WhatsApp Icon
Hundi Icon

Shri datta bhaavasudhaarasa stotram

 

dattaatreyam paramasukhamayam vedageyam hyameyam
yogidhyeyam hrtanijabhayam sveekrtaanekakaayam |
dushtaaఽgamyam vitatavijayam devadaityarshivamdyam
vamde nityam vihitavinayam chaavyayam bhaavagamyam || ~1 ||

dattaatreya namoఽstu te bhagavate paapakshayam kurvate
daaridryam harate bhayam samayate kaarunyamaatanvate |
bhaktaanuddharate shivam cha dadate satkeertimaatanvate
bhootaan draavayate varam pradadate sreyah pate sadgate || ~2 ||

ekam saubhaagyajanakam taarakam lokanaayakam |
visokam traatabhajakam namasye kaamapoorakam || ~3 ||

nityam smaraami te paade hatakhede sukhaprade |
pradehi me suddhabhaavam bhaavam yo vaarayeddrutam || ~4 ||

samastasampatpradamaartabamdhum
samastakalyaanadamastabamdhum |
kaarunyasimdhum pranamaami dattam
yah sodhayatyaasu maleenachittam || ~5 ||

samastabhootaamtarabaahyavartee
yaschaatriputro yatichakravartee |
sukeertisamvyaaptadigamtaraalah
sa paatu maam nirjitabhaktakaalah || ~6 ||

vyaadhyaadhidaaridryabhayaartihartaa
svaguptayeఽnekasareeradhartaa |
svadaasabhartaa bahudhaa vihartaa
kartaapyakartaa svavasoఽrihartaa || ~7 ||

sa chaanasooyaatanayoఽbhavadyo
vishnuh svayam bhaavikarakshanaaya |
gunaa yadeeyaa ma hi buddhimadbhi-
-rganyamta aakalpamapeeha dhaatraa || ~8 ||

na yatkataakshaamrtavrshtitoఽtra
tishthamti taapaah sakalaah paratra |
yah sadgatim sampradadaati bhoomaa
sa meఽmtare tishthatu divyadhaamaa || ~9 ||

sa tvam praseedaatrisutaartihaarin
digambara sveeyamanovihaarin |
dushtaa lipiryaa likhitaatra dhaatraa
kaaryaa tvayaa saaఽtisubhaa vidhaatraa || ~1~0 ||

sarvamangalasamyukta sarvaisvaryasamanvita |
prasanne tvayi sarvese kim keshaam durlabham kuha || ~1~1 ||

haardaamdhatimiram hamtum suddhaj~naanaprakaasaka |
tvadamghrinakhamaanikyadyutirevaalameesa nah || ~1~2 ||

svakrpaardrakataakshena veekshase chetsakrddhi maam |
bhavishyaami krtaarthoఽtra paatram chaapi sthitestava || ~1~3 ||

kva cha mamdo varaakoఽham kva bhavaanbhagavaanprabhuh |
athaapi bhavadaavesa bhaagyavaanasmi te drsaa || ~1~4 ||

vihitaani mayaa naanaa paatakaani cha yadyapi |
athaapi te prasaadena pavitroఽham na samsayah || ~1~5 ||

svaleelayaa tvam hi janaanpunaasi
tanme svaleelaasravanam prayachcha |
tasyaah sruteh saamdravilochanoఽham
punaami chaatmaanamateeva deva || ~1~6 ||

purataste sphutam vachmi dosharaasiraham kila |
doshaa mamaamitaah paamsuvrshtibimdusamaa vibhoh || ~1~7 ||

paapeeyasaamaham mukhyastvam tu kaarunikaagraneeh |
dayaneeyo na hi kvaapi madanya iti bhaati me || ~1~8 ||

eedrsam maam vilokyaapi krpaalo te mano yadi |
na dravettarhi kim vaachyamadrshtam me tavaagratah || ~1~9 ||

