WhatsApp Icon
Hundi Icon

ganesha taapinyupanishat

 

|| atha ganeshapoorvataapinyupanishat ||


ganesham pramathaadheesam nirgunam sagunam vibhum |

yogino yatid yaanti tam gaureenandanam bhaje ||


om namo varadaaya vighnahartre || athaato brahmopanishadam vyaakhyaasyaamah | brahmaa devaanaam savituh kaveenaamrshirvipraanaam mahisho mrgaanaam | dhaataa vasoonaam surabhih srjaanaam namo brahmaneఽtharvaputraaya meedhushe || dhaataa devaanaam prathamam hi cheto mano vanaaneeva manasaaఽkalpayadyah | namo brahmane brahmaputraaya tubhyam jyeshthaayaatharvaputraaya dhanvine || ~1 ||


om prajaapatih prajaa asrjata | taah srshtaa abruvan kathamannaadyaa abhavanniti | sa tredhaa vyabhajadbhoorbhuvahsvariti | sa tapoఽtapyata | sa brahmaa sa vishnuh sa shivah sa prajaapatih sendrah soఽgnih samabhavat | sa tooshneem manasaa dhyaayan kathamimeఽnnaadyaah syuriti | soఽpasyadaatmanaaఽఽtmaanam gajaroopadharam devam sashivarnam chaturbhujam yato vaa imaani bhootaani jaayante yato vaayanti yatraiva yanti cha | tadetadaksharam param brahma | etasmaajjaayate praano manah sarvendriyaani cha | kham vaayuraapo jyotih prthivee visvasya dhaarinee | purusha evedam visvam tapo brahma paraamrtamiti || ~2 ||


soఽstuvata namo brahmane namo braahmanebhyo namo vedebhyo nama rshibhyo namah kulyebhyah prakulyebhyo namah savitre prasavitre namo bhojyaaya prakrshtaaya kapardine chakraaya chakradharaayaannaayaannapataye shivaaya sadaashivaaya turyaaya tureeyaaya bhoorbhuvahsvahpate raayaspate vaajipate gopate rgyajuhsaamaatharvaa~mgirahpate namo brahmaputraayeti || ~3 ||


soఽbraveedvaradoఽsmyahamiti | sa prajaapatirabraveetkathamimeఽnnaadyaah syuriti | sa hovaacha brahmaputrastapastepe siddhakshetre mahaayasaah | sa sarvasya vaktaa sarvasya j~naataaseeti | sa hovaacha tapasyantam siddhaaranye bhrguputram prchchadhvamiti | te pratyaayayuh | sa hovaacha kimetaditi | te hochuh katham vayamannaadyaa bhavaama iti | sa tooshneem manasaa dhyaayan kathamimeఽnnaadyaah syuriti | sa etamaanushtubham mantraraajamapasyat | yadidam ki~ncha sarvamasrjata | tasmaatsarvaanushtubhamityaachakshate yadidam ki~ncha | anushtubhaa vaa imaani bhootaani jaayante | anushtubhaa jaataani jeevantyanushtubham prayantyabhisamvisanti | tasyaishaa bhavati anushtupprathamaa bhavatyanushtubuttamaa bhavati | vaagvaa anushtubvaachaiva prayanti vaachaivodyanti | paramaa vaa eshaa chandasaam yadanushtup | sarvamanushtup | etam mantraraajam yah pasyati sa pasyati | sa bhuktim muktim cha vindati | tena sarvaj~naanam bhavati | tadetannidarsanam bhavati ; eko devah praapako yo vasoonaam sriyaa jushtah sarvatobhadra eshah | maayaadevo balagahano brahmaaraateestam devameede dakshinaasyam || aa too na indra kshumantam chitram graabham sa~mgrbhaaya | mahaahastee dakshinena || iti sahasrakrtvastushtaava || ~4 ||


athaapasyanmahaadevam sriyaa jushtam madotkatam | sanakaadimahaayogivedavidbhirupaasitam || druhinaadimadevesashatpadaaliviraajitam | lasatkarnam mahaadevam gajaroopadharam shivam || sa hovaacha varadoఽsmeeti | sa tooshneem manasaa vavre | sa tatheti hovaacha | tadesha slokah ; sa samstuto daivatadevasoonuh sutam bhrgorvaakyamuvaacha tushtah | avehi maam bhaargava vakratundamanaathanaatham trigunaatmakam shivam ||

atha tasya shada~mgaani praadurbabhoovuh | sa hovaacha japadhvamaanushtubham mantraraaja shatid sashadaksharam | iti yo japati sa bhootimaan bhavateeti yooyamannaadyaa bhaveyuriti | tadetannidarsanam ; ganaanaam tvaa gananaatham surendram kavim kaveenaamatimedhavigraham | jyeshtharaajam vrshabham ketumekam saa nah srnvannootibhih seeda saasvat || ~5 ||


