WhatsApp Icon
Hundi Icon

Shri raaghavemdra stotram

 

sreepoornabodhaguruteerthapayobdhipaaraa
kaamaarimaakshavishamaakshasirah sprsamtee |
poorvottaraamitataramgacharatsuhamsaa
devaalisevitaparaamghripayojalagnaa || ~1 ||

jeevesabhedagunapoortijagatsusattva
neechochchabhaavamukhanakraganaih sametaa |
durvaadyajaapatigilaih gururaaghavemdra
vaagdevataasaridamum vimalee karotu || ~2 ||

sreeraaghavemdrah sakalapradaataa
svapaadakamjadvayabhaktimadbhyah |
aghaadrisambhedanadrshtivajrah
kshamaasuremdroఽvatu maam sadaaఽyam || ~3 ||

sreeraaghavemdro haripaadakamja-
nishevanaallabdhasamastasampat |
devasvabhaavo divijadrumoఽyam
ishtaprado me satatam sa bhooyaat || ~4 ||

bhavyasvaroopo bhavaduhkhatoola-
samghaagnicharyah sukhadhairyasaalee |
samastadushtagrahanigraheso
duratyayopaplavasimdhusetuh || ~5 ||

nirastadosho niravadyaveshah
pratyarthimookattvanidaanabhaashah |
vidvatparij~neyamahaavisesho
vaagvaikhareenirjitabhavyaseshah || ~6 ||

samtaanasampatparisuddhabhakti-
vij~naanavaagdehasupaatavaadeen |
dattvaa sareerotthasamastadoshaan
hattvaa sa noఽvyaadgururaaghavemdrah || ~7 ||

yatpaadodakasamchayah suranadeemukhyaapagaasaaditaa-
samkhyaaఽnuttamapunyasamghavilasatprakhyaatapunyaavahah |
dustaapatrayanaasano bhuvi mahaa vamdhyaasuputraprado
vyamgasvamgasamrddhido grahamahaapaapaapahastam sraye || ~8 ||

yatpaadakamjarajasaa paribhooshitaamgaa
yatpaadapadmamadhupaayitamaanasaa ye |
yatpaadapadmaparikeertanajeernavaacha
staddarsanam duritakaananadaavabhootam || ~9 ||

sarvatamtrasvatamtroఽsau sreemadhvamatavardhanah |
vijayeemdrakaraabjotthasudheemdravaraputrakah |
sreeraaghavemdro yatiraat gururme syaadbhayaapahah |
j~naanabhaktisuputraayuh yasah sreeh punyavardhanah || ~1~0 ||

prativaadijayasvaamtabhedachihnaadaro guruh |
sarvavidyaapraveenoఽnyo raaghavemdraannavidyate || ~1~1 ||

aparoksheekrtasreesah samupekshitabhaavajah |
apekshitapradaataaఽnyo raaghavemdraannavidyate || ~1~2 ||

dayaadaakshinyavairaagyavaakpaatavamukhaamkitah |
saapaanugrahasaktoఽnyo raaghavemdraannavidyate || ~1~3 ||

aj~naanavismrtibhraamtisamsayaaఽpasmrtikshayaah |
tamdraakampavachahkaunthyamukhaa ye chemdriyodbhavaah |
doshaaste naasamaayaamti raaghavemdra prasaadatah || ~1~4 ||

om sreeraaghavemdraaya namah ityaఽshtaaksharamantratah |
japitaadbhaavitaannityam ishtaarthaah syurnasamsayah || ~1~5 ||

hamtu nah kaayajaandoshaanaatmaatmeeyasamudbhavaan |
sarvaanapi pumarthaamscha dadaatu gururaatmavit || ~1~6 ||

iti kaalatraye nityam praarthanaam yah karoti sah |
ihaamutraaptasarveshto modate naatra samsayah || ~1~7 ||

agamyamahimaa loke raaghavemdro mahaayasaah |
sreemadhvamatadugdhaabdhichandroఽvatu sadaaఽnaghah || ~1~8 ||

sarvayaatraaphalaavaaptyai yathaasaktipradakshinam |
karomi tava siddhasya brmdaavanagatam jalam |
sirasaa dhaarayaamyadya sarvateerthaphalaaptaye || ~1~9 ||

sarvaabheeshtaarthasiddhyartham namaskaaram karomyaham |
tava samkeertanam vedasaastraarthaj~naanasiddhaye || ~2~0 ||

samsaareఽkshayasaagare prakrtitoఽgaadhe sadaa dustare |
sarvaavadyajalagrahairanupamaih kaamaadibhamgaakule |
naanaavibhramadurbhrameఽmitabhayastomaadiphenotkate |
duhkhotkrshtavishe samuddhara guro maa magnaroopam sadaa || ~2~1 ||

raaghavemdra guru stotram yah pathedbhaktipoorvakam |
tasya kushthaadirogaanaam nivrttistvarayaa bhavet || ~2~2 ||

amdhoఽpi divyadrshtih syaadedamookoఽpi vaakpatih |
poornaayuh poornasampattih stotrasyaaఽsya japaadbhavet || ~2~3 ||

yah pibejjalametena stotrenaivaabhimamtritam |
tasya kukshigataa doshaah sarve nasyamti tat kshanaat || ~2~4 ||

yadvrmdaavanamaasaadya pamguh khamjoఽpi vaa janah |
stotrenaanena yah kuryaatpradakshinanamaskrti |
sa jamghaalo bhavedeva gururaajaprasaadatah || ~2~5 ||

somasooryoparaage cha pushyaarkaadisamaagame |
yoఽnuttamamidam stotramashtottarasatam japet |
bhootapretapisaachaadipeedaa tasya na jaayate || ~2~6 ||

etatstotram samuchchaarya gurorvrmdaavanaamtike |
deepasamyojanaaj~naanam putralaabho bhaveddhruvam || ~2~7 ||

paravaadijayo divyaj~naanabhaktyaadivardhanam |
sarvaabheeshtapravrddhissyaannaatra kaaryaa vichaaranaa || ~2~8 ||

raajachoramahaavyaaghrasarpanakraadipeedanam |
na jaayateఽsya stotrasya prabhaavaannaatra samsayah || ~2~9 ||

yo bhaktyaa gururaaghavemdracharanadvamdvam smaran yah pathet |
stotram divyamidam sadaa na hi bhavettasyaasukham kimchana |

kim tvishtaarthasamrddhireva kamalaanaathaprasaadodayaat |
keertirdigviditaa vibhootiratulaa saakshee hayaasyoఽtra hi || ~3~0 ||

iti sree raaghavemdraarya gururaajaprasaadatah |
krtam stotramidam punyam sreemadbhirhyappanaabhidaih || ~3~1 ||

poojyaaya raaghavemdraaya satyadharmarataaya cha |
bhajataam kalpavrkshaaya namataam kaamadhenave || ~3~2 ||

aapaadamauliparyamtam gurunaamaakrtim smaret |
tena vighnah pranasyamti siddhyamti cha manorathaah || ~3~3 ||

durvaadidhvaamtaravaye vaishnavemdeevaremdave |
sreeraaghavemdra gurave namoఽtyamta dayaalave || ~3~4 ||

mookoఽpi yatprasaadena mukumdasayanaaya te |
raajaraajaayate rikto raaghavemdram tamaasraye ||

iti sree appannaachaaryavirachitam sreeraaghavemdra stotram sampoornam ||