WhatsApp Icon
Hundi Icon

ganesha hrdaya silpam

 

shiva uvaacha |

ganeshahrdayam vakshye sarvasiddhipradaayakam |

saadhakaaya mahaabhaagaah seeghrena saamtidam param || ~1 ||


asya sreeganeshahrdayastotramantrasya sambhurrshih | naanaavidhaani chandaamsi | sreematsvaanamdeso ganeso devataa | gamiti beejam | j~naanaatmikaa saktih | naadah keelakam | sreeganapatipreetyarthamabheeshtasiddhyartham jape viniyogah | gaam geemiti nyaasah |


dhyaanam |

simdooraabham trinetram prthutarajatharam raktavastraavrtam tam

paasam chaivaamkusam vai radanamabhayadam paanibhih samdadhaanam ||

siddhyaa buddhyaa cha slishtam gajavadanamaham chintaye hyekaamtam

naanaabhooshaabhiraamam nijajanasukhadam naabhisesham ganesham || ~2 ||


om ganeshamekaamtam cha chintaamanim vinaayakam |

dhumdhiraajam mayooresam lambodaram gajaananam || ~1 ||


herambam vakratundam cha jyeshtharaajam nijasthitam |

aasaapooram tu varadam vikatam dharaneedharam || ~2 ||


siddhibuddhipatim vamde brahmanaspatisamj~nitam |

maamgalyesam sarvapoojyam vighnaanaam naayakam param || ~3 ||


ekavimsati naamaani ganeshasya mahaatmanah |

arthena samyootaanyeva hrdayam parikeertitam || ~4 ||


gakaararoopam vividham charaacharam

nakaaragam brahma tathaa paraatparam |

tayoh sthitaastasya ganaah prakeertitaa

ganeshamekam pranamaamyaham param || ~5 ||


maayaasvaroopam tu sadaikavaachakam

damtah paro maayikaroopadhaarakah |

yoge tayorekaradam sumaanini

dheestham natoఽham janabhaktilaalasam || ~6 ||


chittaprakaasam vividheshu samstham

lepaavalepaadivivarjitam cha |

bhogairviheenam tvatha bhogakaarakam

chintaamanim tam pranamaami nityam || ~7 ||


vinaayakam naayakavarjitam priye

viseshato naayakameesvaraatmanaam |

niramkusam tam pranamaami sarvadam

sadaatmakam bhaavayutena chetasaa || ~8 ||


vedaah puraanaani mahesvaraadikaah

saastraani yogeesvaradevamaanavaah |

naagaasuraa brahmaganaascha jamtavo

dhumdhamti vamde tvatha dhumdhiraajakam || ~9 ||


maayaarthavaachyo mayooraprabhaavo

naanaabhramaartham prakaroti tena |

tasmaanmayooresamatho vadamti

namaami maayaapatimaasamamtaat || ~1~0 ||


yasyodaraadvisvamidam prasootam

brahmaani tadvajjathare sthitaani |

aanamtyaroopam jatharam hi yasya

lambodaram tam pranatoఽsmi nityam || ~1~1 ||


jagadgalaadho gananaayakasya

gajaatmakam brahma sirah paresam |

tayoscha yoge pravadamti sarve

gajaananam tam pranamaami nityam || ~1~2 ||


deenaarthavaachyastvatha herjagachcha

brahmaarthavaachyo nigameshu rambah |

tatpaalakatvaachcha tayoh prayoge

herambamekam pranamaami nityam || ~1~3 ||


visvaatmakam yasya sareeramekam

tasmaachcha vaktram paramaatmaroopam |

tumdam tadevam hi tayoh prayoge

tam vakratundam pranamaami nityam || ~1~4 ||


maataapitaaఽyam jagataam pareshaam

tasyaapi maataajanakaadikam na |

sreshtham vadamti nigamaah paresam

tam jyeshtharaajam pranamaami nityam || ~1~5 ||


naanaa chatuhstham vividhaatmakena

samyogaroopena nijasvaroopam |

pooryasya saa poornasamaadhiroopaa

svaanamdanaatham pranamaami chaatah || ~1~6 ||


manorathaan poorayateeha gamge

charaacharaanaam jagataam pareshaam |

ato ganesham pravadamti chaasaa-

-prapoorakam tam pranamaami nityam || ~1~7 ||


varaih samasthaapitameva sarvam

visvam tathaa brahmavihaarinaa cha |

atah param vipramukhaa vadamti

varapradam tam varadam natoఽsmi || ~1~8 ||


maayaamayam sarvamidam vibhaati

mithyaasvaroopam bhramadaayakam cha |

tasmaatparam brahma vadamti satya-

-menam paresam vikatam namaami || ~1~9 ||


chittasya proktaa munibhih prthivyo

naanaavidhaa yogibhireva gamge |

taasaam sadaa dhaaraka esha vamde

chaaham hi dharaneedharamaadibhootam || ~2~0 ||


visvaatmikaa brahmamayee hi buddhih

tasyaa vimohapradikaa cha siddhih |

taabhyaam sadaa khelati yoganaathah

tam siddhibuddheesamatho namaami || ~2~1 ||


asatyasatsaamyatureeyanaija-

-ganivrttibrahmaani virachya khelakah |

sadaa svayam yogamayena bhaati

tamaanatoఽham tvatha brahmanaspatim || ~2~2 ||


amangalam visvamidam sahaatmabhih

ayogasamyogayutam pranasvaram |

tatah param mangalaroopadhaarakam

namaami maamgalyapatim susaamtidam || ~2~3 ||


sarvatramaanyam sakalaavabhaasakam

suj~naih subhaadaavasubhaadipoojitam |

poojyam na tasmaannigamaadisammatam

tam sarvapoojyam pranatoఽsmi nityam || ~2~4 ||


bhuktim cha muktim cha dadaati tushto

yo vighnahaa bhaktipriyo nijebhyah |

bhaktyaa viheenaaya dadaati vighnaan

tam vighnaraajam pranamaami nityam || ~2~5 ||


naamaarthayuktam kathitam priye te

vighnesvarasyaiva param rahasyam |

saptatrinaamnaam hrdayam naro yo

j~naatvaa param brahmamayo bhavediha || ~2~6 ||


iti sreemudgalapuraane ganeshahrdaya stotram ||