te hochuh kathamaanushtubham mantraraajamabhijaaneema iti | sa etamaanushtubham shatid mantraraaja kathayaa~nchakre | sa saama bhavati | rgvai gaayatree yajurushniganushtup saama | sa aadityo bhavati | rgvai vasuryajoo rudraah saamaadityaa iti | sa shatpado bhavati | saama vai shatpadah | sasaagaraam saptadveepaam saparvataam vasundharaam tatsaamnah prathamam paadam jaaneeyaadraayasposhasya daateti | tena saptadveepaadhipo bhavati bhoohpatitvam cha gachchati | yakshagandharvaapsaroganasevitamantariksham dviteeyam paadam jaaneeyaannidhidaateti | tena dhanadaadikaashthaapatirbhavati bhuvahpatitvam cha gachchati | vasurudraadityaih sarvairdevaih sevitam divam tatsaamnastrteeyam paadam jaaneeyaadannado mata iti | tena devaadhipatyam svahpatitvam cha gachchati | rgyajuhsaamaatharvaa~mgiroganasevitam brahmalokam turyam paadam jaaneeyaadrakshohana iti | tena devaadhipatyam brahmaadhipatyam cha gachchati | vaasudevaadichaturvyoohasevitam vishnulokam tatsaamnah pa~nchamam paadam jaaneeyaadbalagahana iti | tena sarvadevaadhipatyam vishnulokaadhipatyam cha gachchati | brahmasvaroopam nira~njanam paramavyomnikam tatsaamnah shashtham paadam jaaneeyaat | tena vakratundaaya humiti yo jaaneeyaatsoఽmrtatvam cha gachchati | satyalokaadhipatyam cha gachchati || ~6 ||


rgyajuhsaamaatharvaaschatvaarah paadaa bhavanti | raayasposhasya daataa cheti prathamah paado bhavati rgvai prathamah paadah | nidhidaataaఽnnado mata iti dviteeyah paadah yajurvai dviteeyah paadah | rakshohano vo balagahana iti trteeyah paadah saama vai trteeyah paadah | vakratundaaya humiti chaturthah paadah atharvaschaturthah paadoఽtharvaschaturthah paada iti || ~7 ||


iti ganeshapoorvataapinyupanishatsu prathamopanishat || ~1 ||


——-


sa hovaacha prajaapatiragnirvai vedaa idam sarvam visvaani bhootaani viraat svaraat samraat tatsaamnah prathamam paadam jaaneeyaat | rgyajuhsaamaatharvaroopah sooryoఽntaraaditye hiranmayah purushastatsaamno dviteeyam paadam jaaneeyaat | ya oshadheenaam prabhavitaa taaraapatih somastatsaamnastrteeyam paadam jaaneeyaat | yo brahmaa tatsaamnaschaturtham paadam jaaneeyaat | yo haristatsaamnah pa~nchamam paadam jaaneeyaat | yah shivah sa param brahma tatsaamnoఽntyam paadam jaaneeyaat | yo jaaneete soఽmrtatvam cha gachchati param brahmaiva bhavati | tasmaadidamaanushtubham saama yatra kvachinnaachashte | yadi daatumapekshate putraaya susrooshave daasyatyanyasmai sishyaaya veti || ~1 ||


tasya hi shada~mgaani bhavanti ; om hrdayaaya namah, sirase svaahaa, sikhaayai vashat, kavachaaya hum | netratrayaaya vaushat, astraaya phaditi prathamam prathamena dviteeyam dviteeyena trteeyam trteeyena chaturtham chaturthena pa~nchamam pa~nchamena shashtham shashthena pratyaksharamubhayato maayaa lakshmeescha bhavati | maayaa vaa eshaa vainaayakee sarvamidam srjati sarvamidam rakshati sarvamidam samharati tasmaanmaayaametaam saktim veda | sa mrtyum jayati | sa paapmaanam tarati | sa mahateem sriyamasnute | soఽbhivaadee shatkarmasamsiddho bhavatyamrtatvam cha gachchati | meemaamsante brahmavaadino hrasvaa vaa deerghaa vaa plutaa veti | yadi hrasvaa bhavati sarvapaapmaanam taratyamrtatvam cha gachchati | yadi deerghaa bhavati mahateem sriyamaapnuyaadamrtatvam cha gachchati | yadi plutaa bhavati j~naanavaan bhavatyamrtatvam cha gachchati | tadetadrshinoktam nidarsanam ; sa eem paahi ya rjeeshee tarudrah sa sriyam lakshmeemaupalaambikaam gaam | shashtheem cha yaamindrasenetyuta aahustaam vidyaam brahmayonisvaroopaam || taamihaayushe saranam prapadye | ksheerodaarnavasaayinam kalpadrumaadhahsthitam varadam vyomaroopinam prachandadandadordandam vakratundasvaroopinam paarsvaadhahsthitakaamadhenum sivomaatanayam vibhum | rukmaambaranibhaakaasam raktavarnam chaturbhujam | kapardinam shivam saantam bhaktaanaamabhayapradam ||

