WhatsApp Icon
Hundi Icon

Shri gurugeetaa dviteeyoఽdhyaayah

 

atha dviteeyoఽdhyaayah ||

dhyaanam srunu mahaadevi sarvaanamdapradaayakam |
sarvasaukhyakaram chaiva bhuktimuktipradaayakam || ~1~0~9 ||

sreematparam brahma gurum smaraami
sreematparam brahma gurum bhajaami |
sreematparam brahma gurum vadaami
sreematparam brahma gurum namaami || ~1~1~0 ||

brahmaanamdam paramasukhadam kevalam j~naanamoortim
dvamdvaateetam gaganasadrsam tattvamasyaadilakshyam |
ekam nityam vimalamachalam sarvadheesaakshibhootam
bhaavaateetam trigunarahitam sadgurum tam namaami || ~1~1~1 ||

hrdambuje karnikamadhyasamsthe
simhaasane samsthitadivyamoortim |
dhyaayedgurum chandrakalaaprakaasam
sachchitsukhaabheeshtavaram dadhaanam || ~1~1~2 ||

svetaambaram svetavilepapushpam
muktaavibhoosham muditam dvinetram |
vaamaamkapeethasthitadivyasaktim
mamdasmitam poornakrpaanidhaanam || ~1~1~3 ||

aanamdamaanamdakaram prasannam
j~naanasvaroopam nijabhaavayuktam |
yogendrameedyam bhavarogavaidyam
sreemadgurum nityamaham namaami || ~1~1~4 ||

vamde guroonaam charanaaravimdam
samdarsitasvaatmasukhaavabodhe |
janasya ye jaamgalikaayamaane
samsaarahaalaahalamohasaamtyai || ~1~1~5 ||

yasmin srshtisthitidhvamsanigrahaanugrahaatmakam |
krtyam panchavidham sasvat bhaasate tam gurum bhajet || ~1~1~6 ||

paadaabje sarvasamsaaradaavakaalaanalam svake |
brahmaramdhre sthitaambhojamadhyastham chandramamdalam || ~1~1~7 ||

akathaaditrirekhaabje sahasradalamamdale |
hamsapaarsvatrikone cha smarettanmadhyagam gurum || ~1~1~8 ||

nityam suddham niraabhaasam niraakaaram niramjanam |
nityabodham chidaanamdam gurum brahma namaamyaham || ~1~1~9 ||

sakalabhuvanasrshtih kalpitaaseshasrshtih
nikhilanigamadrshtih satpadaarthaikasrshtih |
atadganaparameshtih satpadaarthaikadrshtih
bhavagunaparameshtirmokshamaargaikadrshtih || ~1~2~0 ||

sakalabhuvanaramgasthaapanaastambhayashtih
sakarunarasavrshtistattvamaalaasamashtih |
sakalasamayasrshtissachchidaanamdadrshtih
nivasatu mayi nityam sreegurordivyadrshtih || ~1~2~1 ||

na guroradhikam na guroradhikam
na guroradhikam na guroradhikam |
shivasaasanatah shivasaasanatah
shivasaasanatah shivasaasanatah || ~1~2~2 ||

idameva shivam idameva shivam
idameva shivam idameva shivam |
harisaasanato harisaasanato
harisaasanato harisaasanatah || ~1~2~3 ||

viditam viditam viditam viditam
vijanam vijanam vijanam vijanam |
vidhisaasanato vidhisaasanato
vidhisaasanato vidhisaasanatah || ~1~2~4 ||

evamvidham gurum dhyaatvaa j~naanamutpadyate svayam |
tadaa guroopadesena muktoఽhamiti bhaavayet || ~1~2~5 ||

guroopadishtamaargena manassuddhim tu kaarayet |
anityam khamdayetsarvam yatkimchidaatmagocharam || ~1~2~6 ||

j~neyam sarvam prateetam cha j~naanam cha mana uchyate |
j~naanam j~neyam samam kuryaannaanyah pamthaa dviteeyakah || ~1~2~7 ||

kimatra bahunoktena saastrakotisatairapi |
durlabhaa chittavisraamtih vinaa gurukrpaam paraam || ~1~2~8 ||

karunaakhadgapaatena chitvaa paasaashtakam sisoh |
samyagaanamdajanakah sadguruh soఽbhidheeyate || ~1~2~9 ||

evam srutvaa mahaadevi gurunimdaam karoti yah |
sa yaati narakaan ghoraan yaavachchandradivaakarau || ~1~3~0 ||

