WhatsApp Icon
Hundi Icon

Shri ganapati pooja (pasupu ganapati pooja)

 

praanapratishtha –

om asuneete punarasmaasu chakshu:

puna: praanamiha no” dhehi bhoga”m |

jyokpasyema suryamuchchara”nta

manumate mrdayaa” nah svasti ||

amrtao vai praanaa amrtamaapa:

praanaaneva yathaasthaanamupahvayate ||

sree mahaaganapataye namah |

sthiro bhava varado bhava |

sumukho bhava suprasanno bhava |

sthiraasanam kuru |


dhyaanam –

haridraabham chaturbaahum

haridraavadanam prabhum |

paasaamkusadharam devam

modakam damtameva cha |

bhaktaaఽbhayapradaataaram

vamde vighnavinaasanam |

om haridraa ganapataye namah |


agajaanana padmaarkam gajaananamaharnisam

anekaam tam bhaktaanaam ekaamtamupaasmahe ||


om ganaanaa”o tvaa ganapatim havaamahe

kavim kaveenaamupamasravastamam |

jyeshtharaajao brahmanaam brahmanaspata

aa na: srnvannootibhisseeda saadanam ||


om mahaaganapataye namah |

dhyaayaami | dhyaanam samarpayaami | ~1 ||


om mahaaganapataye namah |

aavaahayaami | aavaahanam samarpayaami | ~2 ||


om mahaaganapataye namah |

navaratnakhachita divya hema simhaasanam samarpayaami | ~3 ||


om mahaaganapataye namah |

paadayoh paadyam samarpayaami | ~4 ||


om mahaaganapataye namah |

hastayoh arghyam samarpayaami | ~5 ||


om mahaaganapataye namah |

mukhe aachamaneeyam samarpayaami | ~6 ||


snaanam –

aapo hishthaa mayobhuvastaa na oorje dadhaatana |

maheranaaya chakshase |

yo va: shivatamo rasastasya bhaajayate ha na: |

usateeriva maatarah |

tasmaa ara~mgamaamavo yasya kshayaaya jinvatha |

aapo janayathaa cha nah |

om mahaaganapataye namah |

suddhodaka snaanam samarpayaami | ~7 ||

snaanaanamtaram aachamaneeyam samarpayaami |


vastram –

abhi vastraa suvasanaanyarshaabhi dhenooh sudughaah pooyamaanah |

abhi chandraa bhartave no hiranyaabhyasvaanrathino deva soma ||

om mahaaganapataye namah |

vastram samarpayaami | ~8 ||


yaj~nopaveetam –

om yaj~nopaveetam paramao pavitram

prajaapateryatsahajao purastaa”t |

aayushyamagryao prati muocha subhram

yaj~nopaveetam balamastu teja: ||

om mahaaganapataye namah |

yaj~nopaveetam samarpayaami | ~9 ||


gamdham –

gaodhadvaaraam duraadharshaao nityapushtaam kareeshinee”m |

eesvareegm sarvabhootaanaao taamihopahvaye sriyam ||

om mahaaganapataye namah |

divya sree gamdham samarpayaami | ~1~0 ||


pushpaih poojayaami |

om sumukhaaya namah | om ekaamtaaya namah |

om kapilaayanamah | om gajakarnikaaya namah |

om lambodaraayanamah | om vikataaya namah |

om vighnaraajaaya namah | om ganaadhipaayanamah |

om dhoomaketave namah | om ganaadhyakshaaya namah |

om phaalachandraaya namah | om gajaananaaya namah |

om vakratundaaya namah | om soorpakarnaaya namah |

om herambaaya namah | om skandapoorvajaaya namah |

om sarvasiddhipradaaya namah |

om mahaaganapataye namah |

naanaavidha parimala patra pushpaani samarpayaami | ~1~1 ||


dhoopam –

vanaspatyudbhavirdivyaih naanaa gamdhaih susamyutah |

aaghreyah sarvadevaanaam dhoopoఽyam pratigrhyataam ||

om mahaaganapataye namah |

dhoopam aaghraapayaami | ~1~2 ||


deepam –

saajyam trivarti samyuktam vahninaa yojitam priyam |

grhaana mangalam deepam trailokya timiraapaha ||

bhaktyaa deepam prayachchaami devaaya paramaatmane |