tvameva srshtavaan sarvaan dattaatreya dayaanidhe |
vayam deenataraah putraastavaakalpaah svarakshane || ~2~0 ||

jayatu jayatu datto devasamghaabhipoojyo
jayatu jayatu bhadro bhadrado bhaavukejyah |
jayatu jayatu nityo nirmalaj~naanavedyo
jayatu jayatu satyah satyasandhoఽnavadyah || ~2~1 ||

yadyaham tava putrah syaam pitaa maataa tvameva me |
dayaastanyaamrtenaasu maatastvamabhishimcha maam || ~2~2 ||

eesaabhinnanimittopaadaanatvaatsrashturasya te |
jagadyone suto naaham datta maam paripaahyatah || ~2~3 ||

tava vatsasya me vaakyam sooktam vaaఽsooktamapyaho |
kshamtavyam meఽparaadhascha tvattoఽnyaa na gatirhi me || ~2~4 ||

ananyagatikasyaasya baalasya mama te pitah |
na sarvathochitopekshaa doshaanaam gananaapi cha || ~2~5 ||

aj~naanitvaadakalpatvaaddoshaa mama pade pade |
bhavamti kim karomeesa karunaavarunaalaya || ~2~6 ||

athaapi meఽparaadhaischedaayaasyamtarvishaadataam |
padaahataarbhakenaapi maataa rushyati kim bhuvi || ~2~7 ||

ramkamamkagatam deenam taadayamtam padena cha |
maataa tyajati kim baalam pratyutaasvaasayatyaho || ~2~8 ||

taadrsam maamakalpam chennaasvaasayasi bho prabho |
ahahaa bata deenasya tvaam vinaa mama kaa gatih || ~2~9 ||

sisurnaayam sathah svaartheetyapi naayaatu teఽmtaram |
loke hi kshudhitaa baalaah smaramti nijamaataram || ~3~0 ||

jeevanam bhinnayoh pitrorloka ekataraachchisoh |
tvam toobhayam datta mama maaఽstu nirdayataa mayi || ~3~1 ||

stavanena na saktoఽsmi tvaam prasaadayitum prabho |
brahmaadyaaschakitaastatra mamdoఽham saknuyaam katham || ~3~2 ||

datta tvadbaalavaakyaani sooktaasooktaani yaani cha |
taani sveekuru sarvaj~na dayaalo bhaktabhaavana || ~3~3 ||

ye tvaam saranamaapannaah krtaarthaa abhavanhi te |
etadvichaarya manasaa datta tvaam saranam gatah || ~3~4 ||

tvannishthaastvatparaa bhaktaastava te sukhabhaaginah |
iti saastraanurodhena datta tvaam saranam gatah || ~3~5 ||

svabhaktaananugrhnaati bhagavaan bhaktavatsalah |
iti samchitya samchitya kathamchiddhaarayaamyasoon || ~3~6 ||

tvadbhaktastvadadheenoఽhamasmi tubhyam samarpitam |
tanum mano dhanam chaapi krpaam kuru mamopari || ~3~7 ||

tvayi bhaktim naiva jaane na jaaneఽrchanapaddhatim |
krtam na daanadharmaadi prasaadam kuru kevalam || ~3~8 ||

brahmacharyaadi naacheernam naadheetaa vidhitah srutih |
gaarhasthyam vidhinaa datta na krtam tatpraseeda me || ~3~9 ||

na saadhusamgamo meఽsti na krtam vrddhasevanam |
na saastrasaasanam datta kevalam tvam dayaam kuru || ~4~0 ||

j~naateఽpi dharme na hi me pravrttih
j~naateఽpyadharme na tato nivrttih |
sreedattanaathena hrdi sthitena
tvayaa niyuktoఽsmi tathaa karomi || ~4~1 ||

krtih sevaa gatiryaatraa smrtischintaa stutirvachah |
bhavamtu datta me nityam tvadeeyaa eva sarvathaa || ~4~2 ||

