WhatsApp Icon
Hundi Icon

ekaakshara ganapati kavacham

 

namastasmai ganeshaaya sarvavighnavinaasine |

kaaryaarambheshu sarveshu poojito yah surairapi || ~1 ||

paarvatyuvaacha |

bhagavan devadevesa lokaanugrahakaarakah |

idaaneem srotrmichchaami kavacham yatprakaasitam || ~2 ||

ekaaksharasya mantrasya tvayaa preetena chetasaa |

vadaitadvidhivaddeva yadi te vallabhaasmyaham || ~3 ||

eesvara uvaacha |

srnu devi pravakshyaami naakhyeyamapi te dhruvam |

ekaaksharasya mantrasya kavacham sarvakaamadam || ~4 ||

yasya smaranamaatrena na vighnaah prabhavamti hi |

trikaalamekakaalam vaa ye pathamti sadaa naraah || ~5 ||

teshaam kvaapi bhayam naasti samgraame samkate girau |

bhootavetaalarakshobhirgrahaischaapi na baadhyate || ~6 ||

idam kavachamaj~naatvaa yo japedgananaayakam |

na cha siddhimaapnoti moodho varshasatairapi || ~7 ||

aghoro me yathaa mamtro mantraanaamuttamottamah |

tathedam kavacham devi durlabham bhuvi maanavaih || ~8 ||

gopaneeyam prayatnena naajyeyam yasya kasyachit |

tava preetyaa mahesaani kavacham kathyateఽdbhutam || ~9 ||

ekaaksharasya mantrasya ganakascharshireeritah |

trishtup chandastu vighneso devataa parikeertitaa || ~1~0 ||

gam beejam saktiromkaarah sarvakaamaarthasiddhaye |

sarvavighnavinaasaaya viniyogastu keertitah || ~1~1 ||

dhyaanam |

raktaambhojasvaroopam lasadarunasarojaadhiroodham trinetram

paasam chaivaamkusam vaa varadamabhayadam baahubhirdhaarayamtam |

saktyaa yuktam gajaasyam prthutarajatharam naagayaj~nopaveetam

devam chandraardhachoodam sakalabhayaharam vighnaraajam namaami || ~1~2 ||

kavacham |

ganeso me sirah paatu phaalam paatu gajaananah |

netre ganapatih paatu gajakarnah srutee mama || ~1~3 ||

kapolau gananaathastu ghraanam gamdharvapoojitah |

mukham me sumukhah paatu chibukam girijaasutah || ~1~4 ||

jihvaam paatu ganakreedo damtaan rakshatu durmukhah |

vaacham vinaayakah paatu kamtham paatu madotkatah || ~1~5 ||

skandhau paatu gajaskandho baahoo me vighnanaasanah |

hastau rakshatu herambo vakshah paatu mahaabalah || ~1~6 ||

hrdayam me ganapatirudaram me mahodarah |

naabhim gambheerahrdayo prshtham paatu surapriyah || ~1~7 ||

katim me vikatah paatu guhyam me guhapoojitah |

ooru me paatu kaumaaram jaanunee cha ganaadhipah || ~1~8 ||

jamghe jayapradah paatu gulphau me dhoorjatipriyah |

charanau durjayah paatursaamgam gananaayakah || ~1~9 ||

aamodo meఽgratah paatu pramodah paatu prshthatah |

dakshine paatu siddheeso vaame vidyaadharaarchitah || ~2~0 ||

praachyaam rakshatu maam nityam chintaamanivinaayakah |

aagneyyaam vakratumdo me dakshinasyaamumaasutah || ~2~1 ||

nairrtyaam sarvavighneso paatu nityam ganesvarah |

prateechyaam siddhidah paatu vaayavyaam gajakarnakah || ~2~2 ||

kauberyaam sarvasiddheeso eesaanyaameesanamdanah |

oordhvam vinaayakah paatu adho mooshakavaahanah || ~2~3 ||

divaa goksheeradhavalah paatu nityam gajaananah |

raatrau paatu ganakreedo sandhyayo suravamditah || ~2~4 ||

paasaamkusaabhayakarah sarvatah paatu maam sadaa |

grahabhootapisaachebhyo paatu nityam ganesvarah || ~2~5 ||

sattvam rajastamo vaacham buddhim j~naanam smrtim dayaam |

dharmam chaturvidham lakshmeem lajjaam keertim kulam vapuh || ~2~6 ||

dhanadhaanyagrhaandaaraan putraanpautraan sakheemstathaa |

ekaamtoఽvatu sreemaan sarvatah sankaraatmajah || ~2~7 ||

siddhidam keertidam devi prapathenniyatah suchih |

ekakaalam dvikaalam vaa trikaalam vaapi bhaktitah || ~2~8 ||

na tasya durlabham kimchit trishu lokeshu vidyate |

sarvapaapavinirmukto jaayate bhuvi maanavah || ~2~9 ||

yam yam kaamayate martyah sudurlabhamanoratham |

tam tam praapnoti sakalam shanmaasaannaatra samsayah || ~3~0 ||

mohanastambhanaakarshamaaranochchaatanam vasam |

smaranaadeva jaayamte naatra kaaryaa vichaaranaa || ~3~1 ||

sarvavighnahareddevim grahapeedaanivaaranam |

sarvasatrukshayakaram sarvaapattinivaaranam || ~3~2 ||

dhrtvedam kavacham devi yo japenmantramuttamam |

na vaachyate sa vighnaughaih kadaachidapi kutrachit || ~3~3 ||

bhoorje likhitvaa vidhivaddhaarayedyo narah suchih |

ekabaaho sirah kamthe poojayitvaa ganaadhipam || ~3~4 ||

ekaaksharasya mantrasya kavacham devi durlabham |

yo dhaarayenmahesaani na vighnairabhibhooyate || ~3~5 ||

ganeshahrdayam naama kavacham sarvasiddhidam |

pathedvaa paathayedvaapi tasya siddhih kare sthitaa || ~3~6 ||

na prakaasyam mahesaani kavacham yatra kutrachit |

daatavyam bhaktiyuktaaya gurudevaparaaya cha || ~3~7 ||

iti sreerudrayaamale paarvateeparamesvara samvaade ekaaksharaganapatikavacham sampoornam |