WhatsApp Icon
Hundi Icon

avadhoota geetaa

 

atha prathamoఽdhyaayah ||

eesvaraanugrahaadeva pumsaamadvaitavaasanaa |
mahadbhayaparitraanaadvipraanaamupajaayate || ~1 ||

yenedam pooritam sarvamaatmanaivaatmanaatmani |
niraakaaram katham vamde hyabhinnam shivamavyayam || ~2 ||

panchabhootaatmakam visvam mareechijalasannibham |
kasyaapyaho namaskuryaamahameko niramjanah || ~3 ||

aatmaiva kevalam sarvam bhedaabhedo na vidyate |
asti naasti katham brooyaam vismayah pratibhaati me || ~4 ||

vedaamtasaarasarvasvam j~naanam vij~naanameva cha |
ahamaatmaa niraakaarah sarvavyaapee svabhaavatah || ~5 ||

yo vai sarvaatmako devo nishkalo gaganopamah |
svabhaavanirmalah suddhah sa evaayam na samsayah || ~6 ||

ahamevaavyayoఽnamtah suddhavij~naanavigrahah |
sukham duhkham na jaanaami katham kasyaapi vartate || ~7 ||

na maanasam karma subhaasubham me
na kaayikam karma subhaasubham me |
na vaachikam karma subhaasubham me
j~naanaamrtam suddhamateemdriyoఽham || ~8 ||

mano vai gaganaakaaram mano vai sarvatomukham |
manoఽteetam manah sarvam na manah paramaarthatah || ~9 ||

ahamekamidam sarvam vyomaateetam niramtaram |
pasyaami kathamaatmaanam pratyaksham vaa tirohitam || ~1~0 ||

tvamevamekam hi katham na budhyase
samam hi sarveshu vimrshtamavyayam |
sadoditoఽsi tvamakhamditah prabho
divaa cha naktam cha katham hi manyase || ~1~1 ||

aatmaanam satatam viddhi sarvatraikam niramtaram |
aham dhyaataa param dhyeyamakhamdam khamdyate katham || ~1~2 ||

na jaato na mrtoఽsi tvam na te dehah kadaachana |
sarvam brahmeti vikhyaatam braveeti bahudhaa srutih || ~1~3 ||

sa baahyaabhyamtaroఽsi tvam shivah sarvatra sarvadaa |
itastatah katham bhraamtah pradhaavasi pisaachavat || ~1~4 ||

samyogascha viyogascha vartate na cha te na me |
na tvam naaham jagannedam sarvamaatmaiva kevalam || ~1~5 ||

sabdaadipanchakasyaasya naivaasi tvam na te punah |
tvameva paramam tattvamatah kim paritapyase || ~1~6 ||

janma mrtyurna te chittam bamdhamokshau subhaasubhau |
katham rodishi re vatsa naamaroopam na te na me || ~1~7 ||

aho chitta katham bhraamtah pradhaavasi pisaachavat |
abhinnam pasya chaatmaanam raagatyaagaatsukhee bhava || ~1~8 ||

tvameva tattvam hi vikaaravarjitam
nishkampamekam hi vimokshavigraham |
na te cha raago hyathavaa viraagah
katham hi samtapyasi kaamakaamatah || ~1~9 ||

vadamti srutayah sarvaah nirgunam suddhamavyayam |
asareeram samam tattvam tanmaam viddhi na samsayah || ~2~0 ||

saakaaramanrtam viddhi niraakaaram niramtaram |
etattattvopadesena na punarbhavasambhavah || ~2~1 ||

ekameva samam tattvam vadamti hi vipaschitah |
raagatyaagaatpunaschittamekaanekam na vidyate || ~2~2 ||

anaatmaroopam cha katham samaadhi-
-raatmasvaroopam cha katham samaadhih |
asteeti naasteeti katham samaadhi-
-rmokshasvaroopam yadi sarvamekam || ~2~3 ||

visuddhoఽsi samam tattvam videhastvamajoఽvyayah |
jaanaameeha na jaanaameetyaatmaanam manyase katham || ~2~4 ||

tattvamasyaadivaakyena svaatmaa hi pratipaaditah |
neti neti srutirbrooyaadanrtam paamchabhautikam || ~2~5 ||

aatmanyevaatmanaa sarvam tvayaa poornam niramtaram |
dhyaataa dhyaanam na te chittam nirlajjam dhyaayate katham || ~2~6 ||

shivam na jaanaami katham vadaami
shivam na jaanaami katham bhajaami |
aham shivaschetparamaarthatattvam
samasvaroopam gaganopamam cha || ~2~7 ||

naaham tattvam samam tattvam kalpanaahetuvarjitam |
graahyagraahakanirmuktam svasamvedyam katham bhavet || ~2~8 ||

anamtaroopam na hi vastu kimchi-
-ttattvasvaroopam na hi vastu kimchit |
aatmaikaroopam paramaarthatattvam
na himsako vaapi na chaapyahimsaa || ~2~9 ||

visuddhoఽsi samam tattvam videhamajamavyayam |
vibhramam kathamaatmaarthe vibhraamtoఽham katham punah || ~3~0 ||

ghate bhinne ghataakaasam suleenam bhedavarjitam |
sivena manasaa suddho na bhedah pratibhaati me || ~3~1 ||

na ghato na ghataakaaso na jeevo jeevavigrahah |
kevalam brahma samviddhi vedyavedakavarjitam || ~3~2 ||

sarvatra sarvadaa sarvamaatmaanam satatam dhruvam |
sarvam soonyamasoonyam cha tanmaam viddhi na samsayah || ~3~3 ||

vedaa na lokaa na suraa na yaj~naa
varnaasramo naiva kulam na jaatih |
na dhoomamaargo na cha deeptimaargo
brahmaikaroopam paramaarthatattvam || ~3~4 ||

vyaapyavyaapakanirmuktah tvamekah saphalam yadi |
pratyaksham chaaparoksham cha hyaatmaanam manyase katham || ~3~5 ||

advaitam kechidichchamti dvaitamichchamti chaapare |
samam tattvam na vimdamti dvaitaadvaitavivarjitam || ~3~6 ||

svetaadivarnarahitam sabdaadigunavarjitam |
kathayamti katham tattvam manovaachaamagocharam || ~3~7 ||

yadaaఽnrtamidam sarvam dehaadigaganopamam |
tadaa hi brahma samvetti na te dvaitaparamparaa || ~3~8 ||

parena sahajaatmaapi hyabhinnah pratibhaati me |
vyomaakaaram tathaivaikam dhyaataa dhyaanam katham bhavet || ~3~9 ||