yaavatkalpaamtako dehastaavaddevi gurum smaret |
gurulopo na kartavyah svachchando yadi vaa bhavet || ~1~3~1 ||

humkaarena na vaktavyam praaj~nasishyaih kadaachana |
guroragra na vaktavyamasatyam tu kadaachana || ~1~3~2 ||

gurum tvamkrtya humkrtya gurusaannidhyabhaashanah |
aranye nirjale dese sambhaved brahmaraakshasah || ~1~3~3 ||

advaitam bhaavayennityam sarvaavasthaasu sarvadaa |
kadaachidapi no kuryaadadvaitam gurusannidhau || ~1~3~4 ||

drsyavismrtiparyamtam kuryaad gurupadaarchanam |
taadrsasyaiva kaivalyam na cha tadvyatirekinah || ~1~3~5 ||

api sampoornatattvaj~no gurutyaagee bhavedyadaa |
bhavatyeva hi tasyaamtakaale vikshepamutkatam || ~1~3~6 ||

gurukaaryam na lamgheta naaprshtvaa kaaryamaacharet |
na hyuttishtheddiseఽnatvaa gurusadbhaavasobhitah || ~1~3~7 ||

gurau sati svayam devi pareshaam tu kadaachana |
upadesam na vai kuryaat tathaa chedraakshaso bhavet || ~1~3~8 ||

na guroraasrame kuryaat dushpaanam parisarpanam |
deekshaa vyaakhyaa prabhutvaadi guroraaj~naam na kaarayet || ~1~3~9 ||

nopaasrayam cha paryakam na cha paadaprasaaranam |
naamgabhogaadikam kuryaanna leelaamaparaamapi || ~1~4~0 ||

guroonaam sadasadvaaఽpi yaduktam tanna lamghayet |
kurvannaaj~naam divaa raatrau daasavannivasedguro || ~1~4~1 ||

adattam na gurordravyamupabhumjeeta karhichit |
datte cha ramkavadgraahyam praanoఽpyetena labhyate || ~1~4~2 ||

paadukaasanasayyaadi gurunaa yadabheeshtitam |
namaskurveeta tatsarvam paadaabhyaam na sprset kvachit || ~1~4~3 ||

gachchatah prshthato gachchet guruchchaayaam na lamghayet |
nolbanam dhaarayedvesham naalamkaaraamstatolbanaan || ~1~4~4 ||

gurunimdaakaram drshtvaa dhaavayedatha vaasayet |
sthaanam vaa tatparityaajyam jihvaachchedaakshamo yadi || ~1~4~5 ||

nochchishtam kasyachiddeyam guroraaj~naam na cha tyajet |
krtsnamuchchishtamaadaaya haviriva bhakshayetsvayam || ~1~4~6 ||

naaఽnrtam naaఽpriyam chaiva na garvam naaఽpi vaa bahu |
na niyogaparam brooyaat guroraaj~naam vibhaavayet || ~1~4~7 ||

prabho devakulesaanaam svaamin raajan kulesvara |
iti sambodhanairbheeto gurubhaavena sarvadaa || ~1~4~8 ||

munibhih pannagairvaapi surairvaa saapito yadi |
kaalamrtyubhayaadvaapi guruh samtraati paarvati || ~1~4~9 ||

asaktaa hi suraadyaascha hyasaktaah munayastathaa |
gurusaapopapannasya rakshanaaya cha kutrachit || ~1~5~0 ||

mantraraajamidam devi gururityaksharadvayam |
smrtivedapuraanaanaam saarameva na samsayah || ~1~5~1 ||

satkaaramaanapoojaartham dandakaashayadhaaranah |
sa sannyaasee na vaktavyah sannyaasee j~naanatatparah || ~1~5~2 ||

vijaanamti mahaavaakyam guroscharana sevayaa |
te vai sannyaasinah proktaa itare veshadhaarinah || ~1~5~3 ||

