WhatsApp Icon
Hundi Icon

Shri gurugeetaa trteeyoఽdhyaayah

 

atha trteeyoఽdhyaayah ||

atha kaamyajapasthaanam kathayaami varaanane |
saagaraante saritteere teerthe hariharaalaye || ~2~3~6 ||

saktidevaalaye goshthe sarvadevaalaye subhe |
vatasya dhaatryaa moole vaa mathe brmdaavane tathaa || ~2~3~7 ||

pavitre nirmale dese nityaanushthaanatoఽpi vaa |
nirvedanena maunena japametat samaarabhet || ~2~3~8 ||

jaapyena jayamaapnoti japasiddhim phalam tathaa |
heenam karma tyajetsarvam garhitasthaanameva cha || ~2~3~9 ||

smasaane bilvamoole vaa vatamoolaamtike tathaa |
siddhyamti kaanake moole chootavrkshasya sannidhau || ~2~4~0 ||

peetaasanam mohane tu hyasitam chaabhichaarike |
j~neyam suklam cha saamtyartham vasye raktam prakeertitam || ~2~4~1 ||

japam heenaasanam kurvan heenakarmaphalapradam |
gurugeetaam prayaane vaa samgraame ripusamkate || ~2~4~2 ||

japan jayamavaapnoti marane muktidaayikaa |
sarvakarmaani siddhyamti guruputre na samsayah || ~2~4~3 ||

gurumamtro mukhe yasya tasya siddhyamti naaఽnyathaa |
deekshayaa sarvakarmaani siddhyamti guruputrake || ~2~4~4 ||

bhavamoolavinaasaaya chaashtapaasanivrttaye |
gurugeetaambhasi snaanam tattvaj~nah kurute sadaa || ~2~4~5 ||

sa evam sadguruh saakshaat sadasadbrahmavittamah |
tasya sthaanaani sarvaani pavitraani na samsayah || ~2~4~6 ||

sarvasuddhah pavitroఽsau svabhaavaadyatra tishthati |
tatra devaganaah sarve kshetrapeethe charamti cha || ~2~4~7 ||

aasanasthaah sayaanaa vaa gachchamtastishthatoఽpi vaa |
asvaaroodhaa gajaaroodhaah sushuptaa jaagratoఽpi vaa || ~2~4~8 ||

suchirbhootaa j~naanavamto gurugeetaam japamti ye |
teshaam darsanasamsparsaat divyaj~naanam prajaayate || ~2~4~9 ||

samudre vai yathaa toyam ksheere ksheeram jale jalam |
bhinne kumbhe yathaaఽఽkaasam tathaaఽఽtmaa paramaatmani || ~2~5~0 ||

tathaiva j~naanavaan jeevah paramaatmani sarvadaa |
aikyena ramate j~naanee yatra kutra divaanisam || ~2~5~1 ||

evamvidho mahaayuktah sarvatra vartate sadaa |
tasmaatsarvaprakaarena gurubhaktim samaacharet || ~2~5~2 ||

gurusamtoshanaadeva mukto bhavati paarvati |
animaadishu bhoktrtvam krpayaa devi jaayate || ~2~5~3 ||

saamyena ramate j~naanee divaa vaa yadi vaa nisi |
evamvidho mahaamaunee trailokyasamataam vrajet || ~2~5~4 ||

atha samsaarinah sarve gurugeetaa japena tu |
sarvaan kaamaamstu bhumjamti trisatyam mama bhaashitam || ~2~5~5 ||

satyam satyam punah satyam dharmasaaram mayoditam |
gurugeetaasamam stotram naasti tattvam guroh param || ~2~5~6 ||

gururdevo gururdharmo gurau nishthaa param tapah |
guroh parataram naasti trivaaram kathayaami te || ~2~5~7 ||

dhanyaa maataa pitaa dhanyo gotram dhanyam kulodbhavah |
dhanyaa cha vasudhaa devi yatra syaadgurubhaktataa || ~2~5~8 ||