unnataprapadaa~mgushtham goodhagulpham sapaarshnikam | peenaja~mgham goodhajaanum sthoolorum pronnamatkatim ||

nimnanaabhim kambukantham lamboshtham lambanaasikam | siddhibuddhyubhayaaslishtam prasannavadanaambujam ||

iti samsargah || ~2 ||


atha chandodaivatam | anushtupchando bhavati dvaatrimsadaksharaanushtuba bhavati | anushtubhaa sarvamidam srshtamanushtubhaa sarvamupasamhrtam | sivomaayutah paramaatmaa varado devataa | te hochuh katham sivomaayuta iti | sa hovaacha bhrguputrah prakrtipurushamayo hi sa dhanada iti prakrtirmaayaa purushah shiva iti | soఽyam visvaatmaa devateti | tadetannidarsanam ; indro maayaabhih puruhoota eede sarvo visvam maayayaa sviddadhaara | soఽjah sete maayayaa svidguhaayaam visvam nyastam vishnureko vijaj~ne || tadetanmaayaa hamsamayee devaanaam ||

sarveshaam vaa etadbhootaanaamaakaasah paraayanam | sarvaani ha vaa imaani bhootaanyaakaasaadeva jaayante jaataani jeevantyaakaasam prayantyabhisamvisanti | tasmaadaakaasabeejam sivo vidyaat | tadetannidarsanam ; hamsah suchishadvasurantarikshasaddhotaa vedishadatithirduronasat | nrshadvarasadrtasadvyomasadabjaa gojaa rtajaa adrijaa rtam brhaditi || ~3 ||


athaadhishthaanam ; madhye bindum trikonam tadanu rtuganam vasudalam dvaadasaaram shodasakarniketi | madhye beejaatmakam devam yajet | vaamadakshine siddhirbuddhih | agre kaamadughaa shatkone sumukhaadayah shadvinaayakaah | vasudale vakratundaadyashtavinaayakaah | dvaadasaare batuko vaamano mahaadasakamahodarau subhadro maalee varo raama umaa shivah skando nandee | tadbaahyeఽnimaadisiddhayah | shodasaare dikpaalaah saayudhaa iti || ~4 ||


atha prasaarah ; ya etena chaturtheeshu pakshayorubhayorapi | laksham juhuyaadapoopaanaam tatkshanaaddhanado bhavet || siddhaudanam trimaasam tu juhvadagnaavananyadheeh | taavajjuhvatprthukaanhi saakshaadvaisravano bhavet || uchchaatayedvibheetaischa maarayedvishavrkshajaih | vasyaaya pa~mkajairvidvaandhanaarthee modakairhunet || evam j~naatvaa krtakarmaa bhavati krtakarmaa bhavateeti || ~5 ||


iti ganeshapoorvataapinyupanishatsu dviteeyopanishat || ~2 ||


——-


atha hovaacha bhrguputrastantram vijij~naasitavyamiti | moole soonyam vijaaneeyaat | soonyam vai param brahma | tatra sataaram samaayam saama nyasettrirekham bhavati trayo heeme lokaastrayo heeme vedaah | rgvai bhooh saa maayaa bhavati | yajurvai bhuvah sa sivo bhavati | saama vai svah sa hiranyagarbho bhavati | shatkonam bhavati shad heeme lokaah shaddhaa rtavo bhavanti | tatra taaramaayaaramaamaaravisvesadharaneekramaannyaset | ashtapatram bhavatyashtaaksharaa gaayatree bhavati brahmagaayatreem nyaset | dvaadasapatra bhavati dvaadasaadityaa bhavanti te svaraa bhavanti | svaraan j~naatvaadityalokamasnute | shodasapatram bhavati shodasakalo vai purusho varno ha vai purushah sa lokaadhishthito bhavatyanushtub vai purushah || ~1 ||


sa hovaacha bhrguputra etamaanushtubham mantraraajam saa~mgam saprasrtikam samaayam saadhishthaanam satantram yo jaanaati sa bhootimaan bhavati soఽmrtatvam cha gachchati soఽmrtatvam cha gachchateeti || ~2 ||


