WhatsApp Icon
Hundi Icon

Shri Ganesha maanasa poojaa

 

grtsamada uvaacha |

vighnesaveeryaani vichitrakaani

bamdeejanairmaagadhakaih smrtaani |

srutvaa samuttishtha gajaanana tvam

braahme jaganmangalakam kurushva || ~1 ||


evam mayaa praarthita vighnaraaja-

-schittena chotthaaya bahirganeshah |

tam nirgatam veekshya namamti devaah

sambhvaadayo yogimukhaastathaaham || ~2 ||


sauchaadikam te parikalpayaami

heramba vai damtavisuddhimevam |

vastrena samprokshya mukhaaravimdam

devam sabhaayaam vinivesayaami || ~3 ||


dvijaadisarvairabhivamditam cha

sukaadibhirmodasumodakaadyaih |

sambhaashya chaalokya samutthitam tam

sumamdapam kalpya nivesayaami || ~4 ||


ratnaih sudeeptaih pratibimbitam tam

pasyaami chittena vinaayakam cha |

tatraasanam ratnasuvarnayuktam

samkalpya devam vinivesayaami || ~5 ||


siddhyaa cha buddhyaa saha vighnaraaja

paadyam kuru premabharena sarvaih |

suvaasitam neeramatho grhaana

chittena dattam cha sukhoshnabhaavam || ~6 ||


tatah suvastrena ganeshamaadau

samprokshya doorvaadibhirarchayaami |

chittena bhaavapriya deenabamdho

mano vileenam kuru te padaabje || ~7 ||


karpoorakailaadisuvaasitam tu

sukalpitam toyamatho grhaana |

aachamya tenaiva gajaanana tvam

krpaakataakshena vilokayaasu || ~8 ||


pravaalamuktaaphalahaatakaadyaih

susamskrtam hyamtarabhaavakena |

anarghyamarghyam saphalam kurushva

mayaa pradattam ganaraaja dhumdhe || ~9 ||


saugamdhyayuktam madhuparkamaadyam

samkalpitam bhaavayutam grhaana |

punastathaachamya vinaayaka tvam

bhaktaamscha bhaktesa surakshayaasu || ~1~0 ||


suvaasitam champakajaatikaadyai-

-stailam mayaa kalpitameva dhumdhe |

grhaana tena pravimardayaami

sarvaamgamevam tava sevanaaya || ~1~1 ||


tatah sukhoshnena jalena chaaha-

-manekateerthaahrtakena dhumdhe |

chittena suddhena cha snaapayaami

snaanam mayaa dattamatho grhaana || ~1~2 ||


tatah payahsnaanamachintyabhaava

grhaana toyasya tathaa ganesha |

punardadhisnaanamanaamaya tvam

chittena dattam cha jalasya chaiva || ~1~3 ||


tato ghrtasnaanamapaaravamdya

suteerthajam vighnahara praseeda |

grhaana chittena sukalpitam tu

tato madhusnaanamatho jalasya || ~1~4 ||


susarkaraayuktamatho grhaana

snaanam mayaa kalpitameva dhumdhe |

tato jalasnaanamaghaapahamtr

vighnesa maayaabhramam vaarayaasu || ~1~5 ||


suyakshapamkasthamatho grhaana

snaanam paresaadhipate tatascha |

kaumamdaleesambhavajam kurushva

visuddhamevam parikalpitam tu || ~1~6 ||


tatastu sooktairmanasaa ganesham

sampoojya doorvaadibhiralpabhaavaih |

apaarakairmamdalabhootabrahma-

-naspatyakaistam hyabhishechayaami || ~1~7 ||


tatah suvastrena tu promchanam tvam

grhaana chittena mayaa sukalpitam |

tato visuddhena jalena dhumdhe

hyaachaamtamevam kuru vighnaraaja || ~1~8 ||


agnau visuddhe tu grhaana vastre

hyanarghyamaulye manasaa mayaa te |

datte parichchaadya nijaatmadeham

taabhyaam mayooresa janaamscha paalaya || ~1~9 ||


aachamya vighnesa punastathaiva

chittena dattam mukhamuttareeyam |

grhaana bhaktapratipaalaka tvam

namo yathaa taarakasamyutam tu || ~2~0 ||


yaj~nopaveetam trigunasvaroopam

sauvarnamevam hyahinaathabhootam |

bhaavena dattam gananaatha tattvam

grhaana bhaktoddhrtikaaranaaya || ~2~1 ||