aakalpajanma koteenaam yaj~navratatapah kriyaah |
taah sarvaah saphalaa devi guroosamtoshamaatratah || ~2~5~9 ||

sareeramimdriyam praanamartham svajanabamdhutaa |
maatrkulam pitrkulam gurureva na samsayah || ~2~6~0 ||

mamdabhaagyaa hyasaktaascha ye janaa naanumanvate |
gurusevaasu vimukhaah pachyamte narakeఽsuchau || ~2~6~1 ||

vidyaa dhanam balam chaiva teshaam bhaagyam nirarthakam |
yeshaam gurookrpaa naasti adho gachchamti paarvati || ~2~6~2 ||

brahmaa vishnuscha rudrascha devaascha pitrkinnaraah |
siddhachaaranayakshaascha anye cha munayo janaah || ~2~6~3 ||

gurubhaavah param teerthamanyateertham nirarthakam |
sarvateerthamayam devi sreeguroscharanaambujam || ~2~6~4 ||

kanyaabhogarataa mamdaah svakaamtaayaah paraa~mmukhaah |
atah param mayaa devi kathitam na mama priye || ~2~6~5 ||

idam rahasyamaspashtam vaktavyam cha varaanane |
sugopyam cha tavaagre tu mamaatmapreetaye sati || ~2~6~6 ||

svaamimukhyaganeshaadyaan vaishnavaadeemscha paarvati |
na vaktavyam mahaamaaye paadasparsam kurushva me || ~2~6~7 ||

abhakte vamchake dhoorte paashamde naastikaadishu |
manasaaఽpi na vaktavyaa gurugeetaa kadaachana || ~2~6~8 ||

guravo bahavah samti sishyavittaapahaarakaah |
tamekam durlabham manye sishyahrttaapahaarakam || ~2~6~9 ||

chaaturyavaan vivekee cha adhyaatmaj~naanavaan suchih |
maanasam nirmalam yasya gurutvam tasya sobhate || ~2~7~0 ||

guravo nirmalaah saamtaah saadhavo mitabhaashinah |
kaamakrodhavinirmuktaah sadaachaaraah jitemdriyaah || ~2~7~1 ||

soochakaadiprabhedena guravo bahudhaa smrtaah |
svayam samyak pareekshyaatha tattvanishtham bhajetsudheeh || ~2~7~2 ||

varnajaalamidam tadvadbaahyasaastram tu laukikam |
yasmin devi samabhyastam sa guruh suchakah smrtah || ~2~7~3 ||

varnaasramochitaam vidyaam dharmaadharmavidhaayineem |
pravaktaaram gurum viddhi vaachakam tviti paarvati || ~2~7~4 ||

panchaaksharyaadimantraanaamupadeshtaa tu paarvati |
sa gururbodhako bhooyaadubhayorayamuttamah || ~2~7~5 ||

mohamaaranavasyaadituchchamamtropadesinam |
nishiddhagururityaahuh pamditaastattvadarsinah || ~2~7~6 ||

anityamiti nirdisya samsaaram samkataalayam |
vairaagyapathadarsee yah sa gururvihitah priye || ~2~7~7 ||

tattvamasyaadivaakyaanaamupadeshtaa tu paarvati |
kaaranaakhyo guruh prokto bhavaroganivaarakah || ~2~7~8 ||

sarvasamdehasamdohanirmoolanavichakshanah |
janmamrtyubhayaghno yah sa guruh paramo matah || ~2~7~9 ||

bahujanmakrtaat punyaallabhyateఽsau mahaaguruh |
labdhvaaఽmum na punaryaati sishyah samsaarabamdhanam || ~2~8~0 ||

evam bahuvidhaa loke guravah samti paarvati |
teshu sarvaprayatnena sevyo hi paramo guruh || ~2~8~1 ||

nishiddhagurusishyastu dushtasamkalpadooshitah |
brahmapralayaparyamtam na punaryaati martyataam || ~2~8~2 ||

evam srutvaa mahaadevi mahaadevavachastathaa |
atyamtavihvalamanaah sankaram pariprchchati || ~2~8~3 ||

