WhatsApp Icon
Hundi Icon

sankatahara chaturthee poojaa vidhaanam

 

poorvaamgam pasyatu |


aachamya | praanaanaayamya | desakaalau samkeertya |


samkalpam –

mama upaatta ………. sametasya, mama sarvasamkatanivrttidvaaraa sakalakaaryasiddhyartham ___ maase krishnachaturthyaam subhatithau sreeganesha devataa preetyartham yathaa sakti sankataharachaturthee pujaam karishye |


tadamga kalasa poojaam cha karishye | sree mahaaganapati poojaam cha karishye |


|| sankataharachaturthee poojaa praarambhah ||


dhyaanam –

ekaamtam mahaakaayam taptakaamchanasannibham |

lambodaram visaalaaksham vamdeఽham gananaayakam ||

aakhuprshthasamaaseenam chaamarairveejitam ganaih |

seshayaj~nopaveetam cha chintayaami gajaananam ||

om sreevinaayakaaya namah dhyaayaami |


aavaahanam –

aagachcha deva devesa samkatam me nivaaraya |

yaavatpoojaa samaapyeta taavattvam sannidhau bhava ||

om gajaasyaaya namah aavaahayaami |


aasanam –

ganaadheesa namasteఽstu sarvasiddhipradaayaka |

aasanam grhyataam deva samkatam me nivaaraya ||

om vighnaraajaaya namah aasanam samarpayaami |


paadyam –

umaaputra namasteఽstu namaste modakapriya |

paadyam grhaana devesa samkatam me nivaaraya ||

om lambodaraaya namah paadyam samarpayaami |


arghyam –

lambodara namasteఽstu ratnayuktam phalaanvitam |

arghyam grhaana devesa samkatam me nivaaraya ||

om sankarasoonave namah arghyam samarpayaami |


aachamaneeyam –

gamgaadisarvateerthebhyah aahrtam jalamuttamam |

grhaanaachamaneeyaartham samkatam me nivaaraya ||

om umaasutaaya namah aachamaneeyam samarpayaami |


panchaamrta snaanam –

payodadhighrtam chaiva sarkaraamadhusamyutam |

panchaamrtam grhaanedam samkatam me nivaaraya ||

om vakratundaaya namah panchaamrtasnaanam samarpayaami |


suddhodaka snaanam –

kaverajaasimdhugamgaa krishnaagododbhavairjalaih |

snaapitoఽsi mayaa bhaktyaa samkatam me nivaaraya ||

om umaaputraaya namah suddhodakasnaanam samarpayaami |


vastram –

ibhavaktra namastubhyam grhaana paramesvara |

vastrayugmam ganaadhyaksha samkatam me nivaaraya ||

om soorpakarnaaya namah vastraani samarpayaami |


upaveetam –

vinaayaka namastubhyam namah parasudhaarine |

upaveetam grhaanedam samkatam me nivaaraya ||

om kubjaaya namah yaj~nopaveetam samarpayaami |


gamdham –

eesaputra namastubhyam namo mooshikavaahana |

chandanam grhyataam deva samkatam me nivaaraya ||

om ganesvaraaya namah gamdhaan dhaarayaami |


akshataan –

ghrtakumkuma samyuktaah tamdulaah sumanoharaah |

akshataaste namastubhyam samkatam me nivaaraya ||

om vighnaraajaaya namah akshataan samarpayaami |


pushpam –

champakam mallikaam doorvaah pushpajaateeranekasah |

grhaana tvam ganaadhyaksha samkatam me nivaaraya ||

om vighnavinaasine namah pushpaih poojayaami |


pushpa poojaa –

om sumukhaaya namah | om ekaamtaaya namah |

om kapilaaya namah | om gajakarnakaaya namah |

om lambodaraaya namah | om vikataaya namah |

om vighnaraajaaya namah | om vinaayakaaya namah |

om dhoomaketave namah | om ganaadhyakshaaya namah |

om phaalachandraaya namah | om gajaananaaya namah |

om vakratundaaya namah | om soorpakarnaaya namah |

om herambaaya namah | om skandapoorvajaaya namah |


ekavimsati doorvaayugma poojaa –

ganaadhipaaya namah doorvaayugmam samarpayaami |

umaaputraaya namah doorvaayugmam samarpayaami |

aghanaasanaaya namah doorvaayugmam samarpayaami |

ekaamtaaya namah doorvaayugmam samarpayaami |

ibhavaktraaya namah doorvaayugmam samarpayaami |

mooshikavaahanaaya namah doorvaayugmam samarpayaami |

vinaayakaaya namah doorvaayugmam samarpayaami |

eesaputraaya namah doorvaayugmam samarpayaami |

sarvasiddhipradaaya namah doorvaayugmam samarpayaami |

lambodaraaya namah doorvaayugmam samarpayaami |