aachaamtamevam manasaa pradattam

kurushva suddhena jalena dhumdhe |

punascha kaumamdalakena paahi visvam

prabho khelakaram sadaa te || ~2~2 ||


udyaddinesaabhamatho grhaana

simdoorakam te manasaa pradattam |

sarvaamgasamlepanamaadaraadvai

kurushva heramba cha tena poornam || ~2~3 ||


sahasraseersham manasaa mayaa tvam

dattam kireetam tu suvarnajam vai |

anekaratnaih khachitam grhaana

brahmesa te mastakasobhanaaya || ~2~4 ||


vichitraratnaih kanakena dhumdhe

yutaani chittena mayaa paresa |

dattaani naanaapadakumdalaani

grhaana soorpasrutibhooshanaaya || ~2~5 ||


sumdaavibhooshaarthamanamtakhelin

suvarnajam kamchukamaagrhaana |

ratnaischa yuktam manasaa mayaa ya-

-ddattam prabho tatsaphalam kurushva || ~2~6 ||


suvarnaratnaischa yutaani dhumdhe

sadaikadamtaabharanaani kalpya |

grhaana choodaakrtaye paresa

dattaani damtasya cha sobhanaartham || ~2~7 ||


ratnaih suvarnena krtaani taani

grhaana chatvaari mayaa prakalpya |

sambhooshaya tvam katakaani naatha

chaturbhujeshu hyaja vighnahaarin || ~2~8 ||


vichitraratnaih khachitam suvarna-

-sambhootakam grhya mayaa pradattam |

tathaamguleeshvamgulikam ganesha

chittena samsobhaya tatparesa || ~2~9 ||


vichitraratnaih khachitaani dhumdhe

keyoorakaani hyatha kalpitaani |

suvarnajaani pramathaadhinaatha

grhaana dattaani tu baahushu tvam || ~3~0 ||


pravaalamuktaaphalaratnajaistvam

suvarnasootraischa grhaana kamthe |

chittena dattaa vividhaascha maalaa

urodare sobhaya vighnaraaja || ~3~1 ||


chandram lalaate gananaatha poornam

vrddhikshayaabhyaam tu viheenamaadyam |

samsobhaya tvam varasamyutam te

bhaktipriyatvam prakateekurushva || ~3~2 ||


chintaamanim chintitadam paresa

hrddesagam jyotirmayam kurushva |

manim sadaanamdasukhapradam cha

vighnesa deenaarthada paalayasva || ~3~3 ||


naabhau phaneesam cha sahasraseersham

samveshtanenaiva ganaadhinaatha |

bhaktam subhoosham kuru bhooshanena

varapradaanam saphalam paresa || ~3~4 ||


kateetate ratnasuvarnayuktaam

kaamcheem suchittena cha dhaarayaami |

vighnesa jyotirganadeepaneem te

praseeda bhaktam kuru maam dayaabdhe || ~3~5 ||


heramba te ratnasuvarnayukte

sunoopure mamjirake tathaiva |

sukimkineenaadayute subuddhyaa

supaadayoh sobhaya me pradatte || ~3~6 ||


ityaadi naanaavidhabhooshanaani

tavechchayaa maanasakalpitaani |

sambhooshayaamyeva tvadamgakeshu

vichitradhaatuprabhavaani dhumdhe || ~3~7 ||


suchandanam raktamamoghaveeryam

sugharshitam hyashtakagamdhamukhyaih |

yuktam mayaa kalpitamekaamta

grhaana te tvamgavilepanaartham || ~3~8 ||


lipteshu vaichitryamathaashtagamdhai-

-ramgeshu teఽham prakaromi chitram |

praseeda chittena vinaayaka tvam

tatah suraktam ravimeva phaale || ~3~9 ||


ghrtena vai kumkumakena raktaan

sutamdulaamste parikalpayaami |

phaale ganaadhyaksha grhaana paahi

bhaktaan subhaktipriya deenabamdho || ~4~0 ||


grhaana bho champakamaalateeni

jalapamkajaani sthalapamkajaani |

chittena dattaani cha mallikaani

pushpaani naanaavidhavrkshajaani || ~4~1 ||


pushpopari tvam manasaa grhaana

heramba mamdaarasameedalaani |

mayaa suchittena prakalpitaani

hyapaarakaani pranavaakrte tu || ~4~2 ||


doorvaamkuraanvai manasaa pradattaam-

-stripanchapatrairyutakaamscha snigdhaan |