pratij~naa te na bhaktaa me nasyamteeti sunischitam |
sreedatta chitta aaneeya jeevanam dhaarayaamyaham || ~4~3 ||

dattoఽham te mayeteesa aatmadaanena yoఽbhavat |
anasooyaatriputrah sa sreedattah saranam mama || ~4~4 ||

kaartaveeryaarjunaayaadaadyogardhimubhayeem prabhuh |
avyaahatagatim chaasau sreedattah saranam mama || ~4~5 ||

aanveekshikeemalarkaaya vikalpatyaagapoorvakam |
yo dadaachaaryavaryah sa sreedattah saranam mama || ~4~6 ||

chaturvimsatigurvaaptam heyopaadeyalakshanam |
j~naanam yo yadaveఽdaatsa sreedattah saranam mama || ~4~7 ||

madaalasaagarbharatnaalarkaaya praahinochcha yah |
yogapoorvaatmavij~naanam sreedattah saranam mama || ~4~8 ||

aayuraajaaya satputram sevaadharmaparaaya yah |
pradadau sadgatim chaisha sreedattah saranam mama || ~4~9 ||

lokopakrtaye vishnudattavipraaya yoఽrpayat |
vidyaastachchraaddhabhugyah sa sreedattah saranam mama || ~5~0 ||

bhartraa sahaanugamanavidhim yah praaha sarvavit |
raamamaatre renukaayai sreedattah saranam mama || ~5~1 ||

samoolamaahnikam karma somakeertinrpaaya yah |
mokshopayogi sakalam sreedattah saranam mama || ~5~2 ||

naamadhaaraka bhaktaaya nirvinnaaya vyadarsayat |
tushtah stutyaa svaroopam sa sreedattah saranam mama || ~5~3 ||

yah kalibrahmasamvaadamishenaaha yugasthiteeh |
gurusevaam cha siddhaaఽఽsyaachchreedattah saranam mama || ~5~4 ||

doorvaasahsaapamaasrutya yoఽmbareeshaarthamavyayah |
naanaavataaradhaaree sa sreedattah saranam mama || ~5~5 ||

anasooyaasateedugdhaasvaadaayeva triroopatah |
avaataradajo yoఽpi sreedattah saranam mama || ~5~6 ||

peethaapure yah sumatibraahmaneebhaktitoఽbhavat |
sreepaadastatsutastraataa sreedattah saranam mama || ~5~7 ||

prakaasayaamaasa siddhamukhaat sthaapanamaaditah |
mahaabalesvarasyaisha sreedattah saranam mama || ~5~8 ||

chandaalyapi yato muktaa gokarne tatra yoఽvasat |
lingateerthamaye tryabdam sreedattah saranam mama || ~5~9 ||

krishnaadveepe kurupure kuputram jananeeyutam |
yo hi mrtyorapaachchreepaachchreedattah saranam mama || ~6~0 ||

rajakaayaapi daasyanyo raajyam kurupure prabhuh |
tiroఽbhoodaj~nadrshtyaa sa sreedattah saranam mama || ~6~1 ||

visvaasaghaatinaschoraan svabhaktaghnaannihatya yah |
jeevayaamaasa bhaktam sa sreedattah saranam mama || ~6~2 ||

karamjanagareఽmbaayaah pradoshavratasiddhaye |
yoఽbhootsuto nrharyaakhyah sreedattah saranam mama || ~6~3 ||

mooko bhootvaa vrataat paschaadvadanvedaan svamaataram |
pravrajan bodhayaamaasa sreedattah saranam mama || ~6~4 ||

kaaseevaasee sa samnyaasee niraaseeshtvaprado vrsham |
vaidikam visadeekurvan sreedattah saranam mama || ~6~5 ||

bhoomim pradakshineekrtya sasishyo veekshya maataram |
jahaara dvijasoolaartim sreedattah saranam mama || ~6~6 ||

