WhatsApp Icon
Hundi Icon

Shri datta maanasapoojaa

 

paraanamdamayo vishnurhrtstho vedyopyateemdriyah |
sadaa sampoojyate bhaktairbhagavaan bhaktibhaavanah || ~1 ||

achintyasya kuto dhyaanam kootasthaavaahanam kutah |
kvaasanam visvasamsthasya paadyam pootaatmanah kutah || ~2 ||

kvaanarghorukramasyaarghyam vishnoraachamanam kutah |
nirmalasya kutah snaanam kva niraavaranembaram || ~3 ||

svasootrasya kutah sootram nirmalasya cha lepanam |
nistrshah sumanobhih kim kimakledyasya dhoopatah || ~4 ||

svaprakaasasya deepaih kim kim bhakshyaadyairjagadbhrtah |
kim deyam paritrptasya viraajah kva pradakshinaah || ~5 ||

kimanamtasya natibhih stauti ko vaagagocharam |
amtarbahih prapoornasya kathamudvaasanam bhavet || ~6 ||

sarvatoఽpeetyasambhaavyo bhaavyate bhaktibhaavanah |
sevyasevakabhaavena bhaktairleelaanrvigrahah || ~7 ||

tavesaateemdriyasyaapi paaramparyaasrutaam tanum |
prakalpyaasmaadaavarchamti praarchayeఽrchaam manomayeem || ~8 ||

kalasuslokageetena bhagavan datta jaagrhi |
bhaktavatsala saameepyam kuru me maanasaarchane || ~9 ||

sreedattam khechareemudraamudritam yogisadgurum |
siddhaasanastham dhyaayeఽbheevarapradakaram harim || ~1~0 ||

dattaatreyaahvayaamyatra parivaaraih sahaarchane |
sraddhaabhaktyesvaraagachcha dhyaatadhaamnaamjasaa vibho || ~1~1 ||

sauvarnam ratnajaditam kalpitam devataamayam |
ramyam simhaasanam datta tatropavisa yamtrite || ~1~2 ||

paadyam chandanakarpoorasurabhi svaadu vaari te |
grhaana kalpitam tena dattaamghree kshaalayaami te || ~1~3 ||

gamdhaabjatulaseebilvasameepatraakshataanvitam |
saambvarghyam svarnapaatrena kalpitam datta grhyataam || ~1~4 ||

susvaadvaachamaneeyaambu haimapaatrena kalpitam |
tubhyamaachamyataam datta madhuparkam grhaana cha || ~1~5 ||

pushpavaasitasattailamangeshvaalipya datta bhoh |
panchaamrtaischa gaamgaadbhih snaanam te kalpayaamyaham || ~1~6 ||

bhaktyaa digambaraachaamta jaledam datta kalpitam |
kaashaayaparidhaanam tadgrhaanaineyacharma cha || ~1~7 ||

naanaasootradharaite te brahmasootre prakalpite |
grhaana daivatamaye sreedatta navatamtuke || ~1~8 ||

bhootimrtsnaasukastooreekesaraanvitachandanam |
ratnaakshataah kalpitaastvaamalamkurveఽtha datta taih || ~1~9 ||

sachchameebilvatulaseepatraih saugamdhikaih sumaih |
manasaa kalpitairnaanaavidhairdattaarchayaamyaham || ~2~0 ||

laakshaasitaabhrasreevaasasreekhamdaagaruguggulaih |
yuktoఽgniyojito dhoopo hrdaa sveekuru datta tam || ~2~1 ||

svarnapaatre goghrtaaktavartiprajvaalitam hrdaa |
deepam datta sakarpooram grhaana svaprakaasaka || ~2~2 ||

sashadrasam shadvidhaannam naivedyam gavyasamyutam |
kalpitam haimapaatre te bhumkshva dattaambvadah piba || ~2~3 ||

prakshaalyaasyam karau chaadbhirdattaachamya pragrhyataam |
taamboolam dakshinaam haimeem kalpitaani phalaani cha || ~2~4 ||

neeraajya ratnadeepaistvaam pranamya manasaa cha te |
paritastvatkathodghaataih kurve datta pradakshinaah || ~2~5 ||

mantravannihito moordhni datta te kusumaamjalih |
kalpyamte manasaa geetavaadyanrtyopachaarakaah || ~2~6 ||

preryamaanaprerakena tvayaa datteritena te |
krteyam manasaa poojaa sreemamstushto bhavaanayaa || ~2~7 ||

datta maanasatalpe me sukhanidraam rahah kuru |
ramye vyaayatabhaktyaamatoolikaadhye suveejite || ~2~8 ||

iti sreevaasudevaanamdasarasvatee virachitam sree datta maanasapoojaa |