paarvatyuvaacha |
namaste devadevaatra srotavyam kimchidasti me |
srutvaa tvadvaakyamadhunaa bhrsam syaadvihvalam manah || ~2~8~4 ||

svayam moodhaa mrtyubheetaah sukrtaadviratim gataah |
daivaannishiddhagurugaa yadi teshaam tu kaa gatih || ~2~8~5 ||

sree mahaadeva uvaacha |
srnu tattvamidam devi yadaa syaadvirato narah |
tadaaఽsaavadhikaareeti prochyate srutimastakaih || ~2~8~6 ||

akhamdaikarasam brahma nityamuktam niraamayam |
svasmin samdarsitam yena sa bhavedasyam desikah || ~2~8~7 ||

jalaanaam saagaro raajaa yathaa bhavati paarvati |
guroonaam tatra sarveshaam raajaaఽyam paramo guruh || ~2~8~8 ||

mohaadirahitah saamto nityatrpto niraasrayah |
trneekrtabrahmavishnuvaibhavah paramo guruh || ~2~8~9 ||

sarvakaalavideseshu svatamtro nischalassukhee |
akhamdaikarasaasvaadatrpto hi paramo guruh || ~2~9~0 ||

dvaitaadvaitavinirmuktah svaanubhootiprakaasavaan |
aj~naanaamdhatamaschettaa sarvaj~nah paramo guruh || ~2~9~1 ||

yasya darsanamaatrena manasah syaat prasannataa |
svayam bhooyaat dhrtissaamtih sa bhavet paramo guruh || ~2~9~2 ||

siddhijaalam samaalokya yoginaam mantravaadinaam |
tuchchaakaaramanovrttih yasyaasau paramo guruh || ~2~9~3 ||

svasareeram savam pasyan tathaa svaatmaanamadvayam |
yah streekanakamohaghnah sa bhavet paramo guruh || ~2~9~4 ||

maunee vaagmeeti tattvaj~no dvidhaaఽbhoochchrnu paarvati |
na kaschinmauninaam lobho lokeఽsminbhavati priye || ~2~9~5 ||

vaagmee tootkatasamsaarasaagarottaaranakshamah |
yatoఽsau samsayachchettaa saastrayuktyanubhootibhih || ~2~9~6 ||

gurunaamajapaaddevi bahujanmaarjitaanyapi |
paapaani vilayam yaamti naasti samdehamanvapi || ~2~9~7 ||

sreegurossadrsam daivam sreegurosadrsah pitaa |
gurudhyaanasamam karma naasti naasti maheetale || ~2~9~8 ||

kulam dhanam balam saastram baamdhavaassodaraa ime |
marane nopayujyamte gurureko hi taarakah || ~2~9~9 ||

kulameva pavitram syaat satyam svagurusevayaa |
trptaah syussakalaa devaa brahmaadyaa gurutarpanaat || ~3~0~0 ||

gurureko hi jaanaati svaroopam devamavyayam |
tad‍j~naanam yatprasaadena naanyathaa saastrakotibhih || ~3~0~1 ||

svaroopaj~naanasoonyena krtamapyakrtam bhavet |
tapojapaadikam devi sakalam baalajalpavat || ~3~0~2 ||

shivam kechiddharim kechidvidhim kechittu kechana |
saktim daivamiti j~naatvaa vivadamti vrthaa naraah || ~3~0~3 ||

na jaanamti param tattvam gurudeekshaaparaa~mmukhaah |
bhraamtaah pasusamaa hyete svaparij~naanavarjitaah || ~3~0~4 ||

tasmaatkaivalyasiddhyartham gurumeva bhajetpriye |
gurum vinaa na jaanamti moodhaastatparamam padam || ~3~0~5 ||

bhidyate hrdayagramthischidyamte sarvasamsayaah |
ksheeyamte sarvakarmaani guroh karunayaa sive || ~3~0~6 ||

krtaayaa gurubhaktestu vedasaastraanusaaratah |
muchyate paatakaadghoraat gurubhakto viseshatah || ~3~0~7 ||

