WhatsApp Icon
Hundi Icon

Shri raaghavemdra kavacham

 

kavacham sree raaghavemdrasya yateemdrasya mahaatmanah |
vakshyaami guruvaryasya vaamchitaarthapradaayakam || ~1 ||

rshirasyaappanaachaaryah chandoఽnushtup prakeertitam |
devataa sreeraaghavemdra gururishtaarthasiddhaye || ~2 ||

ashtottarasatam japyam bhaktiyuktena chetasaa |
udyatpradyotanadyota dharmakoormaasane sthitam || ~3 ||

khadyokhadyotanadyota dharmakoormaasane sthitam |
dhrtakaashaayavasanam tulaseehaaravakshasam || ~4 ||

dordandavilasaddanda kamamdalaviraajitam |
abhayaj~naanamudraaఽkshamaalaalolakaraambujam || ~5 ||

yogendravamdyapaadaabjam raaghavemdra gurum bhaje |
siro rakshatu me nityam raaghavemdroఽkhileshtadah || ~6 ||

paapaadripaatane vajrah kesaan rakshatu me sadaa |
kshamaasuraganaadheeso mukham rakshatu me guruh || ~7 ||

harisevaalabdhasarvasampatphaalam mamaavatu |
devasvabhaavoఽvatu me drsau tattvapradarsakah || ~8 ||

ishtapradaane kalpadruh srotre srutyarthabodhakah |
bhavyasvaroopo me naasaam jihvaam meఽvatu bhavyakrt || ~9 ||

aasyam rakshatu me duhkhatoolasamghaagnicharyakah |
sukhadhairyaadisuguno bhruvau mama sadaaఽvatu || ~1~0 ||

oshthau rakshatu me sarvagrahanigrahasaktimaan |
upaplavodadhesseturdamtaan rakshatu me sadaa || ~1~1 ||

nirastadosho me paatu kapolau sarvapaalakah |
niravadyamahaaveshah kamtham meఽvatu sarvadaa || ~1~2 ||

karnamoole tu pratyarthimookatvaakaravaa~mmama |
paravaadijaye paatu hastau sattattvavaadakrt || ~1~3 || [*bahuvadi*]

karau rakshatu me vidvatparij~neyaviseshavaan |
vaagvaikhareebhavyaseshajayee vakshasthalam mama || ~1~4 ||

sateesamtaanasampattibhaktij~naanaadivrddhikrt |
stanau rakshatu me nityam sareeraavadyahaanikrt || ~1~5 ||

punyavardhanapaadaabjaabhishekajalasamchayah |
naabhim rakshatu me paarsvau dyunadeetulyasadgunah || ~1~6 ||

prshtham rakshatu me nityam taapatrayavinaasakrt |
katim me rakshatu sadaa vamdyaa satputradaayakah || ~1~7 ||

jaghanam meఽvatu sadaa vyamgasvamgasamrddhikrt |
guhyam rakshatu me paapagrahaarishtavinaasakrt || ~1~8 ||

bhaktaaghavidhvamsakaranijamoortipradarsakah |
moortimaanpaatu me romam raaghavemdro jagadguruh || ~1~9 ||

sarvatamtrasvatamtroఽsau jaanunee me sadaaఽvatu |
jamghe rakshatu me nityam sreemadhvamatavardhanah || ~2~0 ||

vijayeemdrakaraabjotthasudheemdravaraputrakah |
gulphau sreeraaghavemdro me yatiraat sarvadaaఽvatu || | ~2~1 ||

paadau rakshatu me sarvabhayahaaree krpaanidhih |
j~naanabhaktisuputraayuryasah sreepunyavardhanah || ~2~2 ||

karapaadaamguleeh sarvaa mamaavatu jagadguruh |
prativaadijayasvaamtabhedachihnaadaro guruh || ~2~3 ||

nakhaanavatu me sarvaan sarvasaastravisaaradah |
aparoksheekrtasreesah praachyaam disi sadaaఽvatu || ~2~4 ||

sa dakshine chaaఽvatu maam samupekshitabhaavajah |
apekshitapradaataa cha prateechyaamavatu prabhuh || ~2~5 ||

dayaadaakshinyavairaagyavaakpaatavamukhaamkitah |
sadodeechyaamavatu maam saapaanugrahasaktimaan || ~2~6 ||

