WhatsApp Icon
Hundi Icon

Shri gajaanana stotram (devarshi krtam)

 

devarshaya oochuh |

videharoopam bhavabamdhahaaram

sadaa svanishtham svasukhapradam tam |

ameyasaamkhyena cha labhyameesam

gajaananam bhaktiyutaa bhajaamah || ~1 ||


muneemdravamdyam vidhibodhaheenam

subuddhidam buddhidharam prasaamtam |

vikaalaheenam sakalaamtagam vai

gajaananam bhaktiyutaa bhajaamah || ~2 ||


ameyaroopam hrdi samsthitam tam

brahmaahamekam bhramanaasakaaram |

anaadimadhyaamtamapaararoopam

gajaananam bhaktiyutaa bhajaamah || ~3 ||


jagatpramaanam jagadeesameva-

-magamyamaadyam jagadaadiheenam |

anaatmanaam mohapradam puraanam

gajaananam bhaktiyutaa bhajaamah || ~4 ||


na bhoorna roopam na jalam prakaasam

na tejasistham na sameeranastham |

na khe gatam panchavibhootiheenam

gajaananam bhaktiyutaa bhajaamah || ~5 ||


na visvagam taijasagam na praaj~nam

samashtivyashtisthamanamtagam na |

gunairviheenam paramaarthabhootam

gajaananam bhaktiyutaa bhajaamah || ~6 ||


gunesagam naiva cha bimdusamstham

na dehinam bodhamayam na dhumdhim |

samyogaheenaah pravadamti tatstham

gajaananam bhaktiyutaa bhajaamah || ~7 ||


anaagatam naiva gatam ganesham

katham tadaakaaramayam vadaamah |

tathaapi sarvam prabhudehasamstham

gajaananam bhaktiyutaa bhajaamah || ~8 ||


yadi tvayaa naatha krtam na kimchi-

-ttadaa katham sarvamidam vibhaati |

ato mahaatmaanamachintyameva

gajaananam bhaktiyutaa bhajaamah || ~9 ||


susiddhidam bhaktajanasya devam

sa kaamikaanaamiha saukhyadam tam |

akaamikaanaam bhavabamdhahaaram

gajaananam bhaktiyutaa bhajaamah || ~1~0 ||


suremdrasevyam hyasuraih susevyam

samaanabhaavena viraajayamtam |

anamtavaaham mushakadhvajam tam

gajaananam bhaktiyutaa bhajaamah || ~1~1 ||


sadaa sukhaanamdamaye jale cha

samudraje chekshurase nivaasam |

dvamdvasya paanena cha naasaroope

gajaananam bhaktiyutaa bhajaamah || ~1~2 ||


chatuhpadaarthaa vividhaprakaasaa-

-sta eva hastaah sa chaturbhujam tam |

anaathanaatham cha mahodaram vai

gajaananam bhaktiyutaa bhajaamah || ~1~3 ||


mahaakhumaaroodhamakaalakaalam

videhayogena cha labhyamaanam |

amaayinam maayikamohadam tam

gajaananam bhaktiyutaa bhajaamah || ~1~4 ||


ravisvaroopam ravibhaasaheenam

harisvaroopam haribodhaheenam |

shivasvaroopam shivabhaasanaasam

gajaananam bhaktiyutaa bhajaamah || ~1~5 ||


mahesvareestham cha susaktiheenam

prabhum paresam paravamdyamevam |

achaalakam chaalakabeejabhootam

gajaananam bhaktiyutaa bhajaamah || ~1~6 ||


shivaadidevaischa khagaih suvamdyam

narairlataavrkshapasuprabhoobhih |

charaacharairlokaviheenamevam

gajaananam bhaktiyutaa bhajaamah || ~1~7 ||


manovachoheenatayaa susamstham

nivrttimaatram hyajamavyayam tam |

tathaapi devam pura aasthitam tam

gajaananam bhaktiyutaa bhajaamah || ~1~8 ||


vayam sudhanyaa ganapastavena

tathaiva natyaarchanatastavaiva |

ganesharoopaascha krtaastvayaa tam

gajaananam bhaktiyutaa bhajaamah || ~1~9 ||


gajaakhyabeejam pravadamti vedaa-

-stadeva chihnena cha yoginastvaam |

gachchamti tenaiva gajaananastvam

gajaananam bhaktiyutaa bhajaamah || ~2~0 ||


puraanavedaah shivavishnukaadyaa-

-ఽmaraah sukaadyaa ganapastave vai |

vikumthitaah kim cha vayam stavaama

gajaananam bhaktiyutaa bhajaamah || ~2~1 ||


mudgala uvaacha |

evam stutvaa ganeshaanam nemuh sarve punah punah |

taanutthaapya vacho ramyam gajaanana uvaacha ha || ~2~2 ||


gajaanana uvaacha |

varam broota mahaabhaagaa devaah sarshiganaah param |

stotrena preetisamyuktah param daasyaami vaamchitam || ~2~3 ||


gajaananavachah srutvaa harshayuktaah surarshayah |

jagustam bhaktibhaavena saasrunetraah prajaapate || ~2~4 ||


devarshaya oochuh |

gajaanana yadi svaamin prasanno varadoఽsi bhoh |

tadaa bhaktim drdhaam dehi lobhaheenaam tvadeeyakaam || ~2~5 ||


lobhaasurasya devesa krtaa saamtih sukhapradaa |

tadaa jagadidam sarvam varayuktam krtam tvayaa || ~2~6 ||


adhunaa devadevesa karmayuktaa dvijaadayah |

bhavishyamti dharaayaam vai vayam svasthaanagaastathaa || ~2~7 ||


svasvadharmarataah sarve gajaanana krtaastvayaa |

atahparam varam yaachaamahe dhumdhe kamapyaho || ~2~8 ||


yadaa te smaranam naatha karishyaamo vayam prabho |

tadaa samkataheenaan vai kuru tvam no gajaanana || ~2~9 ||


evamuktvaa pranemustam gajaananamanaamayam |

sa taanuvaacha preetaatmaa bhaktyadheenasvabhaavatah || ~3~0 ||


gajaanana uvaacha |

yadyachcha praarthitam devaa munayah sarvamamjasaa |

bhavishyati na samdeho matsmrtyaa sarvadaa hi vah || ~3~1 ||


bhavatkrtamadeeyam vai stotram sarvatra siddhidam |

bhavishyati viseshena mama bhaktipradaayakam || ~3~2 ||


putrapautrapradam poornam dhanadhaanyavivardhanam |

sarvasampatkaram devaah pathanaachchravanaannrnaam || ~3~3 ||


maaranochchaatanaadeeni nasyamti stotrapaathatah |

parakrtyam cha vipremdraa asubham naiva baadhate || ~3~4 ||


samgraame jayadam chaiva yaatraakaale phalapradam |

satroochchaatanakaadyeshu prasastam tadbhavishyati || ~3~5 ||


kaaraagrhagatasyaiva bamdhanaasakaram bhavet |

asaadhyam saadhayet sarvamanenaiva surarshayah || ~3~6 ||


ekavimsativaaram chaikavimsati dinaavadhim |

prayogam yah karotyeva sa bhavet sarvasiddhibhaak || ~3~7 ||


dharmaarthakaamamokshaanaam brahmabhootasya daayakam |

bhavishyati na samdehah stotram madbhaktivardhanam |

evamuktvaa ganaadheesastatraivaamtaradheeyata || ~3~8 ||


iti sreemanmudgalapuraane gajaananacharite trichatvaarimsoఽdhyaaye devamunikrta gajaananastotram sampoornam |