sishyatvenorareekrtya saayamdevam raraksha yah |
bheetam cha kroorayavanaachchreedattah saranam mama || ~6~7 ||

prerayatteerthayaatraayai teertharoopoఽpi yah svakaan |
samyagdharmamupaadisya sreedattah saranam mama || ~6~8 ||

sasishyah paryaleekshetre vaidyanaathasameepatah |
sthitvoddadhaara moodham yah sreedattah saranam mama || ~6~9 ||

vidvatsutamavidyam ya aagatam lokanimditam |
chinnajihvam budham chakre sreedattah saranam mama || ~7~0 ||

nrsimhavaatikastho yah pradadau saakabhu~mnidhim |
daridrabraahmanaayaasau sreedattah saranam mama || ~7~1 ||

bhaktaaya tristhaleeyaatraam darsayaamaasa yah kshanaat |
chakaara varadam kshetram sreedattah saranam mama || ~7~2 ||

pretaartim vaarayitvaa yo braahmanyai bhaktibhaavitah |
dadau putrau sa gatidah sreedattah saranam mama || ~7~3 ||

tattvam yo mrtaputraayai bodhayitvaapyajeevayat |
mrtam kalpadrumasthah sa sreedattah saranam mama || ~7~4 ||

dohayaamaasa bhikshaartham yo vamdhyaam mahisheem prabhuh |
daaridryadaavadaavah sa sreedattah saranam mama || ~7~5 ||

raajapraarthita etyaasthaanmathe yo gaanagaapure |
brahmarakshah samuddhartaa sreedattah saranam mama || ~7~6 ||

visvaroopam nimdakaaya sibikaasthah svalamkrtah |
garvahaadarsayadyah sa sreedattah saranam mama || ~7~7 ||

trivikramena chaaneetau garvitau braahmanadvishau |
bodhayaamaasa tau yah sa sreedattah saranam mama || ~7~8 ||

uktvaa chaturvedasaakhaatadamgaadikameesvarah |
vipragarvaharo yah sa sreedattah saranam mama || ~7~9 ||

saptajanmavidam saptarekhollamghanato dadau |
yo heenaaya srutisphoortih sreedattah saranam mama || ~8~0 ||

trivikramaayaaha karmagatim dattavidaa punah |
viyuktam patitam chakre sreedattah saranam mama || ~8~1 ||

rakshase vaamadevena bhasmamaahaatmyamudgatim |
uktaam trivikramaayaaha sreedattah saranam mama || ~8~2 ||

gopeenaathasuto rugno mrtastat stree susocha taam |
bodhayaamaasa yo yogee sreedattah saranam mama || ~8~3 ||

gurvagastyarshisamvaadaroopam streedharmamaaha yah |
roopaamtarena sa praaj~nah sreedattah saranam mama || ~8~4 ||

vidhavaadharmamaadisyaanugamam chaakshabhasmadah |
ajeevayanmrtam vipram sreedattah saranam mama || ~8~5 ||

vesyaasatyai tu rudraakshamaahaatmyayutameet krtam |
prasaadam praaha yah satyai sreedattah saranam mama || ~8~6 ||

satarudreeyamaahaatmyam mrtaraat sutajeevanam |
satyai sasamsa sa guruh sreedattah saranam mama || ~8~7 ||

kachaakhyaanam striyo mantraanarhataarthasubhaagyadam |
somavratam cha yah praaha sreedattah saranam mama || ~8~8 ||

braahmanyaa duhsvabhaavam yo nivaaryaahnikamuttamam |
sasamsa braahmanaayaasau sreedattah saranam mama || ~8~9 ||

gaarhasthadharmam vipraaya pratyavaayajihaasayaa |
kramamuktyai ya ooche sa sreedattah saranam mama || ~9~0 ||

tripumparyaaptapaakena bhojayaamaasa yo nrnaam |
siddhaschatuhsahasraani sreedattah saranam mama || ~9~1 ||