iti ganeshapoorvataapinyupanishatsu trteeyopanishat || ~3 ||


ityaatharvaneeyaa ganeshapoorvataapinyupanishatsamaaptaa ||


——


|| atha ganesottarataapinyupanishat ||


om || omityekaaksharam brahmedam sarvam | tasyopavyaakhyaanam | sarvam bhootam bhavyam bhavishyaditi sarvamo~mkaara eva | etachchaanyachcha trikaalaateetam tadapyo~mkaara eva | sarvam hyetadganesoఽyamaatmaa brahmeti | soఽyamaatmaa chatushpaat | jaagaritasthaano bahihpraj~nah saptaa~mga ekonavimsatimukhah sthoolabhugvaisvaanarah prathamah paadah | svapnasthaanoఽntahpraj~nah saptaa~mga ekonavimsatimukhah praviviktabhuk taijaso dviteeyah paadah | yatra supto na ka~nchana kaamam kaamayate na ka~nchana svapnam pasyati tatsushuptam | sushuptisthaana ekeebhootah praj~naanaghana evaanandabhuk chetomukhah praaj~nastrteeyah paadah | esha sarvesvara esha sarvaj~na eshoఽntaryaamyesha yonih sarvasya prabhavaapyayau hi bhootaanaam | naantahpraj~nam na bahihpraj~nam nobhayatahpraj~nam na praj~nam naapraj~nam na praj~naanaghanamadrshta-mavyavahaaryamagraahyamalakshana-machintyamavyapadesya-maikaatmyapratyayasaaram prapa~nchopasamam shivamadvaitam chaturtham manyante sa ganesha aatmaa vij~neyah | sadojjvalo vidyaatatkaaryaheenah svaatmabandharahitah sarvadosharahita aanandaroopah sarvaadhishthaanah sanmaatro nirastaavidyaatamomohameveti sambhaavyaahamom tatsatparam brahma vighnaraajaschidaatmakah soఽhamom tadvinaayakam param jyotee rasoఽhamityaatmaanamaadaaya manasaa brahmanaikeekuryaat | vinaayakoఽhamityetattattvatah pravadanti ye | na te samsaarino noonam pramodo vai na samsayah || ityupanishat | ya evam veda sa mukhyo bhavateeti yaaj~navalkya iti yaaj~navalkya iti | etadeva param dhyaanametadeva param tapah | vinaayakasya yajj~naanam poojanam bhavamochanam || asvamedhasahasraani vaajapeyasataani cha | ekasya dhyaanayogasya kalaam naarhanti shodaseem ||


iti ganesottarataapinyupanishatsu prathamopanishat || ~1 ||


—–


om || sa vishnuh sa shivah sa brahmaa sendrah senduh sa suryah sa vaayuh soఽgnih sa brahmaayamaatmane sarvadevaaya aatmane bhootaaya aatmana iti manyante | om soఽham om soఽham om soఽhamiti | om brahman om brahman om brahmanniti | om shivam om shivam om shivamiti | tam ganesham tam ganeshamidam sreshtham | om ganaanaam tvaa ganapatih | sapriyaanaam tvaa priyapatih | sanidheenaam tvaa nidhipatih | om tatpurushaaya vidmahe vakratundaaya dheemahi | tanno dantee prachodayaat | om tadganeshah | om sadganeshah | om param ganeshah | om brahma ganeshah | gananaakaaro naadah | etatsarvo naadah | sarvaakaaro naadah | etadaakaaro naadah | mahaannaadah | sa ganeso mahaan bhavati | soఽnurbhavati | sa vandyo bhavati | sa mukhyo bhavati | sa poojyo bhavati | roopavaan bhavati | aroopavaan bhaavati | dvaito bhavati | advaito bhavati | sthaavarasvaroopavaan bhavati | ja~mgamasvaroopavaan bhavati | sachetanavichetano bhavati | sarvam bhavati | sa ganesoఽvyakto yoఽnuryah sreshthah sa vai vegavattarah | ahrasvaahrasvascha | atihrasvaatihrasvaatihrasvascha | asthoolaasthoolaasthoolascha | om na vaayurnaagnirnaakaaso naapah prthivee na cha | na drsyam na drsyam na drsyam | na seetam noshnam na varsham cha | na peetam na peetam na peetam | na svetam na svetam na svetam | na raktam na raktam na raktam | na krishnam na krishnam na krishnam | na roopam na naama na gunam | na praapyam ganesham manyante | sa suddhah sa suddhah sa suddho ganeshah | sa brahma sa brahma sa brahma ganeshah | sa shivah sa shivah sa sivo ganeshah | indro ganeso vishnurganeshah sooryo ganesha etatsarvam ganeshah | sa nirgunah sa niraha~mkaarah sa nirvikalpah sa nireehah sa niraakaara aanandaroopastejoroopamanirvaachyamaprameyah puraatano ganeso nigadyate | sa aadyah soఽksharah soఽnantah soఽvyayo mahaanpurushah | tachchuddham tachchabalam tatah prakrtimahattattvaani jaayante | tataschaaha~mkaaraadi pa~nchatanmaatraani jaayante | tatah prthvyaptejovaayvaakaasa pa~nchamahadbhootaani jaayante | prthivyaa oshadhaya oshadheebhyoఽnnamannaadretastatah purushastatah sarvam tatah sarvam tatah sarvam tatah sarvam jagat | sarvaani bhootaani jaayante | devaa nu jaayante | tatascha jeevanti | devaa nu jeevanti | yaj~naa nu jeevanti | sarvam jeevati | sa ganesha aatmaa vij~neyah | ityupanishat | ya evam veda sa mukhyo bhavateeti yaaj~navalkya iti yaaj~navalkya iti ||


