WhatsApp Icon
Hundi Icon

vakratunda ganesha stavaraajah

 

asya gaayatree mantrah |

om tatpurushaaya vidmahe vakratundaaya dheemahi | tanno damtih prachodayaat ||


omkaaramaadyam pravadamti samto

vaachah sruteenaamapi yam grnamti |

gajaananam devaganaanataamghrim

bhajeఽhamardhemdukalaavatamsam || ~1 ||


paadaaravimdaarchana tatparaanaam

samsaaradaavaanalabhamgadaksham |

niramtaram nirgatadaanatoyai-

-stam naumi vighnesvaramambudaabham || ~2 ||


krtaamgaraagam navakumkumena

mattaalijaalam madapamkamagnam |

nivaarayamtam nijakarnataalaih

ko vismaretputramanamgasatroh || ~3 ||


sambhorjataajootanivaasigamgaa-

-jalam samaaneeya karaambujena |

leelaabhiraaraachchivamarchayamtam

gajaananam bhaktiyutaa bhajamti || ~4 ||


kumaaramuktau punaraatmahetoh

payodharau parvataraajaputryaah |

prakshaalayamtam karaseekarena

maugdhyena tam naagamukham bhajaami || ~5 ||


tvayaa samuddhrtya gajaasya hastaa-

-dye seekaraah pushkararamdhramuktaah |

vyomaamgane te vicharamti taaraah

kaalaatmanaa mauktikatulyabhaasah || ~6 ||


kreedaarate vaarinidhau gajaasye

velaamatikraamati vaaripoore |

kalpaavasaanam parichintya devaah

kailaasanaatham srutibhih stuvamti || ~7 ||


naagaanane naagakrtottareeye

kreedaarate devakumaarasamghaih |

tvayi kshanam kaalagatim vihaaya

tau praapatuh kamdukataaminemdoo || ~8 ||


madollasatpanchamukhairajasra-

-madhyaapayamtam sakalaagamaartham |

devaanrsheenbhaktajanaikamitram

herambamarkaarunamaasrayaami || ~9 ||


paadaambujaabhyaamativaamanaabhyaam

krtaarthayamtam krpayaa dharitreem |

akaaranam kaaranamaaptavaachaam

tam naagavaktram na jahaati chetah || ~1~0 ||


yenaarpitam satyavateesutaaya

puraanamaalikhya vishaanakotyaa |

tam chandramaulestanayam tapobhi-

-raavaapyamaanamdaghanam bhajaami || ~1~1 ||


id sruteenaamaid stuteenaam

leelaavataaram paramaatmamoorteh |

naagaatmako vaa purushaatmako vaa

tvabhedyamaadyam bhaja vighnaraajam || ~1~2 ||


paasaamkusau bhagnaradam tvabheeshtam

karairdadhaanam kararamdhramuktaih |

muktaaphalaabhaih prthuseekaraughaih

simchamtamangam shivayorbhajaami || ~1~3 ||


anekamekam gajamekaamtam

chaitanyaroopam jagadaadibeejam |

brahmeti yam vedavito vadamti

tam sambhusoonum satatam prapadye || ~1~4 ||


svaamkasthitaayaa nijavallabhaayaa

mukhaambujaalokana lolanetram |

smeraananaabjam madavaibhavena

ruddham bhaje visvavimohanam tam || ~1~5 ||


ye poorvamaaraadhya gajaanana tvaam

sarvaani saastraani pathamti teshaam |

tvatto na chaanyatpratipaadyametai-

-stadasti chetsarvamasatyakalpam || ~1~6 ||


hiranyavarnam jagadeesitaaram

kavim puraanam ravimamdalastham |

gajaananam yam pravisamti samta-

-statkaalayogaistamaham prapadye || ~1~7 ||


vedaamtageetam purusham bhajeఽha-

-maatmaanamaanamdaghanam hrdistham |

gajaananam yanmahasaa janaanaam

vighnaandhakaaro vilayam prayaati || ~1~8 ||


sambhoh samaalokya jataakalaape

sasaamkakhamdam nijapushkarena |

svabhagnadamtam pravichintya maugdhyaa-

-daakrashtukaamah sriyamaatanotu || ~1~9 ||


vighnaargalaanaam vinipaatanaartham

yam naarikelaih kadaleephalaadyaih |

prataarayamte madavaaranaasyam

prabhum sadaaఽbheeshtamaham bhajeyam || ~2~0 ||


yaj~nairanekairbahubhistapobhi-

-raaraadhyamaadyam gajaraajavaktram |

stutyaanayaa ye vidhivatstuvamti

te sarvalakshmeenilayaa bhavamti || ~2~1 ||


iti sree vakratunda ganesha stavaraajah |