dussamgam cha parityajya paapakarma parityajet |
chittachihnamidam yasya tasya deekshaa vidheeyate || ~3~0~8 ||

chittatyaaganiyuktascha krodhagarvavivarjitah |
dvaitabhaavaparityaagee tasya deekshaa vidheeyate || ~3~0~9 ||

etallakshanayuktatvam sarvabhootahite ratam |
nirmalam jeevitam yasya tasya deekshaa vidheeyate || ~3~1~0 ||

kriyayaa chaanvitam poorvam deekshaajaalam niroopitam |
mantradeekshaabhidham saamgopaamgam sarvam sivoditam || ~3~1~1 ||

kriyayaa syaadvirahitaam gurusaayujyadaayineem |
gurudeekshaam vinaa ko vaa gurutvaachaarapaalakah || ~3~1~2 ||

sakto na chaapi sakto vaa daisikaamghri samaasrayet |
tasya janmaasti saphalam bhogamokshaphalapradam || ~3~1~3 ||

atyamtachittapakvasya sraddhaabhaktiyutasya cha |
pravaktavyamidam devi mamaatmapreetaye sadaa || ~3~1~4 ||

rahasyam sarvasaastreshu geetaasaastramidam sive |
samyakpareekshya vaktavyam saadhakasya mahaatmanah || ~3~1~5 ||

satkarmaparipaakaachcha chittasuddhischa dheematah |
saadhakasyaiva vaktavyaa gurugeetaa prayatnatah || ~3~1~6 ||

naastikaaya krtaghnaaya daambhikaaya sathaaya cha |
abhaktaaya vibhaktaaya na vaachyeyam kadaachana || ~3~1~7 ||

streelolupaaya moorkhaaya kaamopahatachetase |
nimdakaaya na vaktavyaa gurugeetaa svabhaavatah || ~3~1~8 ||

sarvapaapaprasamanam sarvopadravavaarakam |
janmamrtyuharam devi geetaasaastramidam sive || ~3~1~9 ||

srutisaaramidam devi sarvamuktam samaasatah |
naanyathaa sadgatih pumsaam vinaa gurupadam sive || ~3~2~0 ||

bahujanmakrtaatpaapaadayamartho na rochate |
janmabamdhanivrttyartham gurumeva bhajetsadaa || ~3~2~1 ||

ahameva jagatsarvamahameva param padam |
etad‍j~naanam yato bhooyaattam gurum pranamaamyaham || ~3~2~2 ||

alam vikalpairahameva kevalam
mayi sthitam visvamidam charaacharam |
idam rahasyam mama yena darsitam
sa vamdaneeyo gurureva kevalam || ~3~2~3 ||

yasyaamtam naadimadhyam na hi karacharanam naamagotram na sootram |
no jaatirnaiva varno na bhavati purusho no napumso na cha stree || ~3~2~4 ||

naakaaram no vikaaram na hi janimaranam naasti punyam na paapam |
noఽtattvam tattvamekam sahajasamarasam sadgurum tam namaami || ~3~2~5 ||

nityaaya satyaaya chidaatmakaaya
navyaaya bhavyaaya paraatparaaya |
suddhaaya buddhaaya niramjanaaya
namoఽstu nityam gurusekharaaya || ~3~2~6 ||

sachchidaanamdaroopaaya vyaapine paramaatmane |
namah sreegurunaathaaya prakaasaanamdamoortaye || ~3~2~7 ||

satyaanamdasvaroopaaya bodhaikasukhakaarine |
namo vedaamtavedyaaya gurave buddhisaakshine || ~3~2~8 ||

namaste naatha bhagavan shivaaya gururoopine |
vidyaavataarasamsiddhyai sveekrtaanekavigraha || ~3~2~9 ||

navaaya navaroopaaya paramaarthaikaroopine |
sarvaaj~naanatamobhedabhaanave chidghanaaya te || ~3~3~0 ||

svatamtraaya dayaakluptavigrahaaya shivaatmane |
paratamtraaya bhaktaanaam bhavyaanaam bhavyaroopine || ~3~3~1 ||