[** paathabhedah –
nityam brahma niraakaaram nirgunam bodhayetparam |
bhaasayan brahmabhaavam cha deepo deepaamtaram yathaa ||
**]

nityam brahma niraakaaram nirgunam satyachiddhanam |
yah saakshaatkurute loke gurutvam tasya sobhate || ~1~5~4 ||

guruprasaadatah svaatmanyaatmaaraamanireekshanaat |
samataa muktimaargena svaatmaj~naanam pravartate || ~1~5~5 ||

aabrahmastambaparyamtam paramaatmasvaroopakam |
sthaavaram jamgamam chaiva pranamaami jaganmayam || ~1~5~6 ||

vamdeఽham sachchidaanamdam bhaavaateetam jagadgurum |
nityam poornam niraakaaram nirgunam svaatmasamsthitam || ~1~5~7 ||

paraatparataram dhyaayennityamaanamdakaarakam |
hrdayaakaasamadhyastham suddhasphatikasannibham || ~1~5~8 ||

sphaatike sphaatikam roopam darpane darpano yathaa |
tathaaఽఽtmani chidaakaaramaanamdam soఽhamityuta || ~1~5~9 ||

amgushthamaatram purusham dhyaayechcha chinmayam hrdi |
tatra sphurati yo bhaavah srnu tatkathayaami te || ~1~6~0 ||

ajoఽhamamaroఽham cha anaadinidhano hyaham |
avikaaraschidaanamdo hyaneeyaanmahato mahaan || ~1~6~1 ||

apoorvamaparam nityam svayamjyotirniraamayam |
virajam paramaakaasam dhruvamaanamdamavyayam || ~1~6~2 ||

agocharam tathaaఽgamyam naamaroopavivarjitam |
nissabdam tu vijaaneeyaatsvabhaavaadbrahma paarvati || ~1~6~3 ||

yathaa gamdhasvabhaavatvam karpoorakusumaadishu |
seetoshnatvasvabhaavatvam tathaa brahmani saasvatam || ~1~6~4 ||

yathaa nijasvabhaavena kumdale katakaadayah |
suvarnatvena tishthamti tathaaఽham brahma saasvatam || ~1~6~5 ||

svayam tathaavidho bhootvaa sthaatavyam yatra kutra chit |
keeto bhrmga iva dhyaanaadyathaa bhavati taadrsah || ~1~6~6 ||

gurudhyaanam tathaa krtvaa svayam brahmamayo bhavet |
pimde pade tathaa roope muktaaste naatra samsayah || ~1~6~7 ||

sreepaarvatee uvaacha |
pimdam kim tu mahaadeva padam kim samudaahrtam |
roopaateetam cha roopam kim etadaakhyaahi sankara || ~1~6~8 ||

sreemahaadeva uvaacha |
pimdam kumdalinee saktih padam hamsamudaahrtam |
roopam bimduriti j~neyam roopaateetam niramjanam || ~1~6~9 ||

pimde muktaah pade muktaa roope muktaa varaanane |
roopaateete tu ye muktaaste muktaa naaఽtra samsayah || ~1~7~0 ||

gururdhyaanenaiva nityam dehee brahmamayo bhavet |
sthitascha yatra kutraaఽpi muktoఽsau naaఽtra samsayah || ~1~7~1 ||

j~naanam vairaagyamaisvaryam yasasreeh svamudaahrtam |
shadgunaisvaryayukto hi bhagavaan sreeguruh priye || ~1~7~2 ||

gurussivo gururdevo gururbamdhuh sareerinaam |
gururaatmaa gururjeevo guroranyanna vidyate || ~1~7~3 ||

ekaakee nissprhah saamtaschintaaఽsooyaadivarjitah |
baalyabhaavena yo bhaati brahmaj~naanee sa uchyate || ~1~7~4 ||

na sukham vedasaastreshu na sukham mantrayamtrake |
guroh prasaadaadanyatra sukham naasti maheetale || ~1~7~5 ||

chaarvaakavaishnavamate sukham praabhaakare na hi |
guroh paadaamtike yadvatsukham vedaamtasammatam || ~1~7~6 ||

na tatsukham suremdrasya na sukham chakravartinaam |
yatsukham veetaraagasya munerekaamtavaasinah || ~1~7~7 ||

nityam brahmarasam peetvaa trpto yah paramaatmani |
imdram cha manyate tuchcham nrpaanaam tatra kaa kathaa || ~1~7~8 ||

yatah paramakaivalyam gurumaargena vai bhavet |
gurubhaktiratah kaaryaa sarvadaa mokshakaamkshibhih || ~1~7~9 ||

eka evaaఽdviteeyoఽham guruvaakyena nischitah |
evamabhyasyataa nityam na sevyam vai vanaamtaram || ~1~8~0 ||

abhyaasaannimishenaiva samaadhimadhigachchati |
aajanmajanitam paapam tat‍kshanaadeva nasyati || ~1~8~1 ||

kimaavaahanamavyakte vyaapake kim visarjanam |
amoorte cha katham poojaa katham dhyaanam niraamaye || ~1~8~2 ||

