WhatsApp Icon
Hundi Icon

Shri gurugeetaa prathamoఽdhyaayah

 

sreegurubhyo namah | harih om |

dhyaanam ||
hamsaabhyaam parivrttapatrakamalairdivyairjagatkaaranam
visvotkeernamanekehanilayam svachchandamaanamdakam |
aadyamtaikamakhamdachidghanarasam poornam hyanamtam subham
pratyakshaaksharavigraham gurupadam dhyaayedvibhum saasvatam ||

atha prathamoఽdhyaayah ||

achintyaavyaktaroopaaya nirgunaaya ganaatmane |
samastajagadaadhaaramoortaye brahmane namah || ~1 ||

rshaya oochuh |
soota soota mahaapraaj~na nigamaagamapaaraga |
gurusvaroopamasmaakam broohi sarvamalaapaham || ~2 ||

yasya sravanamaatrena dehee duhkhaadvimuchyate |
yena maargena munayah sarvaj~natvam prapedire || ~3 ||

yatpraapya na punaryaati narah samsaarabamdhanam |
tathaavidham param tattvam vaktavyamadhunaa tvayaa || ~4 ||

guhyaadguhyatamam saaram gurugeetaa viseshatah |
tvatprasaadaachcha srotavyaa tatsarvam broohi soota nah || ~5 ||

iti sampraarthitah sooto munisamghairmuhurmuhuh ||
kutoohalena mahataa provaacha madhuram vachah || ~6 ||

soota uvaacha |
srunudhvam munayah sarve sraddhayaa parayaa mudaa |
vadaami bhavarogaghneem geetaam maatrsvaroopineem || ~7 ||

puraa kailaasasikhare siddhagamdharvasevite |
tatra kalpalataapushpamamdireఽtyamtasumdare || ~8 ||

vyaaghraajine samaaseenam sukaadimunivamditam |
bodhayamtam param tattvam madhye munigane kvachit || ~9 ||

pranamravadanaa sasvannamaskurvamtamaadaraat |
drshtvaa vismayamaapanna paarvatee pariprchchati || ~1~0 ||

paarvatyuvaacha |
om namo deva devesa paraatpara jagadguro |
tvaam namaskurvate bhaktyaa suraasuranaraah sadaa || ~1~1 ||

vidhivishnumahemdraadyairvamdyah khalu sadaa bhavaan |
namaskaroshi kasmai tvam namaskaaraasrayah kila || ~1~2 ||

drshtvaitatkarma vipulamaascharya pratibhaati me |
kimetanna vijaaneఽham krpayaa vada me prabho || ~1~3 ||

bhagavan sarvadharmaj~na vrataanaam vratanaayakam |
broohi me krpayaa sambho gurumaahaatmyamuttamam || ~1~4 ||

kena maargena bho svaamin dehee brahmamayo bhavet |
tatkrpaam kuru me svaamin namaami charanau tava || ~1~5 ||

iti sampraarthitah sasvanmahaadevo mahesvarah |
aanamdabharitah svaamte paarvateemidamabraveet || ~1~6 ||

sree mahaadeva uvaacha |
na vaktavyamidam devi rahasyaatirahasyakam |
na kasyaapi puraa proktam tvadbhaktyartham vadaami tat || ~1~7 ||

mama roopaaఽsi devi tvamatastatkathayaami te |
lokopakaarakah prasno na kenaapi krtah puraa || ~1~8 ||

yasya deve paraa bhaktiryathaa deve tathaa gurau |
tasyaite kathitaa hyarthaah prakaasamte mahaatmanah || ~1~9 ||

yo guruh sa shivah prokto yah shivah sa guruh smrtah |
vikalpam yastu kurveeta sa naro gurutalpagah || ~2~0 ||

durlabham trishu lokeshu tachchrnushva vadaamyaham |
gurubrahma vinaa naanyah satyam satyam varaanane || ~2~1 ||

vedasaastrapuraanaani chetihaasaadikaani cha |
mantrayamtraadividyaanaam mohanochchaatanaadikam || ~2~2 ||

saivasaaktaagamaadeeni hyanye cha bahavo mataah |
apabhramsaah samastaanaam jeevaanaam bhraamtachetasaam || ~2~3 ||

japastapo vratam teertham yaj~no daanam tathaiva cha |
gurutattvamavij~naaya sarvam vyartham bhavetpriye || ~2~4 ||

gurubuddhyaatmano naanyat satyam satyam varaanane |
tallaabhaartham prayatnastu kartavyascha maneeshibhih || ~2~5 ||

goodhaavidyaa jaganmaayaa dehaschaaj~naanasambhavah |
vij~naanam yatprasaadena gurusabdena kathyate || ~2~6 ||

