WhatsApp Icon
Hundi Icon

Shri ganapatyatharvaseershopanishat

 

om bhadram karnebhih srnuyaama devaah |

bhadram pasyemaakshabhiryajatraah |

sthiraira~mgai”stushtuvaagm sastanoobhi: |

vyasema devahitao yadaayu: |

svasti na indro vrddhasravaah |

svasti na: pooshaa visvavedaah |

svasti nastaarkshyo arishtanemih |

svasti no brhaspatirdadhaatu ||

om saanti: saanti: saanti: ||


om namaste ganapataye |

tvameva pratyakshao tattvamasi |

tvameva kevalao kartaaఽsi |

tvameva kevalao dhartaaఽsi |

tvameva kevalao hartaaఽsi |

tvameva sarvam khalvidao brahmaasi |

tvam saakshaadaatmaaఽsi nityam || ~1 ||


rtam vachmi | satyam vachmi || ~2 ||


ava tvao maam | ava vaktaaram” |

ava srotaaram” | ava daataaram” |

ava dhaataaram” | avaanoochaanamava sishyam |

ava paschaattaa”t | ava purastaa”t |

avottaraattaa”t | ava dakshinaattaa”t |

ava chordhvaattaa”t | avaadharaattaa”t |

sarvato maam paahi paahi samantaat || ~3 ||


tvam vaa~mmayastvam chinmayah |

tvamaanandamayastvam brahmamayah |

tvam sachchidaanandaadviteeyoఽsi |

tvam pratyakshao brahmaasi |

tvam j~naanamayo vij~naanamayoఽsi || ~4 ||


sarvam jagadidam tvatto jaayate |

sarvam jagadidam tvattastishthati |

sarvam jagadidam tvayi layameshyati |

sarvam jagadidam tvayi pratyeti |

tvam bhoomiraapoఽnaloఽnilo nabhah |

tvam chatvaari vaa”kpadaani || ~5 ||


tvam gunatrayaateetah |

tvamavasthaatrayaateetah |

tvam dehatrayaateetah |

tvam kaalatrayaateetah |

tvam moolaadhaarasthitoఽsi nityam |

tvam saktitrayaatmakah |

tvaam yogino dhyaayanti nityam |

tvam brahmaa tvam vishnustvam rudrastvamindrastvamagnistvam

vaayustvam suryastvam chandramaastvam brahma bhoorbhuva: svarom || ~6 ||


ganaadi”o poorvamuchchaarya varnaadee”ostadanantaram |

anusvaarah paratarah | ardhe”ndulasitam |

taarena rddham | etattava manusvaroopam |

gakaarah poo”rvaroopam | akaaro madhyamaroopam |

anusvaaraschaa”ntyaroopam | binduruttararoopam |

naada: sandhaanam | sagmhitaa sandhih |

saishaa ganeshavidyaa | ganaka rshih |

nichrdgaayatreechchandah |

ganapatirdevataa | om gam ganapataye namah || ~7 ||


ekaantaaya vidmahe vakratundaaya dheemahi |

tanno dantih prachodayaa”t || ~8 ||


ekaantam chaturhastao paasama~mkusa dhaarinam |

radao cha varadam hastairbibhraanao mooshakadhvajam |

raktao laobodaram soorpakarnakao raktavaasasam |

raktagandhaanuliptaa~mgao raktapushpaih supoojitam |

bhaktaanukampinam devao jagatkaaranamachyutam |

aavirbhootam cha srshtyaadau prakrte”: purushaatparam |

evao dhyaayati yo nityao sa yogee yoginaam varah || ~9 ||


namo vraatapataye | namo ganapataye | namah pramathapataye | namasteఽstu lambodaraayaikadantaaya vighnanaasine shivasutaaya varadamoortaye nama: || ~1~0 ||


etadatharvaseershao yoఽdheete |

sa brahmabhooyaaya kalpate |

sa sarvavighnai”rna baadhyate |

sa sarvatra sukhamedhate |

sa pa~nchamahaapaapaa”t pramuchyate |

saayamadheeyaano divasakrtam paapao naasayati |

praataradheeyaano raatrikrtam paapao naasayati |

saayam praatah prayu~njaano paapoఽpaapo bhavati |

sarvatraadheeyaanoఽpavighno bhavati |

dharmaarthakaamamokshao cha vindati |

idamatharvaseershamasishyaaya na deyam |

yo yadi mohaaddaasyati | sa paapeeyaan bhavati |

sahasraavartanaadyam yam kaamamadheete |

tam tamanena saadhayet || ~1~1 ||


anena ganapatimabhishi~nchati | sa vaagmee bhavati |

chaturthyaamanasnan japati sa vidyaavaan bhavati |

ityatharvana vaakyam |

brahmaadyaavaranam vidyaanna bibheti kadaachaneti || ~1~2 ||


yo doorvaa~mkurairyajati sa vaisravanopamo bhavati |

yo laajairyajati sa yasovaan bhavati | sa medhaavaan bhavati |

yo modakasahasrena yajati sa vaa~nchita phalamavaapnoti |

yah saajya samidbhiryajati sa sarvam labhate sa sarvam labhate || ~1~3 ||


ashtau braahmanaan samyag graahayitvaa suryavarchasvee bhavati |

suryagrahe mahaanadyaam pratimaa sannidhau vaa japtvaa siddhamantro bhavati |

mahaavighnaa”t pramuchyate | mahaadoshaa”t pramuchyate |

mahaapratyavaayaa”t pramuchyate |

sa sarvavidbhavati sa sarvavidbhavati |

ya evam veda | ityupanishat || ~1~4 ||


om saanti: saanti: saanti: ||


om bhadram karnebhih srnuyaama devaah |

bhadram pasyemaakshabhiryajatraah |

sthiraira~mgai”stushtuvaagm sastanoobhi: |

vyasema devahitao yadaayu: |

svasti na indro vrddhasravaah |

svasti na: pooshaa visvavedaah |

svasti nastaarkshyo arishtanemih |

svasti no brhaspatirdadhaatu ||

om saanti: saanti: saanti: ||