yatkaromi yadasnaami yajjuhomi dadaami yat |
etatsarvam na me kimchidvisuddhoఽhamajoఽvyayah || ~4~0 ||

sarvam jagadviddhi niraakrteedam
sarvam jagadviddhi vikaaraheenam |
sarvam jagadviddhi visuddhadeham
sarvam jagadviddhi shivaikaroopam || ~4~1 ||

tattvam tvam na hi samdehah kim jaanaamyathavaa punah |
asamvedyam svasamvedyamaatmaanam manyase katham || ~4~2 ||

maayaaఽmaayaa katham taata chaayaaఽchaayaa na vidyate |
tattvamekamidam sarvam vyomaakaaram niramjanam || ~4~3 ||

aadimadhyaamtamuktoఽham na baddhoఽham kadaachana |
svabhaavanirmalah suddha iti me nischitaa matih || ~4~4 ||

mahadaadi jagatsarvam na kimchitpratibhaati me |
brahmaiva kevalam sarvam katham varnaasramasthitih || ~4~5 ||

jaanaami sarvathaa sarvamahameko niramtaram |
niraalambamasoonyam cha soonyam vyomaadipanchakam || ~4~6 ||

na shamdho na pumaanna stree na bodho naiva kalpanaa |
saanamdo vaa niraanamdamaatmaanam manyase katham || ~4~7 ||

shadamgayogaanna tu naiva suddham
manovinaasaanna tu naiva suddham |
guroopadesaanna tu naiva suddham
svayam cha tattvam svayameva buddham || ~4~8 ||

na hi panchaatmako deho videho vartate na hi |
aatmaiva kevalam sarvam tureeyam cha trayam katham || ~4~9 ||

na baddho naiva muktoఽham na chaaham brahmanah prthak |
na kartaa na cha bhoktaaఽham vyaapyavyaapakavarjitah || ~5~0 ||

yathaa jalam jale nyastam salilam bhedavarjitam |
prakrtim purusham tadvadabhinnam pratibhaati me || ~5~1 ||

yadi naama na muktoఽsi na baddhoఽsi kadaachana |
saakaaram cha niraakaaramaatmaanam manyase katham || ~5~2 ||

jaanaami te param roopam pratyaksham gaganopamam |
yathaa param hi roopam yanmareechijalasannibham || ~5~3 ||

na gururnopadesascha na chopaadhirna me kriyaa |
videham gaganam viddhi visuddhoఽham svabhaavatah || ~5~4 ||

visuddhoఽsyasareeroఽsi na te chittam paraatparam |
aham chaatmaa param tattvamiti vaktum na lajjase || ~5~5 ||

katham rodishi re chitta hyaatmaivaatmaatmanaa bhava |
piba vatsa kalaateetamadvaitam paramaamrtam || ~5~6 ||

naiva bodho na chaabodho na bodhaabodha eva cha |
yasyedrsah sadaa bodhah sa bodho naanyathaa bhavet || ~5~7 ||

j~naanam na tarko na samaadhiyogo
na desakaalau na guroopadesah |
svabhaavasamvittiraham cha tattva-
-maakaasakalpam sahajam dhruvam cha || ~5~8 ||

na jaatoఽham mrto vaapi na me karma subhaasubham |
visuddham nirgunam brahma bamdho muktih katham mama || ~5~9 ||

yadi sarvagato devah sthirah poorno niramtarah |
amtaram hi na pasyaami sa baahyaabhyamtarah katham || ~6~0 ||

sphuratyeva jagatkrtsnamakhamditaniramtaram |
aho maayaamahaamoho dvaitaadvaitavikalpanaa || ~6~1 ||

saakaaram cha niraakaaram neti neteeti sarvadaa |
bhedaabhedavinirmukto vartate kevalah shivah || ~6~2 ||

na te cha maataa cha pitaa cha bamdhu-
-rna te cha patnee na sutascha mitram |
na pakshapaato na vipakshapaatah
katham hi samtaptiriyam hi chitte || ~6~3 ||

divaa naktam na te chittam udayaastamayau na hi |
videhasya sareeratvam kalpayamti katham budhaah || ~6~4 ||

naavibhaktam vibhaktam cha na hi duhkhasukhaadi cha |
na hi sarvamasarvam cha viddhi chaatmaanamavyayam || ~6~5 ||

naaham kartaa na bhoktaa cha na me karma puraaఽdhunaa |
na me deho videho vaa nirmameti mameti kim || ~6~6 ||

na me raagaadiko dosho duhkham dehaadikam na me |
aatmaanam viddhi maamekam visaalam gaganopamam || ~6~7 ||

sakhe manah kim bahujalpitena
sakhe manah sarvamidam vitarkyam |
yatsaarabhootam kathitam mayaa te
tvameva tattvam gaganopamoఽsi || ~6~8 ||

yena kenaapi bhaavena yatra kutra mrtaa api |
yoginastatra leeyamte ghataakaasamivaambare || ~6~9 ||

teerthe chaamtyajagehe vaa nashtasmrtirapi tyajan |
samakaale tanum muktah kaivalyavyaapako bhavet || ~7~0 ||

dharmaarthakaamamokshaamscha dvipadaadicharaacharam |
manyamte yoginah sarvam mareechijalasannibham || ~7~1 ||

ateetaanaagatam karma vartamaanam tathaiva cha |
na karomi na bhumjaami iti me nischalaa matih || ~7~2 ||

soonyaagaare samarasapoota-
-stishthannekah sukhamavadhootah |
charati hi nagnastyaktvaa garvam
vimdati kevalamaatmani sarvam || ~7~3 ||

tritayatureeyam nahi nahi yatra
vimdati kevalamaatmani tatra |
dharmaadharmau nahi nahi yatra
baddho muktah kathamiha tatra || ~7~4 ||

vimdati vimdati nahi nahi mantram
chandolakshanam nahi nahi tamtram |
samarasamagno bhaavitapootah
pralapitametatparamavadhootah || ~7~5 ||

sarvasoonyamasoonyam cha satyaasatyam na vidyate |
svabhaavabhaavatah proktam saastrasamvittipoorvakam || ~7~6 ||

iti prathamoఽdhyaayah || ~1 ||

————-

atha dviteeyoఽdhyaayah ||

baalasya vaa vishayabhogaratasya vaapi
moorkhasya sevakajanasya grhasthitasya |
etadguroh kimapi naiva na chintaneeyam
ratnam katham tyajati koఽpyasuchau pravishtam || ~1 ||

naivaatra kaavyaguna eva tu chintaneeyo
graahyah param gunavataa khalu saara eva |
simdoorachitrarahitaa bhuvi roopasoonyaa
paaram na kim tarati nauriha gamtukaamaan || ~2 ||