iti ganesottarataapinyupanishatsu dviteeyopanishat || ~2 ||


—–


om || ganeso vai brahma tadvidyaat | yadidam ki~ncha sarvam bhootam bhavyam jaayamaanam cha tatsarvamityaachakshate | asmaannaatah param ki~nchit | yo vai veda sa veda brahma brahmaivopaapnoti | tatsarvamityaachakshate | brahmavishnvaadiganaanaameesabhootamityaaha tadganesha iti | tatparamityaaha yamete naapnuvanti prthivee suvarchaa yuvatih sajoshaah | yadvai vaa~m naakraamati manasaa saha naagnirna prthvee na tejo na vaayurna vyoma na jalamityaaha | nendriyam na sareeram na naama na roopam | na suklam na raktam na peetam na krishnamiti | na jaagranna svapno na sushuptirna vai tureeyaa | tachchuddhamapraapyamapraapyam cha | aj~neyam chaaj~neyam cha | vikalpaasahishnu tatsasaktikam gajavaktram gajaakaaram jagadevaavarundhe | divamanantaseershairdisamanantakarairvyomaananta-jatharairmaheemanantapaadaih svatejasaa baahyaantareeyaanvyaapya tishthateetyaaha | tadvai param brahma ganesha ityaatmaanam manyante | tadvai sarvatah pasyati sma na ki~nchiddadarsa | tato vai soఽhamabhoot | naikaakitaa yukteti gunaannirmame | naame rajah sa vai brahmaa | mukhaatsattvam sa vai vishnuh | nayanaattamah sa vai harah | brahmaanamupadisati sma brahman kuru srshtim | brahmovaacha naaham vedmi | ganesha uvaacha maddehe brahmaandaantargatam vilokaya tathaavidhaameva kuru srshtim | atha brahmaa janmadvaarena brahmaandaantargatam vilokayati sma | samudraan saritah parvataan vanaani maheem divam paataalam cha naraan pasoonmrgaannaagaan hayaan govrajaan suryaachandramaso nakshatraanyagneen vaayoondisastato vai srshtimacheekarat | tataschaatmaanamiti manyate sma | na vai mattah param ki~nchidahameva sarvasyesa iti yaavadvadati taavatkrooraa ajaayeran | mahaddehaa jihvayaa bhuvam lihaanaa damshtraavyaaptaakaasaa mahachchabdaa brahmaanam hantumudyuktaah | taandrshtvaabibhyattatsamsmaara | tataschaagre kotisuryaprateekaasamaanandaroopam gajavaktram vilokayati sma | tushtaavaatha ganesvaram | tvam nirmaataa kshmaabhrtaam saritaam saagaraanaam sthaavaraanaam ja~mgamaanaam cha | tvattah parataram ki~nchinnaivaasti jagatah prabho | kartaa sarvasya visvasya paatasamhaarakaarakah |

bhavaanidam jagatsarvam vyaapyaiva paritishthati || iti stutvaa brahmaanam taduvaacha brahmamstapasva tapasvetyuktvaaఽntarhite tasmin brahmaa tapaschachaara | kiyatsvateeteshvanehahsu tapasi sthite brahmani puro bhootvovaacha | prasannoఽham prasannoఽham varaan varaya | srutvaivam vachonmeelya nayane yaavatpurah pasyati taavadganesham dadarsa | stauti sma | tvam brahmaa tvam vishnustvam harastvam prajaapatistvamindrastvam suryastvam somastvam ganeshah | tvayaa vyaaptam charaacharam tvadrte na hi ki~nchana | tatascha ganesha uvaacha | tvam chaaham cha na vai bhinnau kuru srshtim prajaapate | saktim grhaana maddattaam jagatsarjanakarmani || tato vai grheetaayaam sastvaa brahmanah srshtirajaayata | braahmano vai mukhaajjaj~ne baahvoh kshatramoorvorvaisyah padbhyaam soodraschakshusho vai sooryo manaschandramaa agnirvai mukhaatpraanaadvaayurnaabhervyoma seershno dyauh padbhyaam bhoomirdisah srotraat | tathaa lokaanakalpayanniti | tato vai sattvamuvaacha tvam vai vishnuh paahi paahi jagatsarvam | vishnuruvaacha na me saktih | sovaacha grhaanemaam vidyaam | tato vai sattvam taamaadaaya jagatpaati sma | haramuvaacha kuru hara samhaaram | jagaddharanaaddharo bhava | haraschaatmaanamityavaiti sma na vai matparam ki~nchidvisvasyaadiraham hara iti garvam dadhau yaavattaavadvyaaptam vyoma gajavaktrairmahachchabdairharam hartumudyuktaih | haro vai vilokya rudati sma | rodanaadrudrasamj~nah | tatastam purusham smrtvaa tushtaava tvam brahmaa tvam kartaa tvam pradhaanam tvam lokaan srjasi rakshasi harasi |