vakratundaaya namah doorvaayugmam samarpayaami |

modakapriyaaya namah doorvaayugmam samarpayaami |

vighnavidhvamsakartre namah doorvaayugmam samarpayaami |

visvavamdyaaya namah doorvaayugmam samarpayaami |

amaresaaya namah doorvaayugmam samarpayaami |

gajakarnakaaya namah doorvaayugmam samarpayaami |

naagayaj~nopaveetine namah doorvaayugmam samarpayaami |

phaalachandraaya namah doorvaayugmam samarpayaami |

parasudhaarine namah doorvaayugmam samarpayaami |

vighnaadhipaaya namah doorvaayugmam samarpayaami |

vidyaapradaaya namah doorvaayugmam samarpayaami |


ashtottarasatanaamaavalih –


Shri Ganesha ashtottarasatanaamaavalih pasyatu |


samkatanaasana ganesha stotram pasyatu |


dhoopam –

lambodara mahaakaaya dhoomraketo suvaasitam |

dhoopam grhaana devesa samkatam me nivaaraya ||

om vikataaya namah dhoopam aaghraapayaami |


deepam –

vighnaandhakaara samhaara kaaraka tridasaadhipa |

deepam grhaana devesa samkatam me nivaaraya ||

om vaamanaaya namah deepam darsayaami |


naivedyam –

modakaapoopaladduka paayasam sarkaraanvitam |

pakvaannam saghrtam deva naivedyam pratigrhyataam ||

om sarvadevaaya namah amrtopahaaram samarpayaami |


phalam –

naarikela phalam draakshaa rasaalam daadimam subham |

phalam grhaana devesa samkatam me nivaaraya ||

om sarvaartinaasine namah phalam samarpayaami |


taamboolam –

kramukailaalavamgaani naagavalleedalaani cha |

taamboolam grhyataam deva samkatam me nivaaraya ||

om vighnahartre namah taamboolam samarpayaami |


neeraajanam –

karpooraanalasamyuktam aseshaaghaughanaasanam |

neeraajanam grhaanesa samkataanmaam vimochaya ||

om sreevinaayakaaya namah karpooraneeraajanam samarpayaami |


pushpaamjalih –

champakaasokavakula paarijaata bhavaih sumaih |

pushpaamjalim grhaanemam samkataanmaam vimochaya ||

om devottamaaya namah suvarnapushpam samarpayaami |


namaskaaram –

tvameva visvam srjaseebhavaktra

tvameva visvam paripaasi deva |

tvameva visvam haraseఽkhilesa

tvameva visvaatmaka aavibhaasi ||

namaami devam gananaathameesam

vighnesvaram vighnavinaasadaksham |

bhaktaartiham bhaktavimokshadaksham

vidyaapradam vedanidaanamaadyam ||

ye tvaamasampoojya ganesha noonam

vaamchamti moodhaah vihitaarthasiddhim |

ta eva nashtaa niyatam hi loke

j~naato mayaa te sakalah prabhaavah ||

om dhoomraaya namah praarthanaa namaskaaraan samarpayaami |


arghyam –

titheenaamuttame devi ganeshapriyavallabhe |

samkatam hara me devi grhaanaarghyam namoఽstu te ||

chaturtheetithidevataayai namah idamarghyam | (~7 saarlu)


lambodara namastubhyam satatam modakapriya |

samkatam hara me deva grhaanaarghyam namoఽstu te ||

sankatahara vighnesaaya namah idamarghyam | (~7 saarlu)


ksheerodaarnava sambhoota atrigotrasamudbhava |

grhaanaarghyam mayaa dattam rohineesahitah sasin ||

chandraaya namah idamarghyam | (~7 saarlu)


kshamaapraarthana –

yasya smrtyaa cha naamoktyaa tapah poojaa kriyaadishu |

nyoonam sampoornataam yaati sadyo vamde gajaananam ||

mantraheenam kriyaaheenam bhaktiheenam ganaadhipa |

yatpoojitam mayaa deva paripoornam tadastu te ||


samarpanam –

anayaa dhyaana aavaahanaadi shodasopachaara poojayaa bhagavaan sarvaatmikah Shri Ganeshah supreeto suprasanno varado bhavamtu | idam sankataharachaturthee poojaa ganeshaarpanamastu |


teerthaprasaada sveekarana –

akaalamrtyuharanam sarvavyaadhinivaaranam |

samastapaapakshayakaram sree mahaaganaadhipati paadodakam paavanam subham ||

sree mahaaganapati prasaadam sirasaa grhnaami ||


udvaasanam –

gachcha sattvamumaaputra mamaanugrahakaaranaat |

poojitoఽsi mayaa bhaktyaa gachcha svasthaanakam prabho ||

ganapataye namah yathaasthaanam udvaasayaami |

sobhanaarthe kshemaaya punaraagamanaaya cha |


om saamtih saamtih saamtih |