nikhilemdriyadoshaghno mahaanugrahakrdguruh |
adhaschordhvam chaaఽvatu maamashtaaksharamanooditam || ~2~7 ||

aatmaatmeeyaagharaasighno maam rakshatu vidikshu cha |
chaturnaam cha pumarthaanaam daataa praatah sadaaఽvatu || ~2~8 ||

samgraameఽvatu maam nityam tattvavitsarvasaukhyakrt |
madhyaahneఽgamyamahimaa maam rakshatu mahaayasaah || ~2~9 ||

mrtapotapraanadaataa saayaahne maam sadaaఽvatu |
vedisthapurushojjeevee niseethe paatu maam guruh || ~3~0 ||

vahnisthamaalikoddhartaa vahnitaapaatsadaaఽvatu |
samagrateekaavyaakhyaataa gururme vishayeఽvatu || ~3~1 ||

kaamtaareఽvatu maam nityam bhaatta samgrahakrdguruh | [*bhaashya*]
sudhaaparimaloddhartaa svachchandastu sadaaఽvatu || ~3~2 ||

raajachoravishavyaadhiyaadovanyamrgaadibhih |
apasmaaraapahartaa nah saastravitsarvadaaఽvatu || ~3~3 ||

gatau sarvatra maam paatoopanishadarthakrdguruh |
rgvyaakhyaanakrdaachaaryah sthitau rakshatu maam sadaa || ~3~4 || [*chaagvashyaanakrdaachaaryah*]

mantraalayanivaasee maam jaagratkaale sadaaఽvatu |
nyaayamuktaavaleekartaa svapne rakshatu maam sadaa || ~3~5 ||

maam paatu chandrikaavyaakhyaakartaa suptau hi tattvakrt |
sutamtradeepikaakartaa muktau rakshatu maam guruh || ~3~6 ||

geetaarthasamgrahakarah sadaa rakshatu maam guruh |
sreemadhvamatadugdhaabdhichandroఽvatu sadaaఽnaghah || ~3~7 ||

iti sreeraaghavemdrasya kavacham paapanaasanam |
sarvavyaadhiharam sadyah paavanam punyavardhanam || ~3~8 ||

ya idam pathate nityam niyamena samaahitah |
adrshtih poornadrshtih syaadedamookoఽpi vaakpatih || ~3~9 ||

poornaayuh poornasampattibhaktij~naanaabhivrddhikrt |
peetvaa vaari naro yena kavachenaabhimamtritam || ~4~0 ||

jahaati kukshigaan rogaan guruvaryaprasaadatah |
pradakshinanamaskaaraan gurorvrmdaavanasya yah || ~4~1 ||

karoti parayaa bhaktyaa tadetatkavacham pathan |
pamguh koonischa paugamdah poornaamgo jaayate dhruvam || ~4~2 ||

seshaascha kushthapoorvaascha nasyamtyaamayaraasayah |
ashtaaksharena mantrena stotrena kavachena cha || ~4~3 ||

vrmdaavane sannihitamabhishichya yathaavidhi |
yamtre mantraaksharaanyashtau vilikhyaatra pratishthitam || ~4~4 ||

shodasairupachaaraischa sampoojya trijagadgurum |
ashtottarasataakhyaabhirarchayetkusumaadibhih || ~4~5 ||

phalaischa vividhaireva gurorarchaam prakurvatah |
naamasravanamaatrena guruvaryaprasaadatah || ~4~6 ||

bhootapretapisaachaadyaah vidravamti diso dasa |
pathedetattrikam nityam gurorvrmdaavanaamtike || ~4~7 ||

deepam samyojya vidyaavaan sabhaasu vijayee bhavet |
raajachoramahaavyaaghrasarpanakraadipeedanaat || ~4~8 ||

kavachasya prabhaavena bhayam tasya na jaayate |
somasooryoparaagaadikaale vrmdaavanaamtike || ~4~9 ||

kavachaaditrikam punyamappanaachaaryadarsitam |
japedyah sa dhanam putraan bhaaryaam cha sumanoramaam || ~5~0 ||

j~naanam bhaktim cha vairaagyam bhuktim muktim cha saasvateem |
sampraapya modate nityam guruvaryaprasaadatah || ~5~1 ||

iti sreemadappanaachaaryavirachitam sreeraaghavemdrakavacham sampoornam |