yadamghrikamaladvamdvam dvamdvataapanivaarakam |
taarakam bhavasimdhoscha tam gurum pranamaamyaham || ~2~7 ||

dehee brahma bhavedyasmaat tvatkrpaartham vadaami tat |
sarvapaapavisuddhaatmaa sreeguroh paadasevanaat || ~2~8 ||

sarvateerthaavagaahasya sampraapnoti phalam narah |
guroh paadodakam peetvaa sesham sirasi dhaarayan || ~2~9 ||

soshanam paapapamkasya deepanam j~naanatejasah |
guroh paadodakam samyak samsaaraarnavataarakam || ~3~0 ||

aj~naanamoolaharanam janmakarmanivaarakam |
j~naanavairaagyasiddhyartham guroh paadodakam pibet || ~3~1 ||

gurupaadodakam paanam guroruchchishtabhojanam |
gurumoorteh sadaa dhyaanam gurornaama sadaa japah || ~3~2 ||

svadesikasyaiva cha naamakeertanam
bhavedanamtasya shivasya keertanam |
svadesikasyaiva cha naamachintanam
bhavedanamtasya shivasya chintanam || ~3~3 ||

yatpaadaambujarenurvai koఽpi samsaaravaaridhau |
setubamdhaayate naatham desikam tamupaasmahe || ~3~4 ||

yadanugrahamaatrena sokamohau vinasyatah |
tasmai sreedesikemdraaya namoఽstu paramaatmane || ~3~5 ||

yasmaadanugraham labdhvaa mahadaj~naanamutsrjet |
tasmai sreedesikemdraaya namaschaabheeshtasiddhaye || ~3~6 ||

kaaseekshetram nivaasascha jaahnavee charanodakam |
gururvisvesvarah saakshaat taarakam brahmanischayah || ~3~7 ||

gurusevaa gayaa proktaa dehah syaadakshayo vatah |
tatpaadam vishnupaadam syaat tatra dattamanastatam || ~3~8 ||

gurumoortim smarennityam gurornaama sadaa japet |
guroraaj~naam prakurveeta guroranyam na bhaavayet || ~3~9 ||

guruvaktre sthitam brahma praapyate tatprasaadatah |
gurordhyaanam sadaa kuryaat kulastree svapatim yathaa || ~4~0 ||

svaasramam cha svajaatim cha svakeertim pushtivardhanam |
etatsarvam parityajya gurumeva samaasrayet || ~4~1 ||

ananyaaschintayamto ye sulabham paramam sukham |
tasmaatsarvaprayatnena guroraaraadhanam kuru || ~4~2 ||

guruvaktre sthitaa vidyaa gurubhaktyaa cha labhyate |
trailokye sphutavaktaaro devarshipitrmaanavaah || ~4~3 ||

gukaaraschaandhakaaro hi rukaarasteja uchyate |
aj~naanagraasakam brahma gurureva na samsayah || ~4~4 ||

gukaaraschaandhakaarastu rukaarastannirodhakrt |
andhakaaravinaasitvaadgururityabhidheeyate ||

gukaaro bhavarogah syaat rukaarastannirodhakrt |
bhavarogaharatvaachcha gururityabhidheeyate || ~4~5 ||

gukaarascha gunaateeto roopaateeto rukaarakah |
gunaroopaviheenatvaat gururityabhidheeyate || ~4~6 ||

gukaarah prathamo varno maayaadigunabhaasakah |
rukaaroఽsti param brahma maayaabhraamtivimochakam || ~4~7 ||

evam gurupadam sreshtham devaanaamapi durlabham |
haahaahoohooganaischaiva gamdharvaadyaischa poojitam || ~4~8 ||

dhruvam teshaam cha sarveshaam naasti tattvam guroh param |
guroraaraadhanam kuryaat svajeevatvam nivedayet || ~4~9 ||

aasanam sayanam vastram vaahanam bhooshanaadikam |
saadhakena pradaatavyam gurusamtoshakaaranam || ~5~0 ||

karmanaa manasaa vaachaa sarvadaaఽఽraadhayedgurum |
deerghadandam namaskrtya nirlajjo gurusannidhau || ~5~1 ||

sareeramimdriyam praanamarthasvajanabaamdhavaan |
aatmadaaraadikam sarvam sadgurubhyo nivedayet || ~5~2 ||

gurureko jagatsarvam brahmavishnushivaatmakam |
guroh parataram naasti tasmaatsampoojayedgurum || ~5~3 ||

sarvasrutisiroratnaviraajitapadaambujam |
vedaamtaarthapravaktaaram tasmaat sampoojayedgurum || ~5~4 ||

yasya smaranamaatrena j~naanamutpadyate svayam |
sa eva sarvasampattih tasmaatsampoojayedgurum || ~5~5 ||