prayatnena vinaa yena nischalena chalaachalam |
grastam svabhaavatah saamtam chaitanyam gaganopamam || ~3 ||

ayatnaachchaalayedyastu ekameva charaacharam |
sarvagam tatkatham bhinnamadvaitam vartate mama || ~4 ||

ahameva param yasmaat saaraat saarataram shivam |
gamaagamavinirmuktam nirvikalpam niraakulam || ~5 ||

sarvaavayavanirmuktam tathaaham tridasaarchitam |
sampoornatvaanna grhnaami vibhaagam tridasaadikam || ~6 ||

pramaadena na samdehah kim karishyaami vrttimaan |
utpadyamte vileeyamte budbudaascha yathaa jale || ~7 ||

mahadaadeeni bhootaani samaapyaivam sadaiva hi |
mrdudravyeshu teekshneshu gudeshu katukeshu cha || ~8 ||

katutvam chaiva saityatvam mrdutvam cha yathaa jale |
prakrtih purushastadvadabhinnam pratibhaati me || ~9 ||

sarvaakhyaarahitam yadyatsookshmaatsookshmataram param |
manobuddheemdriyaateetamakalamkam jagatpatim || ~1~0 ||

eedrsam sahajam yatra aham tatra katham bhavet |
tvameva hi katham tatra katham tatra charaacharam || ~1~1 ||

gaganopamam tu yatproktam tadeva gaganopamam |
chaitanyam doshaheenam cha sarvaj~nam poornameva cha || ~1~2 ||

prthivyaam charitam naiva maarutena cha vaahitam |
varinaa pihitam naiva tejomadhye vyavasthitam || ~1~3 ||

aakaasam tena samvyaaptam na tadvyaaptam cha kenachit |
sa baahyaabhyamtaram tishthatyavachchinnam niramtaram || ~1~4 ||

sookshmatvaattadadrsyatvaannirgunatvaachcha yogibhih |
aalambanaadi yatproktam kramaadaalambanam bhavet || ~1~5 ||

satataaఽbhyaasayuktastu niraalambo yadaa bhavet |
tallayaalleeyate naamtargunadoshavivarjitah || ~1~6 ||

vishavisvasya raudrasya mohamoorchaapradasya cha |
ekameva vinaasaaya hyamogham sahajaamrtam || ~1~7 ||

bhaavagamyam niraakaaram saakaaram drshtigocharam |
bhaavaabhaavavinirmuktamamtaraalam taduchyate || ~1~8 ||

baahyabhaavam bhavedvisvamamtah prakrtiruchyate |
amtaraadamtaram j~neyam naarikelaphalaambuvat || ~1~9 ||

bhraamtij~naanam sthitam baahyam samyagj~naanam cha madhyagam |
madhyaanmadhyataram j~neyam naarikelaphalaambuvat || ~2~0 ||

paurnamaasyaam yathaa chandra eka evaatinirmalah |
tena tatsadrsam pasyeddvidhaadrshtirviparyayah || ~2~1 ||

anenaiva prakaarena buddhibhedo na sarvagah |
daataa cha dheerataameti geeyate naamakotibhih || ~2~2 ||

gurupraj~naaprasaadena moorkho vaa yadi pamditah |
yastu sambudhyate tattvam virakto bhavasaagaraat || ~2~3 ||

raagadveshavinirmuktah sarvabhootahite ratah |
drdhabodhascha dheerascha sa gachchetparamam padam || ~2~4 ||

ghate bhinne ghataakaasa aakaase leeyate yathaa |
dehaabhaave tathaa yogee svaroope paramaatmani || ~2~5 ||

ukteyam karmayuktaanaam matiryaamteఽpi saa gatih |
na choktaa yogayuktaanaam matiryaamteఽpi saa gatih || ~2~6 ||

yaa gatih karmayuktaanaam saa cha vaagimdriyaadvadet |
yoginaam yaa gatih kvaapi hyakathyaa bhavatorjitaa || ~2~7 ||

evam j~naatvaa tvamum maargam yoginaam naiva kalpitam |
vikalpavarjanam teshaam svayam siddhih pravartate || ~2~8 ||

teerthe vaamtyajagehe vaa yatra kutra mrtoఽpi vaa |
na yogee pasyate garbham pare brahmani leeyate || ~2~9 ||

sahajamajamachintyam yastu pasyetsvaroopam
ghatati yadi yatheshtam lipyate naiva doshaih |
sakrdapi tadabhaavaatkarma kimchinnakuryaat
tadapi na cha vibaddhah samyamee vaa tapasvee || ~3~0 ||

niraamayam nishpratimam niraakrtim
niraasrayam nirvapusham niraasisham |
nirdvamdvanirmohamaluptasaktikam
tameesamaatmaanamupaiti saasvatam || ~3~1 ||

vedo na deekshaa na cha mumdanakriyaa
gururna sishyo na cha yamtrasampadah |
mudraadikam chaapi na yatra bhaasate
tameesamaatmaanamupaiti saasvatam || ~3~2 ||

na saambhavam saaktikamaanavam na vaa
pimdam cha roopam cha padaadikam na vaa |
aarambhanishpattighataadikam cha no
tameesamaatmaanamupaiti saasvatam || ~3~3 ||

yasya svaroopaatsacharaacharam jaga-
-dutpadyate tishthati leeyateఽpi vaa |
payovikaaraadiva phenabudbudaa-
-stameesamaatmaanamupaiti saasvatam || ~3~4 ||

naasaanirodho na cha drshtiraasanam
bodhoఽpyabodhoఽpi na yatra bhaasate |
naadeeprachaaroఽpi na yatra kimchi-
-ttameesamaatmaanamupaiti saasvatam || ~3~5 ||

naanaatvamekatvamubhatvamanyataa
anutvadeerghatvamahattvasoonyataa |
maanatvameyatvasamatvavarjitam
tameesamaatmaanamupaiti saasvatam || ~3~6 ||

susamyamee vaa yadi vaa na samyamee
susamgrahee vaa yadi vaa na samgrahee |
nishkarmako vaa yadi vaa sakarmaka-
-stameesamaatmaanamupaiti saasvatam || ~3~7 ||

mano na buddhirna sareeramimdriyam
tanmaatrabhootaani na bhootapanchakam |
ahamkrtischaapi viyatsvaroopakam
tameesamaatmaanamupaiti saasvatam || ~3~8 ||

vidhau nirodhe paramaatmataam gate
na yoginaschetasi bhedavarjite |
saucham na vaaఽsauchamalingabhaavanaa
sarvam vidheyam yadi vaa nishidhyate || ~3~9 ||

