WhatsApp Icon
Hundi Icon

Shri dattaatreya hrdayam 1

 

paarvatyuvaacha |
deva sankara sarvesa bhaktaanaamabhayaprada |
vij~naptim srnu me sambho naraanaam hitakaaranam || ~1 ||

eesvara uvaacha |
vada priye mahaabhaage bhaktaanugrahakaarini || ~2 ||

paarvatyuvaacha |
deva devasya dattasya hrdayam broohi me prabho |
sarvaarishtaharam punyam janaanaam muktimaargadam || ~3 ||

eesvara uvaacha |
srnu devi mahaabhaage hrdayam paramaadbhutam |
aadinaathasya dattasya hrdayam sarvakaamadam || ~4 ||

asya sreedattaatreya hrdaya mahaamantrasya sreebhagavaan eesvaro rshih anushtup chandah sreechitsvaroopa dattaatreyo devataa, aam beejam hreem saktih, krom keelakam sreedattaatreya prasaada siddhyarthe jape viniyogah ||
draamityaadi karahrdayaadinyaasah ||

dhyaanam –
sreebhaalachandrasobhitakireetinam
pushpahaara maniyuktavakshakam |
peetavastra manisobhita madhyam
pranamaamyanasooyodbhavadattam ||

dattam sanaatanam nityam nirvikalpam niraamayam |
haram shivam mahaadevam sarvabhootopakaarakam || ~1 ||

naaraayanam mahaavishnum sargasthityamtakaaranam |
niraakaaram cha sarvesam kaartaveeryavarapradam || ~2 ||

atriputram mahaatejam munivamdyam janaardanam |
draam beejavaradam suddham hreem beejena samanvitam || ~3 ||

saranyam saasvatam yuktam maayayaa cha gunaanvitam |
trigunam trigunaateetam triyaamaapatimaulikam || ~4 ||

raamam ramaapatim krishnam govimdam peetavaasasam |
digambaram naagahaaram vyaaghracharmottareeyakam || ~5 ||

bhasmagamdhaadiliptaamgam maayaamuktam jagatpatim |
nirgunam cha gunopetam visvavyaapinameesvaram || ~6 ||

dhyaatvaa devam mahaatmaanam visvavamdyam prabhum gurum |
kireetakumdalaabhyaam cha yuktam raajeevalochanam || ~7 ||

chandraanujam chandravaktram rudramimdraadivamditam |
anasooyaavaktrapadmadinesamamaraadhipam || ~8 ||

devadeva mahaayogin abjaasanaadivamdita |
naaraayana viroopaaksha dattaatreya namoఽstu te || ~9 ||

anamta kamalaakaamta audumbarasthita prabho |
niramjana mahaayogin dattaatreya namoఽstu te || ~1~0 ||

mahaabaaho munimane sarvavidyaavisaarada |
sthaavaram jamgamaanaam cha dattaatreya namoఽstu te || ~1~1 ||

aimdryaam paatu mahaaveero vahnyaam pranavapoorvakam |
yaamyaam dattaatreyo rakshet nairrtyaam bhaktavatsalah || ~1~2 || [dattaatrijo]

prateechyaam paatu yogeeso yogeenaam hrdaye sthitah |
anilyaam varadah sambhuh kauberyaam cha jagatprabhuh || ~1~3 ||

eesaanyaam paatu me raamo oordhvam paatu mahaamunih |
shadaksharo mahaamantrah paatvadhastaajjagatpatih || ~1~4 ||

evam pamktidaso rakshedyamaraajavarapradah |
akaaraadi kshakaaraamtam sadaa rakshedvibhuh svayam || ~1~5 ||

dattam dattam punardattam yo vadedbhaktisamyutah |
tasya paapaani sarvaani kshayam yaamti na samsayah || ~1~6 ||

ya idam pathate nityam hrdayam sarvakaamadam |
pisaacha saakinee bhoota daakinee kaakinee tathaa || ~1~7 ||

brahmaraakshasa vetaalaa kshotimgaa baalabhootakaah |
gachchamti pathanaadeva naatra kaaryaa vichaaranaa || ~1~8 ||

apavargapradam saakshaat manorathaprapoorakam |
ekavaaram dvivaaram cha trivaaram cha pathennarah || ~1~9 ||

janmamrtyum cha duhkham cha sukham praapnoti bhaktimaan |
gopaneeyam prayatnena jananeejaaravat priye || ~2~0 ||

na deyamidam stotram hrdayaakhyam cha bhaaminee |
gurubhaktaaya daatavyam anyathaa na prakaasayet || ~2~1 ||

tava snehaachcha kathitam bhaktim j~naatvaa mayaa subhe |
dattaatreyasya krpayaa sa bhaveddeerghamaayukah || ~2~2 ||

iti sreerudrayaamale shivapaarvateesamvaade sree dattaatreya hrdayam ||