WhatsApp Icon
Hundi Icon

Shri mahaaganapati mantra vigraha kavacham

 

om asya sreemahaaganapati mantravigraha kavachasya | sreeshiva rshih | devigaayatree chandah | sree mahaaganapatirdevataa | om sreem hreem kleem glaum gam beejaani | ganapataye varavaradeti saktih | sarvajanam me vasamaanaya svaahaa keelakam | sree mahaaganapatiprasaadasiddhyarthe jape viniyogah |


karanyaasah |

om sreem hreem kleem – amgushthaabhyaam namah |

glaum gam ganapataye – tarjaneebhyaam namah |

varavarada – madhyamaabhyaam namah |

sarvajanam me – anaamikaabhyaam namah |

vasamaanaya – kanishthikaabhyaam namah |

svaahaa – karatala karaprshthaabhyaam namah |


nyaasah |

om sreem hreem kleem – hrdayaaya namah |

glaum gam ganapataye – sirase svaahaa |

varavarada – sikhaayai vashat |

sarvajanam me – kavachaaya hum |

vasamaanaya – netratrayaaya vaushat |

svaahaa – astraaya phat |


dhyaanam –

beejaapooragadekshukaarmuka rjaa chakraabjapaasotpala

vreehyagrasvavishaanaratnakalasaprodyatkaraambhoruhah |

dhyeyo vallabhayaa sapadmakarayaa slishtojvaladbhooshayaa

visvotpattivipattisamsthitikaro vighnesa ishtaarthadah |


iti dhyaatvaa | lam ityaadi maanasopachaaraih sampoojya kavacham pathet |


omkaaro me sirah paatu sreemkaarah paatu phaalakam |

hreem beejam me lalaateఽvyaat kleem beejam bhrooyugam mama || ~1 ||


glaum beejam netrayoh paatu gam beejam paatu naasikaam |

gam beejam mukhapadmeఽvyaadmahaasiddhiphalapradam || ~2 ||


nakaaro damtayoh paatu pakaaro lambikaam mama |

takaarah paatu me taalvoryekaara oshthayormama || ~3 ||


vakaarah kamthadeseఽvyaadrakaaraschopakamthake |

dviteeyastu vakaaro me hrdayam paatu sarvadaa || ~4 ||


rakaarastu dviteeyo vai ubhau paarsvau sadaa mama |

dakaara udare paatu sakaaro naabhimamdale || ~5 ||


rvakaarah paatu me lingam jakaarah paatu guhyake |

nakaarah paatu me jamghe mekaaro jaanunordvayoh || ~6 ||


vakaarah paatu me gulphau sakaarah paadayordvayoh |

maakaarastu sadaa paatu dakshapaadaamguleeshu cha || ~7 ||


nakaarastu sadaa paatu vaamapaadaamguleeshu cha |

yakaaro me sadaa paatu dakshapaadatale tathaa || ~8 ||


svaakaaro brahmaroopaakhyo vaamapaadatale tathaa |

haakaarah sarvadaa paatu sarvaamge ganapah prabhuh || ~9 ||


poorve maam paatu sreerudrah sreem hreem kleem phat kalaadharah |

aagneyyaam me sadaa paatu hreem sreem kleem lokamohanah || ~1~0 ||


dakshine sreeyamah paatu kreem hram aim hreem hsraum namah |

nairrtye nirrtih paatu aam hreem krom krom namo namah || ~1~1 ||


paschime varunah paatu sreem hreem kleem phat hsraum namah |

vaayurme paatu vaayavye hroom hreem sreem hsphrem namo namah || ~1~2 ||


uttare dhanadah paatu sreem hreem sreem hreem dhanesvarah |

eesaanye paatu maam devo hraum hreem joom sah sadaashivah || ~1~3 ||


prapannapaarijaataaya svaahaa maam paatu eesvarah |

oordhvam me sarvadaa paatu gam glaum kleem hsraum namo namah || ~1~4 ||


anamtaaya namah svaahaa adhastaaddisi rakshatu |

poorve maam ganapah paatu dakshine kshetrapaalakah || ~1~5 ||


paschime paatu maam durgaa aim hreem kleem chandikaa shivaa |

uttare vatukah paatu hreem vam vam vatukah shivah || ~1~6 ||


svaahaa sarvaarthasiddhescha daayako visvanaayakah |

punah poorve cha maam paatu sreemaanasitabhairavah || ~1~7 ||


aagneyyaam paatu no hreem hreem hrum krom krom rurubhairavah |

dakshine paatu maam kraum krom hraim hraim me chandabhairavah || ~1~8 ||


nairrtye paatu maam hreem hroom hraum hraum hreem hsraim namo namah |

svaahaa me sarvabhootaatmaa paatu maam krodhabhairavah || ~1~9 ||


paschime eesvarah paatu kreem kleem unmattabhairavah |

vaayavye paatu maam hreem kleem kapaalee kamalekshanah || ~2~0 ||


uttare paatu maam devo hreem hreem bheeshanabhairavah |

eesaanye paatu maam devah kleem hreem samhaarabhairavah || ~2~1 ||


oordhvam me paatu devesah sreesammohanabhairavah |

adhastaadvatukah paatu sarvatah kaalabhairavah || ~2~2 ||


iteedam kavacham divyam brahmavidyaakalevaram |

gopaneeyam prayatnena yadeechchedaatmanah sukham || ~2~3 ||


jananeejaaravadgopyaa vidyaishetyaagamaa jaguh |

ashtamyaam cha chaturdasyaam samkraamtau grahaneshvapi || ~2~4 ||


bhaumeఽvasyam patheddheero mohayatyakhilam jagat |

ekaavrtyaa bhavedvidyaa dviraavrtyaa dhanam labhet || ~2~5 ||


triraavrtyaa raajavasyam turyaavrtyaaఽkhilaah prajaah |

panchaavrtyaa graamavasyam shadaavrtyaa cha mamtrinah || ~2~6 ||


saptaavrtyaa sabhaavasyaa ashtaavrtyaa bhuvah sriyam |

navaavrtyaa cha naareenaam sarvaakarshanakaarakam || ~2~7 ||


dasaavrtteeh pathennityam shanmaasaabhyaasayogatah |

devataa vasamaayaati kim punarmaanavaa bhuvi || ~2~8 ||


kavachasya cha divyasya sahasraavartanaannarah |

devataadarsanam sadyo naatrakaaryaa vichaaranaa || ~2~9 ||


ardharaatre samutthaaya chaturthyaam bhrguvaasare |

raktamaalaambaradharo raktagamdhaanulepanah || ~3~0 ||


saavadhaanena manasaa pathedekottaram satam |

svapne moortimayam devam pasyatyeva na samsayah || ~3~1 ||


idam kavachamaj~naatvaa ganesham bhajate narah |

kotilaksham prajaptvaapi na mantram siddhido bhavet || ~3~2 ||


pushpaamjalyashtakam datvaa moolenaiva sakrt pathet |

apivarshasahasraanaam poojaayaah phalamaapnuyaat || ~3~3 ||


bhoorje likhitvaa svarnastaam gutikaam dhaarayedyadi |

kamthe vaa dakshine baahau sakuryaaddaasavajjagat || ~3~4 ||


na deyam parasishyebhyo deyam sishyebhya eva cha |

abhaktebhyopi putrebhyo datvaa narakamaapnuyaat || ~3~5 ||


ganeshabhaktiyuktaaya saadhave cha prayatnatah |

daatavyam tena vighnesah suprasanno bhavishyati || ~3~6 ||


iti sreedevirahasye sreemahaaganapati mantravigrahakavacham sampoornam |