mano vacho yatra na saktameeritum
noonam katham tatra guroopadesataa |
imaam kathaamuktavato gurosta-
-dyuktasya tattvam hi samam prakaasate || ~4~0 ||

iti dviteeyoఽdhyaayah || ~2 ||

———-

atha trteeyoఽdhyaayah ||

gunavigunavibhaago vartate naiva kimchit
rativirativiheenam nirmalam nishprapancham |
gunavigunaviheenam vyaapakam visvaroopam
kathamahamiha vamde vyomaroopam shivam vai || ~1 ||

svetaadivarnarahito niyatam shivascha
kaaryam hi kaaranamidam hi param shivascha |
evam vikalparahitoఽhamalam shivascha
svaatmaanamaatmani sumitra katham namaami || ~2 ||

nirmoolamoolarahito hi sadoditoఽham
nirdhoomadhoomarahito hi sadoditoఽham |
nirdeepadeeparahito hi sadoditoఽham
j~naanaamrtam samarasam gaganopamoఽham || ~3 ||

nishkaamakaamamiha naama katham vadaami
nihsamgasamgamiha naama katham vadaami |
nihsaarasaararahitam cha katham vadaami
j~naanaamrtam samarasam gaganopamoఽham || ~4 ||

advaitaroopamakhilam hi katham vadaami
dvaitasvaroopamakhilam hi katham vadaami |
nityam tvanityamakhilam hi katham vadaami
j~naanaamrtam samarasam gaganopamoఽham || ~5 ||

sthoolam hi no nahi krsam na gataagatam hi
aadyamtamadhyarahitam na paraaparam hi |
satyam vadaami khalu vai paramaarthatattvam
j~naanaamrtam samarasam gaganopamoఽham || ~6 ||

samviddhi sarvakaranaani nabhonibhaani
samviddhi sarvavishayaamscha nabhonibhaamscha |
samviddhi chaikamamalam na hi bamdhamuktam
j~naanaamrtam samarasam gaganopamoఽham || ~7 ||

durbodhabodhagahano na bhavaami taata
durlakshyalakshyagahano na bhavaami taata |
aasannaroopagahano na bhavaami taata
j~naanaamrtam samarasam gaganopamoఽham || ~8 ||

nishkarmakarmadahano jvalano bhavaami
nirduhkhaduhkhadahano jvalano bhavaami |
nirdehadehadahano jvalano bhavaami
j~naanaamrtam samarasam gaganopamoఽham || ~9 ||

nishpaapapaapadahano hi hutaasanoఽham
nirdharmadharmadahano hi hutaasanoఽham |
nirbamdhabamdhadahano hi hutaasanoఽham
j~naanaamrtam samarasam gaganopamoఽham || ~1~0 ||

nirbhaavabhaavarahito na bhavaami vatsa
niryogayogarahito na bhavaami vatsa |
nischittachittarahito na bhavaami vatsa
j~naanaamrtam samarasam gaganopamoఽham || ~1~1 ||

nirmohamohapadaveeti na me vikalpo
nihsokasokapadaveeti na me vikalpah |
nirlobhalobhapadaveeti na me vikalpo
j~naanaamrtam samarasam gaganopamoఽham || ~1~2 ||

samsaarasamtatilataa na cha me kadaachit
samtoshasamtatisukho na cha me kadaachit |
aj~naanabamdhanamidam na cha me kadaachit
j~naanaamrtam samarasam gaganopamoఽham || ~1~3 ||

samsaarasamtatirajo na cha me vikaarah
samtaapasamtatitamo na cha me vikaarah |
sattvam svadharmajanakam na cha me vikaaro
j~naanaamrtam samarasam gaganopamoఽham || ~1~4 ||

samtaapaduhkhajanako na vidhih kadaachit
samtaapayogajanitam na manah kadaachit |
yasmaadahamkrtiriyam na cha me kadaachit
j~naanaamrtam samarasam gaganopamoఽham || ~1~5 ||

nishkampakampanidhanam na vikalpakalpam
svapnaprabodhanidhanam na hitaahitam hi |
nihsaarasaaranidhanam na charaacharam hi
j~naanaamrtam samarasam gaganopamoఽham || ~1~6 ||

no vedyavedakamidam na cha hetutarkyam
vaachaamagocharamidam na mano na buddhih |
evam katham hi bhavatah kathayaami tattvam
j~naanaamrtam samarasam gaganopamoఽham || ~1~7 ||

nirbhinnabhinnarahitam paramaarthatattvam
amtarbahirna hi katham paramaarthatattvam |
praaksambhavam na cha ratam nahi vastu kimchit
j~naanaamrtam samarasam gaganopamoఽham || ~1~8 ||

raagaadidosharahitam tvahameva tattvam
daivaadidosharahitam tvahameva tattvam |
samsaarasokarahitam tvahameva tattvam
j~naanaamrtam samarasam gaganopamoఽham || ~1~9 ||

sthaanatrayam yadi cha neti katham tureeyam
kaalatrayam yadi cha neti katham disascha |
saamtam padam hi paramam paramaarthatattvam
j~naanaamrtam samarasam gaganopamoఽham || ~2~0 ||

deergho laghuh punariteeha na me vibhaago
vistaarasamkatamiteeha na me vibhaagah |
konam hi vartulamiteeha na me vibhaago
j~naanaamrtam samarasam gaganopamoఽham || ~2~1 ||

maataapitaadi tanayaadi na me kadaachit
jaatam mrtam na cha mano na cha me kadaachit |
nirvyaakulam sthiramidam paramaarthatattvam
j~naanaamrtam samarasam gaganopamoఽham || ~2~2 ||

suddham visuddhamavichaaramanamtaroopam
nirlepalepamavichaaramanamtaroopam |
nishkhamdakhamdamavichaaramanamtaroopam
j~naanaamrtam samarasam gaganopamoఽham || ~2~3 ||

brahmaadayah suraganaah kathamatra samti
svargaadayo vasatayah kathamatra samti |
yadyekaroopamamalam paramaarthatattvam
j~naanaamrtam samarasam gaganopamoఽham || ~2~4 ||

nirneti neti vimalo hi katham vadaami
nihseshaseshavimalo hi katham vadaami |
nirlingalingavimalo hi katham vadaami
j~naanaamrtam samarasam gaganopamoఽham || ~2~5 ||

nishkarmakarmaparamam satatam karomi
nihsamgasamgarahitam paramam vinodam |
nirdehadeharahitam satatam vinodam
j~naanaamrtam samarasam gaganopamoఽham || ~2~6 ||

