WhatsApp Icon
Hundi Icon

Shri dattaatreyaashtottarasatanaama stotram – 1

 

asya sreedattaatreyaashtottarasatanaama stotramahaamantrasya brahmavishnumahesvaraa rshayah, sreedattaatreyo devataa, anushtup chandah, sreedattaatreya preetyarthe naamaparaayane viniyogah |

karanyaasah –
om draam amgushthaabhyaam namah |
om dreem tarjaneebhyaam namah |
om droom madhyamaabhyaam namah |
om draim anaamikaabhyaam namah |
om draum kanishthikaabhyaam namah |
om drah karatalakaraprshthaabhyaam namah |

hrdayaadinyaasah –
om draam hrdayaaya namah |
om dreem sirase svaahaa |
om droom sikhaayai vashat |
om draim kavachaaya hum |
om draum netratrayaaya vaushat |
om drah astraaya phat |
om bhoorbhuvah suvaromiti digbamdhah |

dhyaanam |
digambaram bhasmavilepitaamgam
chakram trisoolam damarum gadaam cha |
padmaananam yogimuneemdra vamdyam
dhyaayaami tam dattamabheeshtasiddhyai ||

lamityaadi panchapoojaah |
om lam prthiveetattvaatmane sreedattaatreyaaya namah gamdham parikalpayaami |
om ham aakaasatattvaatmane sreedattaatreyaaya namah pushpam parikalpayaami |
om yam vaayutattvaatmane sreedattaatreyaaya namah dhoopam parikalpayaami |
om ram vahnitattvaatmane sreedattaatreyaaya namah deepam parikalpayaami |
om vam amrtatattvaatmane sreedattaatreyaaya namah amrtanaivedyam parikalpayaami |
om sam sarvatattvaatmane sreedattaatreyaaya namah sarvopachaaraan parikalpayaami |

atha stotram |
anasooyaasuto datto hyatriputro mahaamunih |
yogendrah punyapurusho deveso jagadeesvarah || ~1 ||

paramaatmaa param brahma sadaanamdo jagadguruh |
nityatrpto nirvikaaro nirvikalpo niramjanah || ~2 ||

gunaatmako gunaateeto brahmavishnushivaatmakah |
naanaaroopadharo nityah saamto daamtah krpaanidhih || ~3 ||

bhaktipriyo bhavaharo bhagavaanbhavanaasanah |
aadidevo mahaadevah sarveso bhuvanesvarah || ~4 ||

vedaamtavedyo varado visvaroopoఽvyayo harih |
sachchidaanamdah sarveso yogeeso bhaktavatsalah || ~5 ||

digambaro divyamoortirdivyabhootivibhooshanah |
anaadisiddhah sulabho bhaktavaamchitadaayakah || ~6 ||

ekoఽneko hyadviteeyo nigamaagamapamditah |
bhuktimuktipradaataa cha kaartaveeryavarapradah || ~7 ||

saasvataamgo visuddhaatmaa visvaatmaa visvatomukhah |
sarvesvarah sadaatushtah sarvamangaladaayakah || ~8 ||

nishkalamko niraabhaaso nirvikalpo niraasrayah |
purushottamo lokanaathah puraanapurushoఽnaghah || ~9 ||

apaaramahimaaఽnamto hyaadyamtarahitaakrtih |
samsaaravanadaavaagnirbhavasaagarataarakah || ~1~0 ||

sreenivaaso visaalaakshah ksheeraabdhisayanoఽchyutah |
sarvapaapakshayakarastaapatrayanivaaranah || ~1~1 ||

lokesah sarvabhooteso vyaapakah karunaamayah |
brahmaadivamditapado munivamdyah stutipriyah || ~1~2 ||

naamaroopakriyaateeto nihsprho nirmalaatmakah |
maayaadheeso mahaatmaa cha mahaadevo mahesvarah || ~1~3 ||

vyaaghracharmaambaradharo naagakumdalabhooshanah |
sarvalakshanasampoornah sarvasiddhipradaayakah || ~1~4 ||

sarvaj~nah karunaasimdhuh sarpahaarah sadaashivah |
sahyaadrivaasah sarvaatmaa bhavabamdhavimochanah |
visvambharo visvanaatho jagannaatho jagatprabhuh || ~1~5 ||

om bhoorbhuvah suvaromiti digvimokah ||

nityam pathati yo bhaktyaa sarvapaapaih pramuchyate |
sarvaduhkhaprasamanam sarvaarishtanivaaranam || ~1~6 ||

bhogamokshapradam nrnaam dattasaayujyadaayakam |
pathamti ye prayatnena satyam satyam vadaamyaham || ~1~7 ||

iti brahmaamdapuraane brahmanaaradasamvaade sree dattaatreyaashtottarasatanaama stotram |