grhaana vighnesvara samkhyayaa tvam

heenaamscha sarvopari vakratunda || ~4~3 ||


dasaamgabhootam manasaa mayaa te

dhoopam pradattam ganaraaja dhumdhe |

grhaana saurabhyakaram paresa

siddhyaa cha buddhyaa saha bhaktapaala || ~4~4 ||


deepam suvartyaa yutamaadaraatte

dattam mayaa maanasakam ganesha |

grhaana naanaavidhajam ghrtaadi-

-tailaadisambhootamamoghadrshte || ~4~5 ||


bhojyam cha lehyam ganaraaja peyam

choshyam cha naanaavidhashadrasaadhyam |

grhaana naivedyamatho mayaa te

sukalpitam pushtipate mahaatman || ~4~6 ||


suvaasitam bhojanamadhyabhaage

jalam mayaa dattamatho grhaana |

kamamdalustham manasaa ganesha

pibasva visvaadikatrptikaarin || ~4~7 ||


tatah karodvartanakam grhaana

saugamdhyayuktam mukhamaarjanaaya |

suvaasitenaiva suteerthajena

sukalpitam naatha grhaana dhumdhe || ~4~8 ||


punastathaachamya suvaasitam cha

dattam mayaa teerthajalam pibasva |

prakalpya vighnesa tatah param te

sampromchanam hastamukhe karomi || ~4~9 ||


draakshaadirambhaaphalachootakaani

khaarjoorakaarkamdhukadaadimaani |

susvaadayuktaani mayaa prakalpya

grhaana dattaani phalaani dhumdhe || ~5~0 ||


punarjalenaiva karaadikam te

samkshaalayaami manasaa ganesha |

suvaasitam toyamatho pibasva

mayaa pradattam manasaa paresa || ~5~1 ||


ashtaamgayuktam gananaatha dattam

taamboolakam te manasaa mayaa vai |

grhaana vighnesvara bhaavayuktam

sadaa sakrttumdavisodhanaartham || ~5~2 ||


tato mayaa kalpitake ganesha

mahaasane ratnasuvarnayukte |

mamdaarakaarpaasakayuktavastrai-

-ranarghyasamchaaditake praseeda || ~5~3 ||


tatastvadeeyaavaranam paresa

sampoojayaami manasaa yathaavat |

naanopachaaraih paramapriyaistu

tvatpreetikaamaarthamanaathabamdho || ~5~4 ||


grhaana lambodara dakshinaam te

hyasamkhyabhootaam manasaa pradattaam |

sauvarnamudraadikamukhyabhaavaam

paahi prabho visvamidam ganesha || ~5~5 ||


raajopachaaraanvividhaangrhaana

hastyasvachatraadikamaadaraadvai |

chittena dattaan gananaatha dhumdhe

hyapaarasamkhyaan sthirajamgamaamste || ~5~6 ||


daanaaya naanaavidharoopakaamste

grhaana dattaanmanasaa mayaa vai |

padaarthabhootaan sthirajamgamaamscha

heramba maam taaraya mohabhaavaat || ~5~7 ||


mamdaarapushpaani sameedalaani

doorvaamkuraamste manasaa dadaami |

heramba lambodara deenapaala

grhaana bhaktam kuru maam pade te || ~5~8 ||


tato haridraamabiram gulaalam

simdoorakam te parikalpayaami |

suvaasitam vastu suvaasabhootai-

-rgrhaana brahmesvara sobhanaartham || ~5~9 ||


tatah sukaadyaah shivavishnumukhyaa

imdraadayah seshamukhaastathaanye |

muneemdrakaah sevakabhaavayuktaah

sabhaasanastham pranamamti dhumdhim || ~6~0 ||


vaamaamgake saktiyutaa ganesham

siddhistu naanaavidhasiddhibhistam |

atyamtabhaavena susevate tu

maayaasvaroopaa paramaarthabhootaa || ~6~1 ||


ganesvaram dakshinabhaagasamsthaa

buddhih kalaabhischa subodhikaabhih |

vidyaabhirevam bhajate paresa

maayaasu saamkhyapradachittaroopaah || ~6~2 ||


pramodamodaadayah prshthabhaage

ganesvaram bhaavayutaa bhajamte |

bhaktesvaraa mudgalasambhumukhyaah

sukaadayastam sma puro bhajamte || ~6~3 ||


gamdharvamukhyaa madhuram jaguscha

ganeshageetam vividhasvaroopam |

nrtyam kalaayuktamatho purastaa-

-chchakrustathaa hyapsaraso vichitram || ~6~4 ||


