WhatsApp Icon
Hundi Icon

Shri datta nakshatramaalikaa stotram

 

godaavaryaa mahaanadyaa uttare simhaparvate |
supunye maahurapure sarvateerthasamanvite || ~1 ||

jaj~neఽtreranasooyaayaam pradoshe budhavaasare |
maargaseershyaam mahaayogee dattaatreyo digambarah || ~2 ||

maalaam kumdeem cha damarum soolam samkham sudarsanam |
dadhaanah shadbhujaistryaatmaa yogamaargapravartakah || ~3 ||

bhasmoddhoolitasarvaamgo jataajootaviraajitah |
rudraakshabhooshitatanuh saambhaveemudrayaa yutah || ~4 ||

bhaktaanugrahakrnnityam paapataapaartibhamjanah |
baalonmattapisaachaabhah smartrgaamee dayaanidhih || ~5 ||

yasyaasti maahure nidraa nivaasah simhaparvate |
praatah snaanam cha gamgaayaam dhyaanam gamdharvapattane || ~6 ||

kurukshetre chaachamanam dhootapaapesvare tathaa |
vibhootidhaaranam praatahsandhyaa cha karahaatake || ~7 ||

kolaapureఽsya bhikshaa cha paamchaaleఽpi cha bhojanam |
dinago viththalapure tumgaapaanam dine dine || ~8 || [tilako]

puraanasravanam yasya naranaaraayanaasrame |
visraamo sarade saayamsandhyaa paschimasaagare || ~9 || [raivate]

kaartaveeryaarjunaayaadaadyogardhimubhayeem prabhuh |
svaatmatattvam cha yadave bahugurvaaptamuttamam || ~1~0 ||

aanveekshikeemalarkaaya prahlaadaaya tageeyate | [cha dheemate]
aayooraajaaya cha varaan saadhyebhyo mokshasaadhanam || ~1~1 ||

mantraamscha vishnudattaaya somakaamtaaya karma cha |
sa evaavirabhoodbhooyah poorvaarnavasameepatah || ~1~2 ||

bhaadre maasi site pakshe chaturthyaam raajavipratah |
sumatyaam praaksimdhuteere ramye peethaapure vare || ~1~3 ||

ya aachaaravyavahrtipraayaschittopadesakrt |
nijaagrajaavamdhapamgoo vilokya pravrajan sudheeh || ~1~4 ||

maataapitrormude drshtim gatim taabhyaamupaanayat |
maheem pradakshineekrtya gokarne tryabdamaavasan || ~1~5 ||

tatah krishnaatatam praapya martukaamaam saputrakaam |
nivartya braahmaneem mamdam pradosham vratamaadisat || ~1~6 ||

tatputram vibudham krtvaa tasyaa janmaamtare prabhuh |
putro bhootvaa naraharinaamako desa uttare || ~1~7 ||

kaamchane nagareఽpyambaamaanayadvipado vibhuh |
maasi paushe site pakshe dviteeyaayaam sanerdine || ~1~8 ||

jaatamaatroఽpi chomkaaram papaathaathaapi mookavat |
saptaabdaan leelayaa sthitvaa naanaakautukakrt prabhuh || ~1~9 ||

upaneetoఽpathadvedaan saptame vatsare svayam |
aasvaasya jananeem putradvayadaanena bodhatah || ~2~0 ||

kaaseem gatvaaఽshtaamgayogaabhyaasee krishnasarasvateem |
krtvaa gurum yatirbhootvaa vedaarthaan samprakaasya cha || ~2~1 ||

luptasannyaasidharmam cha tene turyaasramam bhuvi |
merum pradakshineekrtya sishyaan krtvaaఽpi bhoorisah || ~2~2 ||

pitrbhyaam darsanam datvaa dvijam soolarujaarditam |
krtvaaఽnaamayamaasvaasya saayan devam mahaamatim || ~2~3 ||

abdam sthitvaa vaidyanaathakshetre krishnaatate tatah |
bhillavaatyaam chaturmaasaan vibhurgatvaa tatoఽgratah || ~2~4 ||

nrsimhavaatikaakshetre dvaadasaabdaan vasan sudheeh |
tatra sthitvaaఽpi gamdharvapurametyaavasan mathe || ~2~5 ||

jeevayitvaa mrtaan dugdhvaa vamdhyaam cha mahisheem harih |
visvaroopam darsayitvaa yataye visvanaatakah || ~2~6 ||

bahveeramaanusheerleelaah krtvaa guptoఽpi tatra cha |
ya aaste bhagavaan dattah soఽsmaan rakshatu sarvadaa || ~2~7 ||

yaa saptavimsatislokaih krtaa nakshatramaalikaa |
tadbhaktebhyoఽrpitaa bhaktaabhinnasreedattatushtaye || ~2~8 ||

dvaadasyaamaasvine krishne sreepaadasyotsavo mahaan |
maaghe krishne pratipadi narasimhaprabhostathaa || ~2~9 ||

iti sreevaasudevaanamdasarasvateevirachitaa nakshatramaalikaa sampoornaa |