traahimaam narakaadghoraat divya jyotirnamoఽstu te ||

om mahaaganapataye namah |

pratyaksha deepam samarpayaami | ~1~3 ||


dhoopa deepaanamtaram aachamaneeyam samarpayaami |


naivedyam –

om bhoorbhuvassuva: | tatsaviturvare”nyam |

bhargo devasya dheemahi |

dhiyo yona: prachodayaa”t ||

satyam tvaa rtena parishimchaami |

amrtamastu | amrtopastaranamasi |

sree mahaaganapataye namah ______ samarpayaami |

om praanaaya svaahaa” | om apaanaaya svaahaa” |

om vyaanaaya svaahaa” | om udaanaaya svaahaa” |

om samaanaaya svaahaa” |

madhye madhye paaneeyam samarpayaami |

amrtaapi dhaanamasi | uttaraaposanam samarpayaami |

hastau prakshaalayaami | paadau prakshaalayaami |

suddhaachamaneeyam samarpayaami |

om mahaaganapataye namah |

naivedyam samarpayaami | ~1~4 ||


taamboolam –

poogeephalascha karpooraih naagavalleedalairyutam |

muktaachoornasamyuktam taamboolam pratigrhyataam ||

om mahaaganapataye namah |

taamboolam samarpayaami | ~1~5 ||


neeraajanam –

vedaahametam purusham mahaantam” |

aadityavarnam tamasastu paare |

sarvaani roopaani vichitya dheera: |

naamaani krtvaaఽbhivadan, yadaaste” |

om mahaaganapataye namah |

neeraajanam samarpayaami | ~1~6 ||


mantrapushpam –

sumukhaschaikadamtascha kapilo gajakarnakah

lambodarascha vikato vighnaraajo ganaadhipah ||

dhoomaketurganaadhyakshah phaalachandro gajaananah

vakratundassoorpakarno herambasskandapoorvajah ||

shodasaitaani naamaani yah pathechchrnuyaadapi

vidyaarambhe vivaahe cha pravese nirgame tathaa

samgraame sarvakaaryeshu vighnastasya na jaayate ||

om mahaaganapataye namah |

suvarna mantrapushpam samarpayaami |


pradakshinam –

yaanikaani cha paapaani janmaamtarakrtaani cha |

taani taani pranasyamti pradakshina pade pade ||

paapoఽham paapakarmaaఽham paapaatmaa paapasambhavah |

traahi maam krpayaa deva saranaagatavatsala ||

anyadhaa saranam naasti tvameva saranam mama |

tasmaatkaarunya bhaavena raksha raksha ganaadhipa ||

om mahaaganapataye namah |

pradakshinaa namaskaaraan samarpayaami |


om mahaaganapataye namah |

chatra chaamaraadi samasta raajopachaaraan samarpayaami ||


kshamaapraarthana –

yasya smrtyaa cha naamoktyaa tapah poojaa kriyaadishu |

nyoonam sampoornataam yaati sadyo vamde gajaananam ||

mantraheenam kriyaaheenam bhaktiheenam ganaadhipa |

yatpoojitam mayaadeva paripoornam tadastu te ||


om vakratunda mahaakaaya surya koti samaprabha |

nirvighnam kuru me deva sarva kaaryeshu sarvadaa ||


anayaa dhyaana aavaahanaadi shodasopachaara poojayaa bhagavaan sarvaatmikah sree mahaaganapati supreeto suprasanno varado bhavamtu ||


uttare subhakarmanyavighnamastu iti bhavamto bruvamtu |

uttare subhakarmani avighnamastu ||


teertham –

akaalamrtyuharanam sarvavyaadhinivaaranam |

samastapaapakshayakaram sree mahaaganapati paadodakam paavanam subham ||

sree mahaaganapati prasaadam sirasaa grhnaami ||


udvaasanam –

om yaj~nena yaj~namayajanta devaah |

taani dharmaani prathamaanyaasan |

te ha naakao mahimaana: sachante |

yatra poorve saadhyaah santi devaah ||

om sree mahaaganapati namah yathaasthaanam udvaasayaami ||

sobhanaarthe kshemaaya punaraagamanaaya cha |


om saamtih saamtih saamtih |


( sree siddhi vinaayaka vratakalpam
choo.
>> )