maayaaprapancharachanaa na cha me vikaarah
kautilyadambharachanaa na cha me vikaarah |
satyaanrteti rachanaa na cha me vikaaro
j~naanaamrtam samarasam gaganopamoఽham || ~2~7 ||

sandhyaadikaalarahitam na cha me viyogo
hyamtah prabodharahitam badhiro na mookah |
evam vikalparahitam na cha bhaavasuddham
j~naanaamrtam samarasam gaganopamoఽham || ~2~8 ||

nirnaathanaatharahitam hi niraakulam vai
nischittachittavigatam hi niraakulam vai |
samviddhi sarvavigatam hi niraakulam vai
j~naanaamrtam samarasam gaganopamoఽham || ~2~9 ||

kaamtaaramamdiramidam hi katham vadaami
samsiddhasamsayamidam hi katham vadaami |
evam niramtarasamam hi niraakulam vai
j~naanaamrtam samarasam gaganopamoఽham || ~3~0 ||

nirjeevajeevarahitam satatam vibhaati
nirbeejabeejarahitam satatam vibhaati |
nirvaanabamdharahitam satatam vibhaati
j~naanaamrtam samarasam gaganopamoఽham || ~3~1 ||

sambhootivarjitamidam satatam vibhaati
samsaaravarjitamidam satatam vibhaati |
samhaaravarjitamidam satatam vibhaati
j~naanaamrtam samarasam gaganopamoఽham || ~3~2 ||

ullekhamaatramapi te na cha naamaroopam
nirbhinnabhinnamapi te na hi vastu kimchit |
nirlajjamaanasa karoshi katham vishaadam
j~naanaamrtam samarasam gaganopamoఽham || ~3~3 ||

kim naama rodishi sakhe na jaraa na mrtyuh
kim naama rodishi sakhe na cha janma duhkham |
kim naama rodishi sakhe na cha te vikaaro
j~naanaamrtam samarasam gaganopamoఽham || ~3~4 ||

kim naama rodishi sakhe na cha te svaroopam
kim naama rodishi sakhe na cha te viroopam |
kim naama rodishi sakhe na cha te vayaamsi
j~naanaamrtam samarasam gaganopamoఽham || ~3~5 ||

kim naama rodishi sakhe na cha te vayaamsi
kim naama rodishi sakhe na cha te manaamsi |
kim naama rodishi sakhe na tavemdriyaani
j~naanaamrtam samarasam gaganopamoఽham || ~3~6 ||

kim naama rodishi sakhe na cha teఽsti kaamah
kim naama rodishi sakhe na cha te pralobhah |
kim naama rodishi sakhe na cha te vimoho
j~naanaamrtam samarasam gaganopamoఽham || ~3~7 ||

aisvaryamichchasi katham na cha te dhanaani
aisvaryamichchasi katham na cha te hi patnee |
aisvaryamichchasi katham na cha te mameti
j~naanaamrtam samarasam gaganopamoఽham || ~3~8 ||

lingaprapanchajanushee na cha te na me cha
nirlajjamaanasamidam cha vibhaati bhinnam |
nirbhedabhedarahitam na cha te na me cha
j~naanaamrtam samarasam gaganopamoఽham || ~3~9 ||

no vaaఽnumaatramapi te hi viraagaroopam
no vaaఽnumaatramapi te hi saraagaroopam |
no vaaఽnumaatramapi te hi sakaamaroopam
j~naanaamrtam samarasam gaganopamoఽham || ~4~0 ||

dhyaataa na te hi hrdaye na cha te samaadhi-
-rdhyaanam na te hi hrdaye na bahih pradesah |
dhyeyam na cheti hrdaye na hi vastu kaalo
j~naanaamrtam samarasam gaganopamoఽham || ~4~1 ||

yatsaarabhootamakhilam kathitam mayaa te
na tvam na me na mahato na gururna na sishyah |
svachchandaroopasahajam paramaarthatattvam
j~naanaamrtam samarasam gaganopamoఽham || ~4~2 ||

kathamiha paramaartham tattvamaanamdaroopam
kathamiha paramaartham naivamaanamdaroopam |
kathamiha paramaartham j~naanavij~naanaroopam
yadi paramahamekam vartate vyomaroopam || ~4~3 ||

dahanapavanaheenam viddhi vij~naanamekam
avanijalaviheenam viddhi vij~naanaroopam |
samagamanaviheenam viddhi vij~naanamekam
gaganamiva visaalam viddhi vij~naanamekam || ~4~4 ||

na soonyaroopam na visoonyaroopam
na suddharoopam na visuddharoopam |
roopam viroopam na bhavaami kimchit
svarooparoopam paramaarthatattvam || ~4~5 ||

mumcha mumcha hi samsaaram tyaagam mumcha hi sarvathaa |
tyaagaatyaagavisham suddhamamrtam sahajam dhruvam || ~4~6 ||

iti trteeyoఽdhyaayah || ~3 ||

—————

atha chaturthoఽdhyaayah ||

naavaahanam naiva visarjanam vaa
pushpaani patraani katham bhavamti |
dhyaanaani mantraani katham bhavamti
samaasamam chaiva shivaarchanam cha || ~1 ||

na kevalam bamdhavibamdhamukto
na kevalam suddhavisuddhamuktah |
na kevalam yogaviyogamuktah
sa vai vimukto gaganopamoఽham || ~2 ||

samjaayate sarvamidam hi tathyam
samjaayate sarvamidam vitathyam |
evam vikalpo mama naiva jaatah
svaroopanirvaanamanaamayoఽham || ~3 ||

na saamjanam chaiva niramjanam vaa
na chaamtaram vaapi niramtaram vaa |
amtarvibhinnam na hi me vibhaati
svaroopanirvaanamanaamayoఽham || ~4 ||

abodhabodho mama naiva jaato
bodhasvaroopam mama naiva jaatam |
nirbodhabodham cha katham vadaami
svaroopanirvaanamanaamayoఽham || ~5 ||

na dharmayukto na cha paapayukto
na bamdhayukto na cha mokshayuktah |
yuktam tvayuktam na cha me vibhaati
svaroopanirvaanamanaamayoఽham || ~6 ||

paraaparam vaa na cha me kadaachit
madhyasthabhaavo hi na chaarimitram |
hitaahitam chaapi katham vadaami
svaroopanirvaanamanaamayoఽham || ~7 ||

nopaasako naivamupaasyaroopam
na chopadeso na cha me kriyaa cha |
samvitsvaroopam cha katham vadaami
svaroopanirvaanamanaamayoఽham || ~8 ||

