WhatsApp Icon
Hundi Icon

herambopanishat

 

om saha naavavatu | saha nau bhunaktu | saha veeryam karavaavahai |

tejasvinaavadheetamastu maa vidvishaavahai | om saantih saantih saantih ||


athaato herambopanishadam vyaakhyaasyaamah | gauree saa sarvama~mgalaa sarvaj~nam parisametyovaacha |


adheehi bhagavannaatmavidyaam prasastaam yayaa janturmuchyate maayayaa cha |

yato duhkhaadvimukto yaati lokam param subhram kevalam saattvikam cha || ~1 ||


taam vai sa hovaacha mahaanukampaasindhurbandhubhuvanasya goptaa |

sraddhasvaitadgauree sarvaatmanaa tvam maa te bhooyah samsayoఽsmin kadaachit || ~2 ||


herambatattve paramaatmasaare no vai yogaannaiva tapobalena |

naivaayudhaprabhaavato mahesi dagdham puraa tripuram daivayogaat || ~3 ||


tasyaapi herambaguroh prasaadaadyathaa viri~nchirgarudo mukundah |

devasya yasyaiva balena bhooyah svam svam hitam praapya sukhena sarvam || ~4 ||


modante sve sve pade punyalabdhe savairdevaih poojaneeyo ganeshah |

prabhuh prabhoonaamapi vighnaraajah sindooravarnah purushah puraanah || ~5 ||


lakshmeesahaayoఽdvayaku~njaraakrtischaturbhujaschandrakalaakalaapah |

maayaasareero madhurasvabhaavastasya dhyaanaat poojanaattatsvabhaavaah || ~6 ||


samsaarapaaram munayoఽpi yaanti sa vaa brahmaa sa prajeso harih sah |

indrah sa chandrah paramah paraatmaa sa eva sarvo bhuvanasya saakshee || ~7 ||


sa sarvalokasya subhaasubhasya tam vai j~naatvaa mrtyumatyeti jantuh |

naanyah panthaa duhkhavimuktihetuh sarveshu bhooteshu ganeshamekam || ~8 ||


vij~naaya tam mrtyumukhaat pramuchyate sa evamaasthaaya sareeramekam |

maayaamayam mohayateeva sarvam sa pratyaham kurute karmakaale || ~9 ||


sa eva karmaani karoti devo hyeko ganeso bahudhaa nivishtah |

sa poojitah san sumukhoఽbhibhootvaa danteemukhoఽbheeshtamanantasaktih || ~1~0 ||


sa vai balam balinaamagraganyah punyah saranyah sakalasya jantoh |

tamekaantam gajavaktrameesam vij~naaya duhkhaantamupaiti sadyah || ~1~1 ||


lambodaroఽham purushottamoఽham vighnaantakoఽham vijayaatmakoఽham |

naagaananoఽham namataam susiddhah skandaagraganyo nikhiloఽhamasmi || ~1~2 ||


na meఽntaraayo na cha karmalopo na punyapaape mama tanmayasya |

evam viditvaa gananaathatattvam nirantaraayam nijabodhabeejam || ~1~3 ||


kshema~mkaram santatasaukhyahetum prayaanti suddham gananaathatattvam |

vidyaamimaam praapya gauree mahesaadabheeshtasiddhim samavaapa sadyah |

poojyaa paraa saa cha jajaapa mantram sambhum patim praapya mudam hyavaapa || ~1~4 ||


ya imaam herambopanishadamadheete sa sarvaan kaamaan labhate | sa sarvapaapairmukto bhavati | sa sarvairvedairj~naato bhavati | sa sarvairdevaih poojito bhavati | sa sarvavedapaaraayanaphalam labhate | sa ganeshasaayujyamavaapnoti ya evam veda | ityupanishat |


om saha naavavatu | saha nau bhunaktu | saha veeryam karavaavahai |

tejasvinaavadheetamastu maa vidvishaavahai | om saantih saantih saantih ||