asvatthasevaamaadisya putrau yodaatphalapradah |
chitrakrdvrddhavamdhyaayai sreedattah saranam mama || ~9~2 ||

kaarayitvaa sushkakaashthasevaam tadvrkshataam nayan |
viprakushtham jahaaraasau sreedattah saranam mama || ~9~3 ||

bhajamtam kashtatoఽpyaaha saayamdevam pareekshya yah |
gurusevaavidhaanam sa sreedattah saranam mama || ~9~4 ||

shivatoshakareem kaaseeyaatraam bhaktaaya yoఽvadat |
savidhim vihitaam tvashtraa sreedattah saranam mama || ~9~5 ||

kaumdinyadharmavihitamanamtavratamaaha yah |
kaarayaamaasa tadyoఽpi sreedattah saranam mama || ~9~6 ||

sreesailam tamtukaayaasau yogagatyaa vyadarsayat |
shivaraatrivrataahe sa sreedattah saranam mama || ~9~7 ||

j~naapayitvaapyamartyatvam svasya drshtyaa chakaara yah |
vikushtham namdisarmaanam sreedattah saranam mama || ~9~8 ||

narakesarine svapne svam kallesvaralingagam |
darsayitvaanujagraaha sreedattah saranam mama || ~9~9 ||

ashtamoortidharoఽpyashtagraamago bhaktavatsalah |
deepaavalyutsaveఽbhoot sa sreedattah saranam mama || ~1~0~0 ||

apakvam chedayitvaapi kshetre satagunam tatah |
dhaanyam soodraaya yoఽdaat sa sreedattah saranam mama || ~1~0~1 ||

gaanagaapurake kshetre yoఽshtateerthaanyadarsayat |
bhaktebhyo bheemarathyaam sa sreedattah saranam mama || ~1~0~2 ||

poorvadattavaraayaadaadraajyam sphotakaruggharah |
mlechchaaya drshtim cheshtam sa sreedattah saranam mama || ~1~0~3 ||

sreesailayaatraamishena varadah pushpapeethagah |
kalau tiroఽbhavadyah sa sreedattah saranam mama || ~1~0~4 ||

nidraa maatrpureఽsya sahyasikhare peetham mimamkshaapure
kaasyaakhye karahaatakeఽrghyamavare bhikshaasya kolaapure |
paamchaale bhujirasya viththalapure patram vichitram pure
gaamdharve yujiraachamah kurupure doore smrto naamtare || ~1~0~5 ||

amalakamalavaktrah padmapatraabhanetrah
paraviratikalatrah sarvathaa yah svatamtrah |
sa cha paramapavitrah satkamamdalvamatrah
paramaruchiragaatro yoఽnasooyaatriputrah || ~1~0~6 ||

namaste samasteshtadaatre vidhaatre
namaste samasteditaaghaughahartre |
namaste samastemgitaj~naaya bhartre
namaste samasteshtakartreఽkahartre || ~1~0~7 ||

namo namasteఽstu puraamtakaaya
namo namasteఽstvasuraamtakaaya |
namo namasteఽstu khalaamtakaaya
dattaaya bhaktaartivinaasakaaya || ~1~0~8 ||

sreedattadevesvara me praseeda
sreedattasarvesvara me praseeda |
praseeda yogesvara dehi yogam
tvadeeyabhakteh kuru maa viyogam || ~1~0~9 ||

sreedatto jayateeha dattamanisam dhyaayaami dattena me
hrchchuddhirvihitaa tatoఽstu satatam dattaaya tubhyam namah |
dattaannaasti paraayanam srutimatam dattasya daasoఽsmyaham
sreedatte parabhaktirastu mama bho datta praseedesvara || ~1~1~0 ||

iti sreeparamahamsaparivraajakaachaarya sreevaasudevaanamdasarasvatee virachitam sree datta bhaavasudhaarasa stotram |