no vyaapakam vyaapyamihaasti kimchi-
-nna chaalayam vaapi niraalayam vaa |
asoonyasoonyam cha katham vadaami
svaroopanirvaanamanaamayoఽham || ~9 ||

na graahako graahyakameva kimchi-
-nna kaaranam vaa mama naiva kaaryam |
achintyachintyam cha katham vadaami
svaroopanirvaanamanaamayoఽham || ~1~0 ||

na bhedakam vaapi na chaiva bhedyam
na vedakam vaa mama naiva vedyam |
gataagatam taata katham vadaami
svaroopanirvaanamanaamayoఽham || ~1~1 ||

na chaasti deho na cha me videho
buddhirmano me na hi chemdriyaani |
raago viraagascha katham vadaami
svaroopanirvaanamanaamayoఽham || ~1~2 ||

ullekhamaatram na hi bhinnamuchchai-
-rullekhamaatram na tirohitam vai |
samaasamam mitra katham vadaami
svaroopanirvaanamanaamayoఽham || ~1~3 ||

jitemdriyoఽham tvajitemdriyo vaa
na samyamo me niyamo na jaatah |
jayaajayau mitra katham vadaami
svaroopanirvaanamanaamayoఽham || ~1~4 ||

amoortamoortirna cha me kadaachi-
-daadyamtamadhyam na cha me kadaachit |
balaabalam mitra katham vadaami
svaroopanirvaanamanaamayoఽham || ~1~5 ||

mrtaamrtam vaapi vishaavisham cha
samjaayate taata na me kadaachit |
asuddhasuddham cha katham vadaami
svaroopanirvaanamanaamayoఽham || ~1~6 ||

svapnah prabodho na cha yogamudraa
naktam divaa vaapi na me kadaachit |
aturyaturyam cha katham vadaami
svaroopanirvaanamanaamayoఽham || ~1~7 ||

samviddhi maam sarvavisarvamuktam
maayaa vimaayaa na cha me kadaachit |
sandhyaadikam karma katham vadaami
svaroopanirvaanamanaamayoఽham || ~1~8 ||

samviddhi maam sarvasamaadhiyuktam
samviddhi maam lakshyavilakshyamuktam |
yogam viyogam cha katham vadaami
svaroopanirvaanamanaamayoఽham || ~1~9 ||

moorkhoఽpi naaham na cha pamditoఽham
maunam vimaunam na cha me kadaachit |
tarkam vitarkam cha katham vadaami
svaroopanirvaanamanaamayoఽham || ~2~0 ||

pitaa cha maataa cha kulam na jaati-
-rjanmaadi mrtyurna cha me kadaachit |
sneham vimoham cha katham vadaami
svaroopanirvaanamanaamayoఽham || ~2~1 ||

astam gato naiva sadoditoఽham
tejo vitejo na cha me kadaachit |
sandhyaadikam karma katham vadaami
svaroopanirvaanamanaamayoఽham || ~2~2 ||

asamsayam viddhi niraakulam maam
asamsayam viddhi niramtaram maam |
asamsayam viddhi niramjanam maam
svaroopanirvaanamanaamayoఽham || ~2~3 ||

dhyaanaani sarvaani parityajamti
subhaasubham karma parityajamti |
tyaagaamrtam taata pibamti dheeraah
svaroopanirvaanamanaamayoఽham || ~2~4 ||

vimdati vimdati na hi na hi yatra
chandolakshanam na hi na hi tatra |
samarasamagno bhaavitapootah
pralapati tattvam paramavadhootah || ~2~5 ||

iti chaturthoఽdhyaayah || ~4 ||

———–

atha panchamodhyaayah ||

om iti gaditam gaganasamam tat
na paraaparasaaravichaara iti |
avilaasavilaasaniraakaranam
kathamaksharabimdusamuchcharanam || ~1 ||

iti tattvamasiprabhrtisrutibhih
pratipaaditamaatmani tattvamasi |
tvamupaadhivivarjitasarvasamam
kimu rodishi maanasi sarvasamam || ~2 ||

adha oordhvavivarjitasarvasamam
bahiramtaravarjitasarvasamam |
yadi chaikavivarjitasarvasamam
kimu rodishi maanasi sarvasamam || ~3 ||

na hi kalpitakalpavichaara iti
na hi kaaranakaaryavichaara iti |
padasandhivivarjitasarvasamam
kimu rodishi maanasi sarvasamam || ~4 ||

na hi bodhavibodhasamaadhiriti
na hi desavidesasamaadhiriti |
na hi kaalavikaalasamaadhiriti
kimu rodishi maanasi sarvasamam || ~5 ||

na hi kumbhanabho na hi kumbha iti
na hi jeevavapurna hi jeeva iti |
na hi kaaranakaaryavibhaaga iti
kimu rodishi maanasi sarvasamam || ~6 ||

iha sarvaniramtaramokshapadam
laghudeerghavichaaraviheena iti |
na hi vartulakonavibhaaga iti
kimu rodishi maanasi sarvasamam || ~7 ||

iha soonyavisoonyaviheena iti
iha suddhavisuddhaviheena iti |
iha sarvavisarvaviheena iti
kimu rodishi maanasi sarvasamam || ~8 ||

na hi bhinnavibhinnavichaara iti
bahiramtarasandhivichaara iti |
arimitravivarjitasarvasamam
kimu rodishi maanasi sarvasamam || ~9 ||

na hi sishyavisishyasvaroopa iti
na charaacharabhedavichaara iti |
iha sarvaniramtaramokshapadam
kimu rodishi maanasi sarvasamam || ~1~0 ||

nanu roopaviroopaviheena iti
nanu bhinnavibhinnaviheena iti |
nanu sargavisargaviheena iti
kimu rodishi maanasi sarvasamam || ~1~1 ||

na gunaagunapaasanibamdha iti
mrtajeevanakarma karomi katham |
iti suddhaniramjanasarvasamam
kimu rodishi maanasi sarvasamam || ~1~2 ||

iha bhaavavibhaavaviheena iti
iha kaamavikaamaviheena iti |
iha bodhatamam khalu mokshasamam
kimu rodishi maanasi sarvasamam || ~1~3 ||

iha tattvaniramtaratattvamiti
na hi sandhivisandhiviheena iti |
yadi sarvavivarjitasarvasamam
kimu rodishi maanasi sarvasamam || ~1~4 ||

aniketakutee parivaarasamam
iha samgavisamgaviheenaparam |
iha bodhavibodhaviheenaparam
kimu rodishi maanasi sarvasamam || ~1~5 ||

avikaaravikaaramasatyamiti
avilakshavilakshamasatyamiti |
yadi kevalamaatmani satyamiti
kimu rodishi maanasi sarvasamam || ~1~6 ||