[** paathabhedah
krmikotibhiraavishtam durgamdhamalamootrakam |
sleshmaraktatvachaamaamsairnaddham chaitadvaraanane ||
**]

krmikotibhiraavishtam durgamdhakuladooshitam |
anityam duhkhanilayam deham viddhi varaanane || ~5~6 ||

samsaaravrkshamaaroodhaah patamti narakaarnave |
yastaanuddharate sarvaan tasmai sreegurave namah || ~5~7 ||

gururbrahmaa gururvishnurgururdevo mahesvarah |
gurussaakshaat parabrahma tasmai sreegurave namah || ~5~8 ||

aj~naanatimiraamdhasya j~naanaamjanasalaakayaa |
chakshurunmeelitam yena tasmai sreegurave namah || ~5~9 ||

akhamdamamdalaakaaram vyaaptam yena charaacharam |
tatpadam darsitam yena tasmai sreegurave namah || ~6~0 ||

sthaavaram jamgamam vyaaptam yatkimchitsacharaacharam |
tvam padam darsitam yena tasmai sreegurave namah || ~6~1 ||

chinmayavyaapitam sarvam trailokyam sacharaacharam |
asitvam darsitam yena tasmai sreegurave namah || ~6~2 ||

nimishaannimishaardhaadvaa yadvaakyaadvai vimuchyate |
svaatmaanam shivamaalokya tasmai sreegurave namah || ~6~3 ||

chaitanyam saasvatam saamtam vyomaateetam niramjanam |
naadabimdukalaateetam tasmai sreegurave namah || ~6~4 ||

nirgunam nirmalam saamtam jamgamam sthirameva cha |
vyaaptam yena jagatsarvam tasmai sreegurave namah || ~6~5 ||

sa pitaa sa cha me maataa sa bamdhuh sa cha devataa |
samsaaramohanaasaaya tasmai sreegurave namah || ~6~6 ||

yatsattvena jagatsattvam yatprakaasena bhaati tat |
yadaanamdena namdamti tasmai sreegurave namah || ~6~7 ||

yasmin sthitamidam sarvam bhaati yadbhaanaroopatah |
priyam putraadi yatpreetyaa tasmai sreegurave namah || ~6~8 ||

yenedam darsitam tattvam chittachaityaadikam tathaa |
jaagratsvapnasushuptyaadi tasmai sreegurave namah || ~6~9 ||

yasya j~naanamidam visvam na drsyam bhinnabhedatah |
sadaikarooparoopaaya tasmai sreegurave namah || ~7~0 ||

yasya j~naatam matam tasya matam yasya na veda sah |
ananyabhaavabhaavaaya tasmai sreegurave namah || ~7~1 ||

yasmai kaaranaroopaaya kaaryaroopena bhaati yat |
kaaryakaaranaroopaaya tasmai sreegurave namah || ~7~2 ||

naanaaroopamidam visvam na kenaapyasti bhinnataa |
kaaryakaaranaroopaaya tasmai sreegurave namah || ~7~3 ||

j~naanasaktisamaaroodhatattvamaalaavibhooshine |
bhuktimuktipradaatre cha tasmai sreegurave namah || ~7~4 ||

anekajanmasampraaptakarmabamdhavidaahine |
j~naanaanalaprabhaavena tasmai sreegurave namah || ~7~5 ||

soshanam bhavasimdhoscha deepanam ksharasampadaam |
guroh paadodakam yasya tasmai sreegurave namah || ~7~6 ||

na guroradhikam tattvam na guroradhikam tapah |
na guroradhikam j~naanam tasmai sreegurave namah || ~7~7 ||

mannaathah sreejagannaatho madguruh sreejagadguruh |
mamaaఽఽtmaa sarvabhootaatmaa tasmai sreegurave namah || ~7~8 ||

gururaadiranaadischa guruh paramadaivatam |
gurumantrasamo naasti tasmai sreegurave namah || ~7~9 ||

eka eva paro bamdhurvishame samupasthite |
guruh sakaladharmaatmaa tasmai sreegurave namah || ~8~0 ||

gurumadhye sthitam visvam visvamadhye sthito guruh |
gururvisvam na chaanyoఽsti tasmai sreegurave namah || ~8~1 ||

bhavaaranyapravishtasya di~mmohabhraamtachetasah |
yena samdarsitah pamthaah tasmai sreegurave namah || ~8~2 ||

taapatrayaagnitaptaanaamasaamtapraaninaam mude |
gurureva paraa gamgaa tasmai sreegurave namah || ~8~3 ||