visvaadhaarastvamanaadhaaroఽnaadheyoఽnirdesyoఽpratarkyo vyaapyedam sarvam tishthaseeti stavanaadvinaayakam dadarsa | tatascha tam nanaama | ganesha uvaacha kuru hara haranam | tadvai samhartaaఽbhoodrudrah | ya evam veda sa ganeso bhavati | ityupanishat ||


iti ganesottarataapinyupanishatsu trteeyopanishat || ~3 ||


—–


om || ganeso vai sadajaayata tadvai param brahma | tadvidaapnoti param | tadeshaabhyuktaa yadanaadibhootam yadanantaroopam yadvij~naanaroopam yaddevaah sarve brahma jyeshthamupaasate na vai kaaryam karanam na tatsamaschaadhikascha drsyah | sooryoఽsmaadbheeta udeti | vaatoఽsmaadbheetah pavate | agnirvai bheetastishthati | tachchitsvaroopam nirvikaaramadvaitam cha | tanmaayaasabalamajaneetyaaha | anena yathaa tamastataschomiti dhvanirabhoot | sa vai gajaakaarah | anirvachaneeyaa saiva maayaa jagadbeejamityaaha | saiva prakrtiriti ganesha iti pradhaanamiti cha maayaasabalamiti cha | etasmaadvai mahattattvamajaayata | tatah karaagrenaaha~mkaaram srshtavaan | sa vai trividhah saattviko raajasastaamasascheti | saattvikee j~naanasaktih | raajasee kriyaasaktih | taamasee dravyasaktih | taamasyaah pa~nchatanmaatraa ajaayanta pa~nchabhootaanyajaayanta | raajasyaah pa~ncha j~naanendriyaani pa~ncha karmendriyaani pa~ncha vaayavaschaajaayanta | saattvikyaa diso vaayuh sooryo varunoఽsvinaaviti j~naanendriyadevataa agnirindro vishnuh prajaapatirmitra iti karmendriyadevataah | idamaadipurusharoopam | paramaatmanah sookshmasareeramidamevochyate | atha dviteeyam | pa~nchatanmaatraah pa~nchasookshmabhootaanyupaadaaya pa~ncheekarane krte pa~nchamahaabhootaanyajaayanta |

avasishtaanaam pa~nchapa~nchaasaanaam kalpaarambhasamaye bhootavibhaage chaitanyapravesaadahamityabhimaanah | tasmaadaadiganeso bhavaanuchyate | tato vai bhootebhyaschaturdasa lokaa ajaayeran | tadantargatajeevaraasayah sthoolasareeraih saha viraadityuchyate | iti dviteeyam | raajaso brahmaa saattviko vishnustaamaso vai harah | trayam militvaa parasparamuvaacha ahameva sarvasyesa iti | tato vai parasparamasahamaanaaschordhvam jagmuh | tatra na ki~nchiddadrsuh | tataschaadhahpradese dasadikshu bhramanto na ki~nchitpasyanti sma | tato vai dhyaanasthitaa abhoovan | tatascha hrddese mahaantam purusham gajavaktramasamkhyaseershamasamkhyapaadamanantakaram tejasaa vyaaptaakhilalokam brahmamoordhaanam diksravanam brahmaandagandam chidvyomataalukam satyajananam cha jagadutpattyapaayonmeshanimesham somaarkaagninetram parvatesaradam punyaapunyoshtham grahodudasanam bhaarateejihvam sakraghraanam kulagotraamsam somena kantham harasiroruham sarinnadabhujamuragaa~mgulikamrkshanakham sreehrtkaamaakaasanaabhikam saagarodaram maheekatidesam srshtili~mgakam parvatesorum dasrajaanukam jatharaantahsthitayakshagandharvarakshahkinnaramaanusham paataalajamghakam municharanam kaalaa~mgushthakam taarakaajaalalaa~mgulam drshtvaa stuvanti sma | yato vaa imaani bhootaani jaayante yatoఽgnih prthivyaptejo vaayuryatkaraagraadbrahmavishnurudraa ajaayanta yato vai samudraah saritah parvataascha yato vai charaacharamiti stavanaatprasanno bhootvovaachaaఽham sarvasyeso mattah sarvaani bhootaani mattah sarvam charaacharam bhavanto vai na madbhinnaa gunaa me vai na samsayah | gunesam maam hrdi sa~nchintya raajasa tvam jagatkuru saattvika tvam paalaya taamasa tvam haretyuktvaantarhitah | sa vai ganeshah | sarvaatmaa vij~neyah sarvadevaatmaa vai sa ekah | ya evam veda sa ganeso bhavati | ityupanishat |