iha sarvasamam khalu jeeva iti
iha sarvaniramtarajeeva iti |
iha kevalanischalajeeva iti
kimu rodishi maanasi sarvasamam || ~1~7 ||

avivekavivekamabodha iti
avikalpavikalpamabodha iti |
yadi chaikaniramtarabodha iti
kimu rodishi maanasi sarvasamam || ~1~8 ||

na hi mokshapadam na hi bamdhapadam
na hi punyapadam na hi paapapadam |
na hi poornapadam na hi riktapadam
kimu rodishi maanasi sarvasamam || ~1~9 ||

yadi varnavivarnaviheenasamam
yadi kaaranakaaryaviheenasamam |
yadi bhedavibhedaviheenasamam
kimu rodishi maanasi sarvasamam || ~2~0 ||

iha sarvaniramtarasarvachite
iha kevalanischalasarvachite |
dvipadaadivivarjitasarvachite
kimu rodishi maanasi sarvasamam || ~2~1 ||

atisarvaniramtarasarvagatam
atinirmalanischalasarvagatam |
dinaraatrivivarjitasarvagatam
kimu rodishi maanasi sarvasamam || ~2~2 ||

na hi bamdhavibamdhasamaagamanam
na hi yogaviyogasamaagamanam |
na hi tarkavitarkasamaagamanam
kimu rodishi maanasi sarvasamam || ~2~3 ||

iha kaalavikaalaniraakaranam
anumaatrakrsaanuniraakaranam |
na hi kevalasatyaniraakaranam
kimu rodishi maanasi sarvasamam || ~2~4 ||

iha dehavidehaviheena iti
nanu svapnasushuptiviheenaparam |
abhidhaanavidhaanaviheenaparam
kimu rodishi maanasi sarvasamam || ~2~5 ||

gaganopamasuddhavisaalasamam
atisarvavivarjitasarvasamam |
gatasaaravisaaravikaarasamam
kimu rodishi maanasi sarvasamam || ~2~6 ||

iha dharmavidharmaviraagataram
iha vastuvivastuviraagataram |
iha kaamavikaamaviraagataram
kimu rodishi maanasi sarvasamam || ~2~7 ||

sukhaduhkhavivarjitasarvasamam
iha sokavisokaviheenaparam |
gurusishyavivarjitatattvaparam
kimu rodishi maanasi sarvasamam || ~2~8 ||

na kilaamkurasaaravisaara iti
na chalaachalasaamyavisaamyamiti |
avichaaravichaaraviheenamiti
kimu rodishi maanasi sarvasamam || ~2~9 ||

iha saarasamuchchayasaaramiti
kathitam nijabhaavavibheda iti |
vishaye karanatvamasatyamiti
kimu rodishi maanasi sarvasamam || ~3~0 ||

bahudhaa srutayah pravadamti yato
viyadaadiridam mrgatoyasamam |
yadi chaikaniramtarasarvasamam
kimu rodishi maanasi sarvasamam || ~3~1 ||

vimdati vimdati na hi na hi yatra
chandolakshanam na hi na hi tatra |
samarasamagno bhaavitapootah
pralapati tattvam paramavadhootah || ~3~2 ||

iti panchamoఽdhyaayah || ~5 ||

———

atha shashthamoఽdhyaayah ||

bahudhaa srutayah pravadamti vayam
viyadaadiridam mrgatoyasamam |
yadi chaikaniramtarasarvashivam
upameyamathohyupamaa cha katham || ~1 ||

avibhaktivibhaktiviheenaparam
nanu kaaryavikaaryaviheenaparam |
yadi chaikaniramtarasarvashivam
yajanam cha katham tapanam cha katham || ~2 ||

mana eva niramtarasarvagatam
hyavisaalavisaalaviheenaparam |
mana eva niramtarasarvashivam
manasaapi katham vachasaa cha katham || ~3 ||

dinaraatrivibhedaniraakaranam
uditaanuditasya niraakaranam |
yadi chaikaniramtarasarvashivam
ravichandramasau jvalanascha katham || ~4 ||

gatakaamavikaamavibheda iti
gatacheshtavicheshtavibheda iti |
yadi chaikaniramtarasarvashivam
bahiramtarabhinnamatischa katham || ~5 ||

yadi saaravisaaraviheena iti
yadi soonyavisoonyaviheena iti |
yadi chaikaniramtarasarvashivam
prathamam cha katham charamam cha katham || ~6 ||

yadi bhedavibhedaniraakaranam
yadi vedakavedyaniraakaranam |
yadi chaikaniramtarasarvashivam
trteeyam cha katham tureeyam cha katham || ~7 ||

gaditaaviditam na hi satyamiti
viditaaviditam na hi satyamiti |
yadi chaikaniramtarasarvashivam
vishayemdriyabuddhimanaamsi katham || ~8 ||

gaganam pavano na hi satyamiti
dharanee dahano na hi satyamiti |
yadi chaikaniramtarasarvashivam
jaladascha katham salilam cha katham || ~9 ||

yadi kalpitalokaniraakaranam
yadi kalpitadevaniraakaranam |
yadi chaikaniramtarasarvashivam
gunadoshavichaaramatischa katham || ~1~0 ||

maranaamaranam hi niraakaranam
karanaakaranam hi niraakaranam |
yadi chaikaniramtarasarvashivam
gamanaagamanam hi katham vadati || ~1~1 ||

prakrtih purusho na hi bheda iti
na hi kaaranakaaryavibheda iti |
yadi chaikaniramtarasarvashivam
purushaapurusham cha katham vadati || ~1~2 ||

trteeyam na hi duhkhasamaagamanam
na gunaaddviteeyasya samaagamanam |
yadi chaikaniramtarasarvashivam
sthavirascha yuvaa cha sisuscha katham || ~1~3 ||

nanu aasramavarnaviheenaparam
nanu kaaranakartrviheenaparam |
yadi chaikaniramtarasarvashivam
avinashtavinashtamatischa katham || ~1~4 ||

grasitaagrasitam cha vitathyamiti
janitaajanitam cha vitathyamiti |
yadi chaikaniramtarasarvashivam
avinaasi vinaasi katham hi bhavet || ~1~5 ||

purushaapurushasya vinashtamiti
vanitaavanitasya vinashtamiti |
yadi chaikaniramtarasarvashivam
avinodavinodamatischa katham || ~1~6 ||

yadi mohavishaadaviheenaparo
yadi samsayasokaviheenaparah |
yadi chaikaniramtarasarvashivam
ahameti mameti katham cha punah || ~1~7 ||

