WhatsApp Icon
Hundi Icon

yatiraaja vimsatih

 

yah stutim yatipatiprasaadaneem
vyaajahaara yatiraajavimsatim |
tam prapanna janachaatakaambudam
naumi saumyavarayogipumgavam ||

sreemaadhavaamghri jalajadvayanityasevaa
premaavilaasayaparaamkusapaadabhaktam |
kaamaadidoshaharamaatma padaasritaanaam
raamaanujam yatipatim pranamaami moordhnaa || ~1 ||

sreeramgaraajacharanaambujaraajahamsam
sreematparaamkusapadaambujabhrmgaraajam |
sreebhattanaathaparakaalamukhaabjamitram
sreevatsachihnasaranam yatiraajameede || ~2 ||

vaachaa yateendra manasaa vapushaa cha yushmat
paadaaravimdayugalam bhajataam guroonaam |
kooraadhinaathakuru kesamukhaadyapumsaam
paadaanuchintanaparah satatam bhaveyam || ~3 ||

nityam yateemdra tava divyavapuh smrtau me
saktam mano bhavatu vaaggunakeertaneఽsau |
krtyam cha daasyakaranetu karadvayasya
vrttyantareఽstu vimukham karanatrayam cha || ~4 ||

ashtaaksharaakhyamanuraajapadatrayaartha
nishthaam mamaatra vitaraadya yateemdranaatha |
sishtaagraganyajanasevyabhavatpadaabje
hrshtaaఽstu nityamanubhooya mamaasya buddhih || ~5 ||

alpaaఽpi me na bhavadeeyapadaabjabhaktih
sabdaadibhogaruchiranvahamedhate haa |
matpaapameva hi nidaanamamushya naanyat
tadvaarayaarya yatiraaja dayaikasimdho || ~6 ||

vrttyaa pasurnaravapustvahameedrsoఽpi
srutyaadisiddhanikhilaatma gunaasrayoఽyam |
ityaadarena krtinoఽpi mithah pravaktum
adyaapi vamchanaparoఽtra yateemdra varte || ~7 ||

duhkhaavahoఽhamanisam tava dushtacheshtah
sabdaadibhoganiratah saranaagataakhyah |
tvatpaadabhakta iva sishtajanaughamadhye
mithyaa charaami yatiraaja tatoఽsmimoorkhah || ~8 ||

nityam tvaham paribhavaami gurum cha mantram
taddevataamapi na kimchidaho bibhemi |
ittham sathoఽpyasathavadbhavadeeyasamghe
hrshtascharaami yatiraaja tatoఽsmimoorkhah || ~9 ||

haa hanta hanta manasaa kriyayaa cha vaachaa
yoఽham charaami satatam trividhaapachaaraan |
soఽham tavaapriyakarah priyakrdvadeva
kaalam nayaami yatiraaja tatoఽsmimoorkhah || ~1~0 ||

paape krte yadi bhavantibhayaanutaapa
lajjaah punah karanamasya katham ghateta |
mohena me na bhavateeha bhayaadilesah
tasmaatpunah punaragham yatiraaja kurve || ~1~1 ||

antarbahih sakalavastushu santameesam
andhah purah sthitamivaahamaveekshamaanah |
kamdarpavasyahrdayah satatam bhavaami
hanta tvadagragamanasya yateemdra naarhah || ~1~2 ||

taapatrayeejanitaduhkhanipaatinoఽpi
dehasthitau mama ruchistu na tannivrttau |
etasya kaaranamaho mama paapameva
naatha tvameva hara tadyatiraaja seeghram || ~1~3 ||

vaachaamagocharamahaagunadesikaagrya
kooraadhinaathakathitaakhilanaichyapaatram |
eshoఽhameva na punarjagateedrsastat
raamaanujaarya karunaiva tu madgatiste || ~1~4 ||

suddhaatmayaamunaguroottamakooranaatha
bhattaakhyadesikavaroktasamastanaichyam |
adyaastyasamkuchitameva mayeeha loke
tasmaadyateemdra karunaiva tu madgatiste || ~1~5 ||

sabdaadibhogavishayaa ruchirasmadeeyaa
nashtaa bhavatviha bhavaddayayaa yateemdra
tvaddaasadaasagananaacharamaavadhau yah
taddaasataikarasataaఽvirataa mamaastu || ~1~6 ||

srutyagravedyanijadivyagunasvaroopah
pratyakshataamupagatastviha ramgaraajah |
vasyah sadaa bhavati te yatiraaja tasmaat
saktah svakeeyajanapaapavimochane tvam || ~1~7 ||

kaalatrayeఽpi karanatrayanirmitaati
paapakriyasya saranam bhagavat‍kshamaiva |
saa cha tvayaiva kamalaaramaneఽrthitaa yat
kshemah sa evahi yateemdra bhavachchritaanaam || ~1~8 ||

sreeman yateemdra tava divyapadaabjasevaam
sreesailanaathakarunaaparinaama dattaam |
taa manvaham mama vivardhaya naatha tasyaah
kaamam viruddhamakhilam cha nivartaya tvam || ~1~9 ||

vij~naapanam yadidamadya tu maamakeenam
amgeekurushva yatiraaja dayaamburaase
aj~noyamaatmagunalesa vivarjitascha
tasmaadananyasarano bhavateeti matvaa || ~2~0 ||

iti yatikuladhurya medhamaanaih
srutimadhurairuditaih praharshayantam |
varavaramunimeva chintayantee
mati riyameti niratyayam prasaadam || ~2~1 ||