WhatsApp Icon
Hundi Icon

Shri Ganesha vajrapamjara stotram

 

dhyaanam |

trinetram gajaasyam chaturbaahudhaaram

parasvaadisastrairyutam bhaalachandram |

naraakaaradeham sadaa yogasaamtam

ganesham bhaje sarvavamdyam paresam || ~1 ||


bimduroopo vakratumdo rakshatu me hrdi sthitah |

dehaamschaturvidhaamstattvaamstattvaadhaarah sanaatanah || ~2 ||


dehamohayutam hyekaamtah soఽham svaroopadhrk |

dehinam maam viseshena rakshatu bhramanaasakah || ~3 ||


mahodarastathaa devo naanaabodhaan prataapavaan |

sadaa rakshatu me bodhaanamdasamstho hyaharnisam || ~4 ||


saamkhyaan rakshatu saamkhyeso gajaananah susiddhidah |

asatyeshu sthitam maam sa lambodarascha rakshatu || ~5 ||


satsu sthitam sumohena vikato maam paraatparah |

rakshatu bhaktavaatsalyaat sadaikaamrtadhaarakah || ~6 ||


aanamdeshu sthitam nityam maam rakshatu samaatmakah |

vighnaraajo mahaavighnairnaanaakhelakarah prabhuh || ~7 ||


avyakteshu sthitam nityam dhoomravarnah svaroopadhrk |

maam rakshatu sukhaakaarah sahajah sarvapoojitah || ~8 ||


svasamvedyeshu samstham maam ganeshah svasvaroopadhrk |

rakshatu yogabhaavena samsthito bhavanaayakah || ~9 ||


ayogeshu sthitam nityam maam rakshatu ganesvarah |

nivrttiroopadhrk saakshaadasamaadhisukhe ratah || ~1~0 ||


yogasaamtidharo maam tu rakshatu yogasamsthitam |

ganaadheesah prasannaatmaa siddhibuddhisamanvitah || ~1~1 ||


puro maam gajakarnascha rakshatu vighnahaarakah |

vaahnyaam yaamyaam cha nairrtyaam chintaamanirvarapradah || ~1~2 ||


rakshatu paschime dhumdhirherambo vaayudik sthitam |

vinaayakaschottare tu pramodaschesadik sthitam || ~1~3 ||


oordhvam siddhipatih paatu buddheesoఽdhah sthitam sadaa |

sarvaamgeshu mayooresah paatu maam bhaktilaalasah || ~1~4 ||


yatra tatra sthitam maam tu sadaa rakshatu yogapah |

purasupaasasamyukto varadaabhayadhaarakah || ~1~5 ||


idam ganapateh proktam vajrapamjarakam param |

dhaarayasva mahaadeva vijayee tvam bhavishyasi || ~1~6 ||


ya idam pamjaram dhrtvaa yatra kutra sthito bhavet |

na tasya jaayate kvaapi bhayam naanaasvabhaavajam || ~1~7 ||


yah pathet pamjaram nityam sa eepsitamavaapnuyaat |

vajrasaaratanurbhootvaa charetsarvatra maanavah || ~1~8 ||


trikaalam yah pathennityam sa ganesha ivaaparah |

nirvighnah sarvakaaryeshu brahmabhooto bhavennarah || ~1~9 ||


yah srnoti ganeshasya pamjaram vajrasamj~nakam |

aarogyaadisamaayukto bhavate ganapapriyah || ~2~0 ||


dhanam dhaanyam pasoon vidyaamaayushyam putrapautrakam |

sarvasampatsamaayuktamaisvaryam pathanaallabhet || ~2~1 ||


na bhayam tasya vajraattu chakraachchoolaadbhavet kadaa |

sankaraadermahaadeva pathanaadasya nityasah || ~2~2 ||


yam yam chintayate martyastam tam praapnoti saasvatam |

pathanaadasya vighnesa pamjarasya niramtaram || ~2~3 ||


lakshaavrttibhirevam sa siddhapamjarako bhavet |

stambhayedapi suryam tu brahmaamdam vasamaanayet || ~2~4 ||


evamuktvaa ganeshaanoఽmtardadhe munisattama |

sivo devaadibhiryukto harshitah sambabhoova ha || ~2~5 ||


iti sreemanmudgale mahaapuraane dhoomravarnacharite vajrapamjarakathanam naama trayovimsoఽdhyaayah |