nanu dharmavidharmavinaasa iti
nanu bamdhavibamdhavinaasa iti |
yadi chaikaniramtarasarvashivam
iha duhkhaviduhkhamatischa katham || ~1~8 ||

na hi yaaj~nikayaj~navibhaaga iti
na hutaasanavastuvibhaaga iti |
yadi chaikaniramtarasarvashivam
vada karmaphalaani bhavamti katham || ~1~9 ||

nanu sokavisokavimukta iti
nanu darpavidarpavimukta iti |
yadi chaikaniramtarasarvashivam
nanu raagaviraagamatischa katham || ~2~0 ||

na hi mohavimohavikaara iti
na hi lobhavilobhavikaara iti |
yadi chaikaniramtarasarvashivam
hyavivekavivekamatischa katham || ~2~1 ||

tvamaham na hi hamta kadaachidapi
kulajaativichaaramasatyamiti |
ahameva shivah paramaartha iti
abhivaadanamatra karomi katham || ~2~2 ||

gurusishyavichaaraviseerna iti
upadesavichaaraviseerna iti |
ahameva shivah paramaartha iti
abhivaadanamatra karomi katham || ~2~3 ||

na hi kalpitadehavibhaaga iti
na hi kalpitalokavibhaaga iti |
ahameva shivah paramaartha iti
abhivaadanamatra karomi katham || ~2~4 ||

sarajo virajo na kadaachidapi
nanu nirmalanischalasuddha iti |
ahameva shivah paramaartha iti
abhivaadanamatra karomi katham || ~2~5 ||

na hi dehavidehavikalpa iti
anrtam charitam na hi satyamiti |
ahameva shivah paramaartha iti
abhivaadanamatra karomi katham || ~2~6 ||

vimdati vimdati na hi na hi yatra
chandolakshanam na hi na hi tatra |
samarasamagno bhaavitapootah
pralapati tattvam paramavadhootah || ~2~7 ||

iti shashthoఽdhyaayah || ~6 ||

———-

atha saptamoఽdhyaayah ||

rathyaakarpatavirachitakamthah
punyaapunyavivarjitapamthah |
soonyaagaare tishthati nagnah
suddhaniramjanasamarasamagnah || ~1 ||

lakshyaalakshyavivarjitalakshyo
yuktaayuktavivarjitadakshah |
kevalatattvaniramjanapooto
vaadavivaadah kathamavadhootah || ~2 ||

aasaapaasavibamdhanamuktaah
sauchaachaaravivarjitayuktaah |
evam sarvavivarjitasaamtaa-
-stattvam suddhaniramjanavamtah || ~3 ||

kathamiha dehavidehavichaarah
kathamiha raagaviraagavichaarah |
nirmalanischalagaganaakaaram
svayamiha tattvam sahajaakaaram || ~4 ||

kathamiha tattvam vimdati yatra
roopamaroopam kathamiha tatra |
gaganaakaarah paramo yatra
vishayeekaranam kathamiha tatra || ~5 ||

gaganaakaaraniramtarahamsa-
-stattvavisuddhaniramjanahamsah |
evam kathamiha bhinnavibhinnam
bamdhavibamdhavikaaravibhinnam || ~6 ||

kevalatattvaniramtarasarvam
yogaviyogau kathamiha garvam |
evam paramaniramtarasarvam
evam kathamiha saaravisaaram || ~7 ||

kevalatattvaniramjanasarvam
gaganaakaaraniramtarasuddham |
evam kathamiha samgavisamgam
satyam kathamiha ramgaviramgam || ~8 ||

yogaviyogai rahito yogee
bhogavibhogai rahito bhogee |
evam charati hi mamdam mamdam
manasaa kalpitasahajaanamdam || ~9 ||

bodhavibodhaih satatam yukto
dvaitaadvaitaih kathamiha muktah |
sahajo virajah kathamiha yogee
suddhaniramjanasamarasabhogee || ~1~0 ||

bhagnaabhagnavivarjitabhagno
lagnaalagnavivarjitalagnah |
evam kathamiha saaravisaarah
samarasatattvam gaganaakaarah || ~1~1 ||

satatam sarvavivarjitayuktah
sarvam tattvavivarjitamuktah |
evam kathamiha jeevitamaranam
dhyaanaadhyaanaih kathamiha karanam || ~1~2 ||

imdrajaalamidam sarvam yathaa marumareechikaa |
akhamditamanaakaaro vartate kevalah shivah || ~1~3 ||

dharmaadau mokshaparyamtam nireehaah sarvathaa vayam |
katham raagaviraagaischa kalpayamti vipaschitah || ~1~4 ||

vimdati vimdati na hi na hi yatra
chandolakshanam na hi na hi tatra |
samarasamagno bhaavitapootah
pralapati tattvam paramavadhootah || ~1~5 ||

iti saptamoఽdhyaayah || ~7 ||

————-

atha ashtamoఽdhyaayah ||

tvadyaatrayaa vyaapakataa hataa te
dhyaanena chetahparataa hataa te |
stutyaa mayaa vaakparataa hataa te
kshamasva nityam trividhaaparaadhaan || ~1 ||

kaamairahatadheerdaamto mrduh suchirakimchanah |
aneeho mitabhuk saamtah sthiro machcharano munih || ~2 ||

apramatto gabheeraatmaa dhrtimaan jitashadgunah |
amaanee maanadah kalpo maitrah kaarunikah kavih || ~3 ||

krpaalurakrtadrohastitikshuh sarvadehinaam |
satyasaaroఽnavadyaatmaa samah sarvopakaarakah || ~4 ||

avadhootalakshanam varnairj~naatavyam bhagavattamaih |
vedavarnaarthatattvaj~nairvedavedaamtavaadibhih || ~5 ||

aasaapaasavinirmukta aadimadhyaamtanirmalah |
aanamde vartate nityamakaaram tasya lakshanam || ~6 ||

vaasanaa varjitaa yena vaktavyam cha niraamayam |
vartamaaneshu varteta vakaaram tasya lakshanam || ~7 ||

dhoolidhoosaragaatraani dhootachitto niraamayah |
dhaaranaadhyaananirmukto dhookaarastasya lakshanam || ~8 ||

tattvachintaa dhrtaa yena chintaacheshtaavivarjitah |
tamoఽhamkaaranirmuktastakaarastasya lakshanam || ~9 ||

dattaatreyaavadhootena nirmitaanamdaroopinaa |
ye pathamti cha srnvamti teshaam naiva punarbhavah || ~1~0 ||

iti ashtamoఽdhyaayah || ~8 ||

iti avadhootageetaa samaaptaa ||