vivekinaam vivekaaya vimarsaaya vimarsinaam |
prakaasinaam prakaasaaya j~naaninaam j~naanaroopine || ~3~3~2 ||

purastaatpaarsvayoh prshthe namaskuryaaduparyadhah |
sadaa machchittaroopena vidhehi bhavadaasanam || ~3~3~3 ||

sreegurum paramaanamdam vamde hyaanamdavigraham |
yasya sannidhimaatrena chidaanamdaaya te manah || ~3~3~4 ||

namoఽstu gurave tubhyam sahajaanamdaroopine |
yasya vaagamrtam hamti visham samsaarasamj~nakam || ~3~3~5 ||

naanaayuktopadesena taaritaa sishyasamtatih |
tatkrpaasaaravedena guruchitpadamachyutam || ~3~3~6 ||

[**paathabhedah
achyutaaya namastubhyam gurave paramaatmane |
svaaraamoktapadechchoonaam dattam yenaachyutam padam ||
**]

achyutaaya namastubhyam gurave paramaatmane |
sarvatamtrasvatamtraaya chidghanaanamdamoortaye || ~3~3~7 ||

namoఽchyutaaya guraveఽj~naanadhvaamtaikabhaanave |
sishyasanmaargapatave krpaapeeyooshasimdhave || ~3~3~8 ||

omachyutaaya gurave sishyasamsaarasetave |
bhaktakaaryaikasimhaaya namaste chitsukhaatmane || ~3~3~9 ||

gurunaamasamam daivam na pitaa na cha baamdhavaah |
gurunaamasamah svaamee nedrsam paramam padam || ~3~4~0 ||

ekaaksharapradaataaram yo gurum naiva manyate |
svaanayonisatam gatvaa chaamdaaleshvapi jaayate || ~3~4~1 ||

gurutyaagaadbhavenmrtyuh mantratyaagaaddaridrataa |
gurumantraparityaagee rauravam narakam vrajet || ~3~4~2 ||

shivakrodhaadgurustraataa gurukrodhaachchivo na hi |
tasmaatsarvaprayatnena guroraaj~naam na lamghayet || ~3~4~3 ||

samsaarasaagarasamuddharanaikamantram
brahmaadidevamunipoojitasiddhamantram |
daaridryaduhkhabhavarogavinaasamantram
vamde mahaabhayaharam gururaajamantram || ~3~4~4 ||

saptakotimahaamantraaschittavibhramakaarakaah |
eka eva mahaamamtro gururityaksharadvayam || ~3~4~5 ||

evamuktvaa mahaadevah paarvateem punarabraveet |
idameva param tattvam srnu devi sukhaavaham || ~3~4~6 ||

gurutattvamidam devi sarvamuktam samaasatah |
rahasyamidamavyaktam na vadedyasya kasyachit || ~3~4~7 ||

na mrshaa syaadiyam devi maduktih satyaroopinee |
gurugeetaasamam stotram naasti naasti maheetale || ~3~4~8 ||

gurugeetaamimaam devi bhavaduhkhavinaasineem |
gurudeekshaaviheenasya purato na pathet kvachit || ~3~4~9 ||

rahasyamatyamtarahasyametanna paapinaa labhyamidam mahesvari |
anekajanmaarjitapunyapaakaadgurostu tattvam labhate manushyah || ~3~5~0 ||

yasya prasaadaadahameva sarvam
mayyeva sarvam parikalpitam cha |
ittham vijaanaami sadaatmaroopam
tasyaamghripadmam pranatoఽsmi nityam || ~3~5~1 ||

aj~naanatimiraamdhasya vishayaakraamtachetasah |
j~naanaprabhaapradaanena prasaadam kuru me prabho || ~3~5~2 ||

iti sreeskandapuraane uttarakhamde umaamahesvara samvaade sree gurugeetaa samaapta ||

mangalam –
mangalam gurudevaaya mahaneeyagunaatmane |
sarvalokasaranyaaya saadhuroopaaya mangalam ||