gururvishnuh sattvamayo raajasaschaturaananah |
taamaso rudraroopena srjatyavati hamti cha || ~1~8~3 ||

svayam brahmamayo bhootvaa tatparam chaavalokayet |
paraatparataram naanyat sarvagam tanniraamayam || ~1~8~4 ||

tasyaavalokanam praapya sarvasamgavivarjitah |
ekaakee nissprhah saamtah sthaatavyam tatprasaadatah || ~1~8~5 ||

labdham vaaఽtha na labdham vaa svalpam vaa bahulam tathaa |
nishkaamenaiva bhoktavyam sadaa samtushtamaanasah || ~1~8~6 ||

sarvaj~napadamityaahurdehee sarvamayo bhuvi |
sadaaఽఽnamdah sadaa saamto ramate yatra kutra chit || ~1~8~7 ||

yatraiva tishthate soఽpi sa desah punyabhaajanah |
muktasya lakshanam devi tavaaఽgre kathitam mayaa || ~1~8~8 ||

upadesastvayam devi gurumaargena muktidah |
gurubhaktih tathaaఽtyamtaa kartavyaa vai maneeshibhih || ~1~8~9 ||

nityayuktaasrayah sarvavedakrtsarvavedakrt |
svaparaj~naanadaataa cha tam vamde gurumeesvaram || ~1~9~0 ||

yadyapyadheetaa nigamaah shadamgaa aagamaah priye |
adhyaatmaadeeni saastraani j~naanam naasti gurum vinaa || ~1~9~1 ||

shivapoojaarato vaaఽpi vishnupoojaaratoఽthavaa |
gurutattvaviheenaschettatsarvam vyarthameva hi || ~1~9~2 ||

shivasvaroopamaj~naatvaa shivapoojaa krtaa yadi |
saa poojaa naamamaatram syaachchitradeepa iva priye || ~1~9~3 ||

sarvam syaatsaphalam karma gurudeekshaaprabhaavatah |
gurulaabhaatsarvalaabho guruheenastu baalisah || ~1~9~4 ||

guruheenah pasuh keetah patamgo vaktumarhati |
shivaroopam svaroopam cha na jaanaati yatassvayam || ~1~9~5 ||

tasmaatsarvaprayatnena sarvasamgavivarjitah |
vihaaya saastrajaalaani gurumeva samaasrayet || ~1~9~6 ||

nirastasarvasamdeho ekeekrtya sudarsanam |
rahasyam yo darsayati bhajaami gurumeesvaram || ~1~9~7 ||

j~naanaheeno gurustyaajyo mithyaavaadee vidambakah |
svavisraamtim na jaanaati parasaamtim karoti kim || ~1~9~8 ||

silaayaah kim param j~naanam silaasamghaprataarane |
svayam tartum na jaanaati param nistaarayet katham || ~1~9~9 ||

na vamdaneeyaaste kashtam darsanaadbhraamtikaarakaah |
varjayettaan guroon doore dheerasya tu samaasrayet || ~2~0~0 ||

paashamdinah paaparataah naastikaa bhedabuddhayah |
streelampataa duraachaaraah krtaghnaa bakavrttayah || ~2~0~1 ||

karmabhrashtaah kshamaanashtaa nimdyatarkaischa vaadinah |
kaaminah krodhinaschaiva himsraaschandaah sathaastathaa || ~2~0~2 ||

j~naanaluptaa na kartavyaa mahaapaapaastathaa priye |
ebhyo bhinno guruh sevyah ekabhaktyaa vichaarya cha || ~2~0~3 ||

sishyaadanyatra devesi na vadedyasya kasyachit |
naraanaam cha phalapraaptau bhaktireva hi kaaranam || ~2~0~4 ||

goodho drdhascha preetascha maunena susamaahitah |
sakrtkaamagato vaaఽpi panchadhaa gurureeritah || ~2~0~5 ||

sarvam gurumukhaallabdham saphalam paapanaasanam |
yadyadaatmahitam vastu tattaddravyam na vamchayet || ~2~0~6 ||

gurudevaarpanam vastu tena tushtoఽsmi suvrate |
sreeguroh paadukaam mudraam moolamantram cha gopayet || ~2~0~7 ||

nataaఽsmi te naatha padaaravimdam
buddheemdriyapraanamanovachobhih |
yachchintyate bhaavita aatmayuktau
mumukshibhih karmamayopasaamtaye || ~2~0~8 ||

anena yadbhavetkaaryam tadvadaami tava priye |
lokopakaarakam devi laukikam tu vivarjayet || ~2~0~9 ||