iti ganesottarataapinyupanishatsu chaturthopanishat || ~4 ||


—–


om || devaa ha vai rudramabruvan kathametasyopaasanam | sa hovaacha rudro ganako nichrdgaayatree sreeganapaterenam mantraraajamanyonyaabhaavaatpranavasvaroopasyaasya paramaatmanoఽ~mgaani jaaneete sa jaanaati soఽmrtatvam cha gachchati | yoఽdheete sa sarvam tarati | ya enam mantraraajam ganapateh sarvadam nityam japati soఽgnim stambhayati sa udakam stambhayati sa vaayum stambhayati sa suryam stambhayati sa sarvaandevaan stambhayati sa visham stambhayati sa sarvopadravaan stambhayati | ityupanishat | ya enam mantraraajam nityamadheete sa vighnaanaakarshayati devaanyakshaan rogaan grahaanmanushyaan sarvaanaakarshayati | sa bhoorlokam jayati sa bhuvarlokam jayati sa svarlokam sa maharlokam sa janolokam sa tapolokam sa satyalokam sa saptalokam sa sarvalokam jayati | soఽgnishtomena yajate soఽtyagnishtomena sa ukthyena sa shodaseeyena sa vaajapeyena soఽtiraatrena soఽptoryaamena sa sarvaih kratubhiryajate | ya enam mantraraajam vaighnaraajam nityamadheete sa rchoఽdheete sa yajoomshyadheete sa saamaanyadheete soఽtharvanamadheete soఽ~mgirasamadheete sa saakhaa adheete sa puraanaanyadheete sa kalpaanadheete sa gaathaa adheete sa naaraasamseeradheete sa pranavamadheete | ya enam mantraraajam gaanesam veda sa sarvam veda sa sarvam veda | sa vedasamah sa munisamah sa naagasamah sa suryasamah soఽgnisama iti | upaneetaikaadhikasatam grhasthaikaadhikasatam vaanaprasthakaadhikasatam rudrajaapakasamam | yateenaamekaadhikasatamatharvasirahsikhaadhyaapakasamam |

rudrajaapakaikaadhikasatamatharvasirahsikhaadhyaapakaikaadhikasatam gaanesataapaneeyopanishadadhyaapakasamam | mantraraajajaapakasya yatra ravisomau na tapato yatra vaayurnakshatraani na vaati bhaanti yatraagnirmrtyurna dahati pravisati yatra moho na duhkham sadaanandam paraanandam samam saasvatam sadaashivam param brahmaadivanditam yogidhyeyam paramam id chinmaatram brahmanaspatimekaaksharamevam paramaatmaanam baahyaante labdhaamsam hrdi samaavesya ki~nchijjaptvaa tato na japo na maalaa naasanam na dhyaanaavaahanaadi | svayamavateerno hyayamaatmaa brahma soఽhamaatmaa chatushpaat | bahihpraj~nah praviviktabhuk taijasah | yatra supto na ka~nchana kaamam kaamayate na ka~nchana svapnam pasyati tatsushuptam | tatraikeebhootah praj~naanaghana evaanandabhuk chetomukhah praaj~nah | esha sarvesvarah sarvaantaryaamee esha yonih sarvabhootaanaam | na bahihpraj~nam naantahpraj~nam nobhayatahpraj~nam na praj~naanaghanamavyapadesyamavyavahaaryamagraahyamalakshanamachintyamaikaatmyapratyayasaaram prapa~nchopasamam shivamadvaitamevam chatushpaadam dhyaayan sa evaatmaa bhavati | sa aatmaa vij~neyah sadojjvaloఽvidyaatatkaaryaheenah svaatmabandharahito dvaitarahito nirastaavidyaatamomohaaha~mkaarapradhaanamahameva sarvamiti sambhaavya vighnaraajabrahmanyamrte tejomaye paramjyotirmaye sadaanandamaye svaprakaase sadodite nitye suddhe mukte j~nesvare pare brahmani ramate ramate ramate ramate | ya evam ganeshataapaneeyopanishadam veda sa samsaaram tarati ghoram tarati duhkham tarati vighnaamstarati mahopasargam tarati | aanando bhavati sa nityo bhavati sa suddho bhavati sa mukto bhavati sa svaprakaaso bhavati sa eesvaro bhavati sa mukhyo bhavati sa vaisvaanaro bhavati sa taijaso bhavati sa praaj~no bhavati sa saakshee bhavati sa eva bhavati sa sarvo bhavati sa sarvo bhavateeti | ityupanishat | om sa ha naavavatu ||