[** paathabhedah
aj~naanenaahinaa grastaah praaninastaan chikitsakah |
vidyaasvaroopo bhagavaamstasmai sreegurave namah ||
**]

aj~naanasarpadashtaanaam praaninaam kaschikitsakah |
samyag‍j~naanamahaamantravedinam sadguru vinaa || ~8~4 ||

hetave jagataameva samsaaraarnavasetave |
prabhave sarvavidyaanaam sambhave gurave namah || ~8~5 ||

dhyaanamoolam gurormoortih poojaamoolam guroh padam |
mantramoolam gurorvaakyam muktimoolam guroh krpaa || ~8~6 ||

saptasaagaraparyamtateerthasnaanaphalam tu yat |
guroh paadodabimdoscha sahasraamse na tatphalam || ~8~7 ||

sive rushte gurustraataa gurau rushte na kaschana |
labdhvaa kulagurum samyaggurumeva samaasrayet || ~8~8 ||

madhulubdho yathaa bhrmgah pushpaatpushpaamtaram vrajet |
j~naanalubdhastathaa sishyo gurorgurvamtaram vrajet || ~8~9 ||

vamde gurupadadvamdvam vaa~mmanaateetagocharam |
svetaraktaprabhaabhinnam shivasaktyaatmakam param || ~9~0 ||

gukaaram cha gunaateetam rookaaram roopavarjitam |
gunaateetamaroopam cha yo dadyaatsa guruh smrtah || ~9~1 ||

atrinetrah shivah saakshaat dvibaahuscha harih smrtah |
yoఽchaturvadano brahmaa sreeguruh kathitah priye || ~9~2 ||

ayam mayaamjalirbaddho dayaasaagarasiddhaye |
yadanugrahato jamtuschitrasamsaaramuktibhaak || ~9~3 ||

sreeguroh paramam roopam vivekachakshuragratah |
mamdabhaagyaa na pasyamti amdhaah sooryodayam yathaa || ~9~4 ||

kulaanaam kulakoteenaam taarakastatra tat‍kshanaat |
atastam sadgurum j~naatvaa trikaalamabhivaadayet || ~9~5 ||

sreenaathacharanadvamdvam yasyaam disi viraajate |
tasyaam disi namaskuryaat bhaktyaa pratidinam priye || ~9~6 ||

saashtaamgapranipaatena stuvannityam gurum bhajet |
bhajanaat sthairyamaapnoti svasvaroopamayo bhavet || ~9~7 ||

dorbhyaam padbhyaam cha jaanubhyaamurasaa sirasaa drsaa |
manasaa vachasaa cheti pranaamoఽshtaamga uchyate || ~9~8 ||

tasyai dise satatama~njaliresha nityam
prakshipyataam mukharitairmadhuraih prasoonaih |
jaagarti yatra bhagavaan guruchakravartee
visvasthitipralayanaatakanityasaakshee || ~9~9 ||

abhyastaih kimu deerghakaalavimalairvyaadhipradairdushkaraih
praanaayaamasatairanekakaranairduhkhaatmakairdurjayaih |
yasminnabhyudite vinasyati balee vaayuh svayam tat‍kshanaat
praaptum tatsahajasvabhaavamanisam seveta chaikam gurum || ~1~0~0 ||

j~naanam vinaa muktipadam labhyate gurubhaktitah |
gurossamaanato naanyat saadhanam gurumaarginaam || ~1~0~1 ||

yasmaatparataram naasti neti neteeti vai srutih |
manasaa vachasaa chaiva satyamaaraadhayedgurum || ~1~0~2 ||

guroh krpaaprasaadena brahmavishnumahesvaraah |
saamarthyamabhajan sarve srshtisthityamtakarmani || ~1~0~3 ||

devakinnaragamdharvaah pitryakshaastu tumburah |
munayoఽpi na jaanamti gurususrooshane vidhim || ~1~0~4 ||

taarkikaaschaamdasaaschaiva daivaj~naah karmathaah priye |
laukikaaste na jaanamti gurutattvam niraakulam || ~1~0~5 ||

mahaahamkaaragarvena tatovidyaabalena cha |
bhramamti chaasmin samsaare ghateeyamtram yathaa punah || ~1~0~6 ||

yaj~ninoఽpi na muktaah syuh na muktaa yoginastathaa |
taapasaa api no muktaa gurutattvaatparaa~mmukhaah || ~1~0~7 ||

na muktaastu cha gamdharvaah pitryakshaastu chaaranaah |
rshayah siddhadevaadyaa gurusevaaparaa~mmukhaah || ~1~0~8 ||

iti sreeskandapuraane uttarakhamde umaamahesvara samvaade
sree gurugeetaayaam prathamoఽdhyaayah ||