laukikaaddharmato yaati j~naanaheeno bhavaarnave |
j~naanabhaave cha yatsarvam karma nishkarma saamyati || ~2~1~0 ||

imaam tu bhaktibhaavena pathedvai srnuyaadapi |
likhitvaa yatpradaanena tatsarvam phalamasnute || ~2~1~1 ||

gurugeetaamimaam devi hrdi nityam vibhaavaya |
mahaavyaadhigatairduhkhaih sarvadaa prajapenmudaa || ~2~1~2 ||

gurugeetaaksharaikaikam mantraraajamidam priye |
anye cha vividhaah mantraah kalaam naarhamti shodaseem || ~2~1~3 ||

anamta phalamaapnoti gurugeetaa japena tu |
sarvapaapaharaa devi sarvadaaridryanaasinee || ~2~1~4 ||

akaalamrtyuharaa chaiva sarvasamkatanaasinee |
yaksharaakshasabhootaadichoravyaaghravighaatinee || ~2~1~5 ||

sarvopadravakushthaadidushtadoshanivaarinee |
yatphalam gurusaannidhyaattatphalam pathanaadbhavet || ~2~1~6 ||

mahaavyaadhiharaa sarvavibhooteh siddhidaa bhavet |
athavaa mohane vasye svayameva japetsadaa || ~2~1~7 ||

kusadoorvaasane devi hyaasane subhrakambale |
upavisya tato devi japedekaagramaanasah || ~2~1~8 ||

suklam sarvatra vai proktam vasye raktaasanam priye |
padmaasane japennityam saamtivasyakaram param || ~2~1~9 ||

vastraasane cha daaridryam paashaane rogasambhavah |
medinyaam duhkhamaapnoti kaashthe bhavati nishphalam || ~2~2~0 ||

krishnaajine j~naanasiddhih mokshasreervyaaghracharmani |
kusaasane j~naanasiddhih sarvasiddhistu kambale || ~2~2~1 ||

aagneyyaam karshanam chaiva vaayavyaam satrunaasanam |
nairrtyaam darsanam chaiva eesaanyaam j~naanameva cha || ~2~2~2 ||

uda~mmukhah saamtijaapye vasye poorvamukhastathaa |
yaamye tu maaranam proktam paschime cha dhanaagamah || ~2~2~3 ||

mohanam sarvabhootaanaam bamdhamokshakaram param |
devaraajapriyakaram raajaanam vasamaanayet || ~2~2~4 ||

mukhastambhakaram chaiva gunaanaam cha vivardhanam |
dushkarmanaasanam chaiva tathaa satkarmasiddhidam || ~2~2~5 ||

asiddham saadhayetkaaryam navagrahabhayaapaham |
duhsvapnanaasanam chaiva susvapnaphaladaayakam || ~2~2~6 ||

mohasaamtikaram chaiva bamdhamokshakaram param |
svaroopaj~naananilayam geetaasaastramidam sive || ~2~2~7 ||

yam yam chintayate kaamam tam tam praapnoti nischayam |
nityam saubhaagyadam punyam taapatrayakulaapaham || ~2~2~8 ||

sarvasaamtikaram nityam tathaa vamdhyaa suputradam |
avaidhavyakaram streenaam saubhaagyasya vivardhanam || ~2~2~9 ||

aayuraarogyamaisvaryam putrapautravivardhanam |
nishkaamajaapee vidhavaa pathenmokshamavaapnuyaat || ~2~3~0 ||

avaidhavyam sakaamaa tu labhate chaanyajanmani |
sarvaduhkhamayam vighnam naasayettaapahaarakam || ~2~3~1 ||

sarvapaapaprasamanam dharmakaamaarthamokshadam |
yam yam chintayate kaamam tam tam praapnoti nischitam || ~2~3~2 ||

kaamyaanaam kaamadhenurvai kalpate kalpapaadapah |
chintaamanischintitasya sarvamangalakaarakam || ~2~3~3 ||

likhitvaa poojayedyastu mokshasriyamavaapnuyaat |
guroobhaktirviseshena jaayate hrdi sarvadaa || ~2~3~4 ||

japamti saaktaah sauraascha gaanapatyaascha vaishnavaah |
saivaah paasupataah sarve satyam satyam na samsayah || ~2~3~5 ||

iti sreeskandapuraane uttarakhamde umaamahesvara samvaade
sree gurugeetaayaam dviteeyoఽdhyaayah ||