iti ganesottarataapinyupanishatsu pa~nchamopanishat || ~5 ||


—–


om || athovaacha bhagavatee gauree ha vai rudrametasya mantraraajasyaanushthaanavidhim me brooheeti | sa hovaacha rudro vidhim labdhaamsam gurudevatayoraalabhya manasaa pushpam nivedyopakramya bhoototsaaranamaasanabandhaadyaatmarakshaasuniyamabhootasuddhi-praanasthaapanapranavaavartana-maatrpoojanaantarmaatrkaantaryaagaadi sampaadyaatra kechana samantram moolavaidikakalpairupakramam grahanasamarpananivedanaani baahyeఽnyatheti mahaarghyam sa~mkham tripaadyorgandhaadinaa poojitayoh sthaapya paatraasaadanam dakshinopakramena paadyaarghyaachamanamadhuparka-punaraachamananivedanapaatraani samsthaasu yathopadishtam chaturthyoh parvani samsthaasu yathaavidhi sthaapya nivedane prakshaalanameva tatoఽrvaak pa~nchaamrtapaatraani riktam cha moolenaalabhya nivedinyaarghyodakenaatmaanam paatraani sambhaaram cha prokshya paatraatiriktaani mahaarghyodakena sarvanivedanam karasuddhim moolaasuniyamam yathoktarshichchandodaivatam smrtvaa viniyogascha nitye poojaa~mgo japo japaa~mgaa poojaa japa itya~mgushthavyaapakasvaantaashtaa~mgadandimundinyaasaadi krtvaa mukhamavekshyaatmaanam devaroopinam sambhaavya moordhni pushpam dattvaa peetham sampoojyaasanam dattvaa rshyaadi krtvaa dhyaatvaa hrdayaambhoje yoginoఽtra japanti | svaantaambhojaaddevamaavaahya mudraam darsayitvaa devasya sakaleekaranaa~mgushthahrdayaarpinyaa svaante mudraam nivedya paatraani cha moolena dattvaa rikte pa~nchaamrtam samyojya tena pa~nchavaaram sakrdvaaఽbhishichya nityena samtarpya kalpastavanaadipurushasookta-rudraadhyaayaghoshasaantyaadinaa moolena chaabhishichya sarvapoojaam nivedya deepam trirbhraamya savyenaaplaavya mahaanaivedyapeethaavaranaanyupasamhrtya darsayet | taamboolaante ki~nchinmoolamaavartya punardhoopaaditrayabhakshyaadi nivedya mudraah sarvopachaarasya darsayitvaa nivedanamidamaasanam namah paadye eshoఽrghyah svaaheti dakshinakareఽrghye idam svadheti purastrike mukhe nama iti snaaneshvesha gandho namoఽkshateshu om pushpaani namah pushpeshvesha dhoopo deepo namo dhoopadeepayoh samarpayaameeti naivedyaphalataambooleshu nivedayaami namo hiranye esha pushpaa~njalirnama iti maalaayaamiti paramam rahasyamaprakaasyam beejam ya evam veda sa sarvam veda sa sarvam veda | varnaartham labdhaamsena mantraarthena cha peethaavaranadevataavadhaanena vaa japati sa japati | mukhyam labdhaamsamaasanam mrdulam bhuktariktavaasahkausumbhamaa~njishtha-raktakambalachitramrgavyaaghraajinam vaa yathoktamuktaanyatarai-raasanaantarayojanaasphatikakamala-bhadraakshamanimuktaapravaalarudraaksha-

kusagranthishu vaa japati sa japati | kusamayee nityaakshaalanam chandanaalepo dhoopenaabhimantrya prthagabhimantranam sadyojaataih pa~nchabhih praanasthaapanajeevanatarpanaguptaani cha svamoole guhyam vaamena sprsenna darsayet | evam sraavane pavitrena madhau damanena japamaalayaa mahaanavamyaam taapasyaam chaturthyaam tilaladdukaih saptamyaam seetalachandanena shivaraatryaam bilvadalamaalayaaఽnyasminparvani mahatyaarchayanti teఽrchayanti | modakaprthukalaajasakturambhaaphalekshunaareekelaapoopaananyaani cha yathopadishtamaahutibhirjuhoti | japascha praakpravane homoఽnyathopaasyah | evam yah karoti soఽmrtatvam vindati sa pratishthaam praapnoti muktim vindati bhuktim bhunakti vaacham vadati yaso labhate | idam rahasyam yo jaanaati sa jaanaati yoఽdheete soఽdheete sa aanando bhavati sa nityo bhavati sa visuddho bhavati sa mukto bhavati sa prakaaso bhavati sa dayaavaanbhavati j~naanavaanbhavatyaanandavaanbhavati vij~naanavaanbhavati vij~naanaanando bhavati soఽmrtatvam bhavatyamrtatvam bhavateeti | om saha naavavatviti saantih ||


iti ganesottarataapinyupanishatsu shashthopanishat || ~6 ||


ityaatharvaneeyaa ganeshataapinyupanishatsamaaptaa |