WhatsApp Icon
Hundi Icon

Shri datta praarthanaa taaraavalee

 

dattaatreya mahaamaaya vedageya hataamaya |
anasooyaatritanaya mamaapaayam nivaaraya || ~1 ||

namo namaste jagadekanaatha
namo namaste supavitragaatha |
namo namaste jagataamadheesa
namo namasteఽstu paraavaresa || ~2 ||

tvattoఽkhilam jaatamidam hi visvam
tvameva sarvam paripaasi visvam |
tvam saktito dhaarayaseeha visvam
tvameva bho samharaseesa visvam || ~3 ||

tvam jeevaroopena hi sarva visvam
pravisya samcheshtayase na visvam |
svatamtramatraakhilalokabamdho
kaarunyasimdho parabodhasimdho || ~4 ||

yo brahmaroopena srjatyasesham
yo vishnuroopena cha paatyasesham |
yo rudraroopena cha hamtyasesham
durgaadiroopaih samayatyasesham || ~5 ||

yo devataaroopadharoఽtti bhaagam
yo vedaroopoఽpi bibharti yaagam |
yoఽdheesaroopena dadaati bhogam
yo mauniroopena tanoti yogam || ~6 ||

gaayamti yam nityamaseshavedaah
yajamti nityam munayoఽstabhedaah |
brahmaadidevaa api yam namamti
sarveఽpi te labdhahitaa bhavamti || ~7 ||

yo dharmasetoon sudrdhaan bibharti
naikaavataaraan samaye bibharti |
hatvaa khalaan yoఽpi sato bibharti
yo bhaktakaaryam svayamaatanoti || ~8 ||

sa tvam noonam devadevarshigeyo
dattaatreyo bhaavagamyoఽsyameyah |
dhyeyah sarvairyogibhih sarvamaanyah
koఽnyastraataa taarakoఽdheesa dhanyah || ~9 ||

sajalajaladaneelo yoఽnasooyaatribaalo
vinihatanijakaalo yoఽmalo divyaleelah |
amalavipulakeertih sachchidaanamdamoorti-
-rhrtanijabhajakaartih paatvasau divyamoortih || ~1~0 ||

bhaktaanaam varadah sataam cha paradah paapaatmanaam dandada-
-strastaanaamabhayapradah krtadhiyaam sannyaasinaam mokshadah |
rugnaanaamagadah paraakrtamadah svargaarthinaam svargadah
svachchandascha vadovadah paramudo dadyaat sa no bamdhadah || ~1~1 ||

nijakrpaardrakataakshanireekshanaa-
-ddharati yo nijaduhkhamapi kshanaat |
sa varado varadoshaharo haro
jayati yo yatiyogigatih paraa || ~1~2 ||

aj~nah praaj~no bhavati bhavati nyastadheeschet kshanena
praaj~noఽpyaj~no bhavati bhavati vyastadheeschet kshanena |
martyoఽmartyo bhavati bhavatah satkrpaaveekshanena
dhanyo maanyastrijagati samah sambhunaa treekshanena || ~1~3 ||

tvatto bheeto deva vaatoఽtra vaati
tvatto bheeto bhaaskaroఽtraapyudeti |
tvatto bheeto varshateemdrodavaaha-
-stvatto bheetoఽgnistathaa havyavaahah || ~1~4 ||

bheetastvatto dhaavateesaamtakoఽtra
bheetastvattoఽnyeఽpi tishthamti koఽtra |
martyoఽmartyoఽnyeఽpi vaa saasanam te
paataale vaaఽnyatra vaaఽtikramamte || ~1~5 ||

agnirekam trnam dagdhum na sasaaka tvayaarpitam |
vaatoఽpi trnamaadaatum na sasaaka tvayaarpitam || ~1~6 ||

vinaa tavaaj~naam na cha vrkshaparnam
chalatyaho koఽpi nimeshamekam |
kartum samartho bhuvane kimartham
karotyahamtaam manujoఽvasastaam || ~1~7 ||

paashaane krishnavarne kathamapi paritaschidraheene na jaane
mamdookam jeevayasyapratihatamahimaachintyasachchaktijaane |
kaashthaasmaadyutthavrkshaamstryudarakuharagaan jaaraveetaamscha garbhaa-
-nnoonam visvambharesaavasi krtapayasaa damtaheenaamstathaaఽrbhaan || ~1~8 ||

karoti sarvasya bhavaanapekshaa
katham bhavattoఽsya bhavedupekshaa |
athaapi moodhah prakaroti tuchchaam
sevaam tavojjhitya cha jeevitechchaam || ~1~9 ||

dveshyah priyo vaa na cha teఽsti kaschit
tvam vartase sarvasamoఽtha duschit |
tvaamanyathaa bhaavayati svadoshaa-
-nnirdoshataayaam tava vedaghoshah || ~2~0 ||

grhnaasi no kasyachideesa punyam
grhnaasi no kasyachidapyapunyam |
kriyaaphalam maaఽsya cha kartrbhaavam
srjasyavidvetti na cha svabhaavam || ~2~1 ||

maatuh sisordurgunanaasanaaya
na taadane nirdayataa na doshah |
tathaa niyamturgunadoshayoste
na dushtahatyaaఽdayataa na doshah || ~2~2 ||

durgaadiroopairmahishaasuraadyaan
raamaadiroopairapi raavanaadyaan |
anekahimsaadikapaapayuktaan
krooraan sadaachaarakathaaviyuktaan || ~2~3 ||

svapaapanaasaarthamanekakalpaa-
-nyaasyamta etaannirayaanakalpaan |
svakeeyamuktau nijasastrakrttaan
krtvaa bhavaan dyaamanayat supootaan || ~2~4 ||

yaaఽpaayayat stanyamishaadvisham saa
lebhe gatim maatruchitaam dayaaluh |
tvattoparah ko nijakaaryasakta-
-stvameva nityam hyabhimaanamuktah || ~2~5 ||

no kaaryam karanam cha te paragate lingam kalaa naapi te
vij~naataa tvadameya naanya iti te tattvam prasiddham sruteh |
nesaste janitaadhikah sama utaanyah kaschanaasti prabhu-
-rdattaatreya guro nijaamarataro tvam satyameko vibhuh || ~2~6 ||

bhogaartham srjaseeti koఽpi vadati kreedaarthamittham pare
te kechchaasti samaaptakaama mahimaanam no vidurheetare |
keఽpeedam sadasadvadamtvitarathaa vaamaastu metatkathaa-
-pamthaa me srutidarsitastava padapraaptyai sukhoఽnye vrthaa || ~2~7 ||

soఽnanyabhaktoఽsya tu paryupaasako
nityaabhiyukto yamupaityabhedatah |
tatpreetayeఽsau bhavataatsamarthanaa
taaraavalee tatpadabhaktibhaavanaa || ~2~8 ||

iti sreematparamahamsa parivraajakaachaarya sreevaasudevaanamdasarasvatee virachitam sree datta praarthanaa taaraavalee |