WhatsApp Icon
Hundi Icon

Shri Subrahmanya kavacha stotram

 

asya sreesubrahmanyakavachastotramahaamantrasya, brahmaa rshih, anushtupchandah, sreesubrahmanyo devataa, om nama iti beejam, bhagavata iti saktih, subrahmanyaayeti keelakam, sreesubrahmanya prasaadasiddhyarthe jape viniyogah ||


karanyaasah –

om saam amgushthaabhyaam namah |

om seem tarjaneebhyaam namah |

om soom madhyamaabhyaam namah |

om saim anaamikaabhyaam namah |

om saum kanishthikaabhyaam namah |

om sah karatalakaraprshthaabhyaam namah ||

amganyaasah –

om saam hrdayaaya namah |

om seem sirase svaahaa |

om soom sikhaayai vashat |

om saim kavachaaya hum |

om saum netratrayaaya vaushat |

om sah astraaya phat |

bhoorbhuvassuvaromiti digbamdhah ||


dhyaanam |

simdooraarunamimdukaamtivadanam keyoorahaaraadibhih

divyairaabharanairvibhooshitatanum svargaadisaukhyapradam |

ambhojaabhayasaktikukkutadharam raktaamgaraagojjvalam

subrahmanyamupaasmahe pranamataam bheetipranaasodyatam ||


lamityaadi panchapoojaa |

om lam prthivyaatmane subrahmanyaaya gamdham samarpayaami |

om ham aakaasaatmane subrahmanyaaya pushpaani samarpayaami |

om yam vaayvaatmane subrahmanyaaya dhoopamaaghraapayaami |

om ram agnyaatmane subrahmanyaaya deepam darsayaami |

om vam amrtaatmane subrahmanyaaya svaadannam nivedayaami |


kavacham |

subrahmanyoఽgratah paatu senaaneeh paatu prshthatah |

guho maam dakshine paatu vahnijah paatu vaamatah || ~1 ||


sirah paatu mahaasenah skando rakshellalaatakam |

netre me dvaadasaakshascha srotre rakshatu visvabhrt || ~2 ||


mukham me shanmukhah paatu naasikaam sankaraatmajah |

oshthau valleepatih paatu jihvaam paatu shadaananah || ~3 ||


devasenaapatirdamtaan chibukam bahulodbhavah |

kamtham taarakajitpaatu baahoo dvaadasabaahukah || ~4 ||


hastau saktidharah paatu vakshah paatu sarodbhavah |

hrdayam vahnibhooh paatu kukshim paatvambikaasutah || ~5 ||


naabhim sambhusutah paatu katim paatu haraatmajah |

ooroo paatu gajaaroodho jaanoo me jaahnaveesutah || ~6 ||


jamghe visaakho me paatu paadau me sikhivaahanah |

sarvaanyamgaani bhootesah sarvadhaatoomscha paavakih || ~7 ||


sandhyaakaale niseethinyaam divaa praatarjaleఽgnishu |

durgame cha mahaaranye raajadvaare mahaabhaye || ~8 ||


tumule ranyamadhye cha sarvadushtamrgaadishu |

choraadisaadhvaseఽbhedye jvaraadivyaadhipeedane || ~9 ||


dushtagrahaadibheetau cha durnimittaadibheeshane |

astrasastranipaate cha paatu maam kraumcharamdhrakrt || ~1~0 ||


yah subrahmanyakavacham ishtasiddhipradam pathet |

tasya taapatrayam naasti satyam satyam vadaamyaham || ~1~1 ||


dharmaarthee labhate dharmamarthaarthee chaarthamaapnuyaat |

kaamaarthee labhate kaamam mokshaarthee mokshamaapnuyaat || ~1~2 ||


yatra yatra japedbhaktyaa tatra sannihito guhah |

poojaapratishthaakaale cha japakaale pathedidam || ~1~3 ||


teshaameva phalaavaaptih mahaapaatakanaasanam |

yah pathechchrnuyaadbhaktyaa nityam devasya sannidhau |

sarvaankaamaaniha praapya soఽmte skandapuram vrajet || ~1~4 ||


uttaranyaasah ||

karanyaasah –

om saam amgushthaabhyaam namah |

om seem tarjaneebhyaam namah |

om soom madhyamaabhyaam namah |

om saim anaamikaabhyaam namah |

om saum kanishthikaabhyaam namah |

om sah karatalakaraprshthaabhyaam namah ||

amganyaasah –

om saam hrdayaaya namah |

om seem sirase svaahaa |

om soom sikhaayai vashat |

om saim kavachaaya hum |

om saum netratrayaaya vaushat |

om sah astraaya phat |

bhoorbhuvassuvaromiti digvimokah ||


iti sree Subrahmanya kavacha stotram |