tvam

purah saktipaanirmamaayaahi seeghram || ~2~1 ||


pranamyaasakrtpaadayoste patitvaa

prasaadya prabho praarthayeఽnekavaaram |

na vaktum kshamoఽham tadaaneem krpaabdhe

na kaaryaamtakaale manaagapyupekshaa || ~2~2 ||


sahasraamdabhoktaa tvayaa sooranaamaa

hatastaarakah simhavaktrascha daityah |

mamaamtarhrdistham manahklesamekam

na hamsi prabho kim karomi kva yaami || ~2~3 ||


aham sarvadaa duhkhabhaaraavasanno

bhavaan deenabamdhustvadanyam na yaache |

bhavadbhaktirodham sadaa klaptabaadham

mamaadhim drutam naasayomaasuta tvam || ~2~4 ||


apasmaarakushthakshayaarsah prameha-

-jvaronmaadagulmaadirogaa mahaamtah |

pisaachaascha sarve bhavatpatrabhootim

vilokya kshanaattaarakaare dravamte || ~2~5 ||


drsi skandamoortih srutau skandakeerti-

-rmukhe me pavitram sadaa tachcharitram |

kare tasya krtyam vapustasya bhrtyam

guhe samtu leenaa mamaaseshabhaavaah || ~2~6 ||


muneenaamutaaho nrnaam bhaktibhaajaa-

-mabheeshtapradaah samti sarvatra devaah |

nrnaamamtyajaanaamapi svaarthadaane

guhaaddevamanyam na jaane na jaane || ~2~7 ||


kalatram sutaa bamdhuvargah pasurvaa

naro vaatha naaree grhe ye madeeyaah |

yajamto namamtah stuvamto bhavamtam

smaramtascha te samtu sarve kumaara || ~2~8 ||


mrgaah pakshino damsakaa ye cha dushtaa-

-stathaa vyaadhayo baadhakaa ye madamge |

bhavachchaktiteekshnaagrabhinnaah sudoore

vinasyamtu te choornitakraumchasaila || ~2~9 ||


janitree pitaa cha svaputraaparaadham

sahete na kim devasenaadhinaatha |

aham chaatibaalo bhavaan lokataatah

kshamasvaaparaadham samastam mahesa || ~3~0 ||


namah kekine saktaye chaapi tubhyam

namaschaaga tubhyam namah kukkutaaya |

namah simdhave simdhudesaaya tubhyam

punah skandamoorte namaste namoఽstu || ~3~1 ||


jayaanamdabhoomam jayaapaaradhaamam

jayaamoghakeerte jayaanamdamoorte |

jayaanamdasimdho jayaaseshabamdho

jaya tvam sadaa muktidaanesasoono || ~3~2 ||


bhujangaakhyavrttena klaptam stavam yah

pathedbhaktiyukto guham sampranamya |

sa putraankalatram dhanam deerghamaayu-

-rlabhetskandasaayujyamamte narah sah || ~3~3 ||


iti sreematparamahamsaparivraajakaachaaryasya sreegovimdabhagavatpoojyapaadasishyasya sreemachchamkarabhagavatah krtau sreesubrahmanyabhujangam ||