ityaadinaanaavidhabhaavayuktaih

samsevitam vighnapatim bhajaami |

chittena dhyaatvaa tu niramjanam vai

karomi naanaavidhadeepayuktam || ~6~5 ||


chaturbhujam paasadharam ganesham

tathaamkusam damtayutam tamevam |

trinetrayuktam tvabhayamkaram tam

mahodaram chaikaradam gajaasyam || ~6~6 ||


sarpopaveetam gajakarnadhaaram

vibhootibhih sevitapaadapadmam |

dhyaayedganesham vividhaprakaaraih

supoojitam saktiyutam paresam || ~6~7 ||


tato japam vai manasaa karomi

svamoolamantrasya vidhaanayuktam |

asamkhyabhootam ganaraaja haste

samarpayaamyeva grhaana dhumdhe || ~6~8 ||


aaraartikaam karpoorakaadibhootaa-

-mapaaradeepaam prakaromi poornaam |

chittena lambodara taam grhaana

hyaj~naanadhvaamtaaghaharaam nijaanaam || ~6~9 ||


vedeshu vighnesvarakaih sumantraih

sumamtritam pushpadalam prabhootam |

grhaana chittena mayaa pradatta-

-mapaaravrttyaa tvatha mantrapushpam || ~7~0 ||


apaaravrtyaa stutimekaamtam

grhaana chittena krtaam ganesha |

yuktaam srutismaartabhavaih puraanaih

sarvaih paresaadhipate mayaa te || ~7~1 ||


pradakshinaa maanasakalpitaastaa

grhaana lambodara bhaavayuktaah |

samkhyaaviheenaa vividhasvaroopaa

bhaktaan sadaa raksha bhavaarnavaadvai || ~7~2 ||


natim tato vighnapate grhaana

saashtaamgakaadyaam vividhasvaroopaam |

samkhyaaviheenaam manasaa krtaam te

siddhyaa cha buddhyaa paripaalayaasu || ~7~3 ||


nyoonaatiriktam tu mayaa krtam che-

-ttadarthamamte manasaa grhaana |

doorvaamkuraanvighnapate pradattaan

sampoornamevam kuru poojanam me || ~7~4 ||


kshamasva vighnaadhipate madeeyaan

sadaaparaadhaan vividhasvaroopaan |

bhaktim madeeyaam saphalaam kurushva

sampraarthayaami manasaa ganesha || ~7~5 ||


tatah prasannena gajaananena

dattam prasaadam sirasaabhivamdya |

svamastake tam paridhaarayaami

chittena vighnesvaramaanatoఽsmi || ~7~6 ||


utthaaya vighnesvara eva tasmaa-

-dgatastatastvamtaradhaanasaktyaa |

shivaadayastam pranipatya sarve

gataah suchittena cha chintayaami || ~7~7 ||


sarvaannamaskrtya tatoఽhameva

bhajaami chittena ganaadhipam tam |

svasthaanamaagatya mahaanubhaavai-

-rbhaktairganeshasya cha khelayaami || ~7~8 ||


evam trikaaleshu ganaadhipam tam

chittena nityam paripoojayaami |

tenaiva tushtah pradadaatu bhaavam

visvesvaro bhaktimayam tu mahyam || ~7~9 ||


ganeshapaadodakapaanakam cha

hyuchchishtagamdhasya sulepanam tu |

nirmaalyasandhaaranakam subhojyam

lambodarasyaastu hi bhuktasesham || ~8~0 ||


yam yam karomyeva tadeva deekshaa

ganesvarasyaastu sadaa ganesha |

praseeda nityam tava paadabhaktam

kurushva maam brahmapate dayaalo || ~8~1 ||


tatastu sayyaam parikalpayaami

mamdaarakaarpaasakavastrayuktaam |

suvaasapushpaadibhirarchitaam

te grhaana nidraam kuru vighnaraaja || ~8~2 ||


siddhyaa cha buddhyaa sahitam ganesha

sunidritam veekshya tathaahameva |

gatvaa svavaasam cha karomi nidraam

dhyaatvaa hrdi brahmapatim tadeeyah || ~8~3 ||


etaadrsam saukhyamamoghasakte

dehi prabho maanasajam ganesha |

mahyam cha tenaiva krtaartharoopo

bhavaami bhaktirasalaalasoఽham || ~8~4 ||


gaargya uvaacha |

evam nityam mahaaraaja grtsamado mahaayasaah |

chakaara maanaseem poojaam yogendraanaam guruh svayam || ~8~5 ||


ya etaam maanaseem poojaam karishyati narottamah |

pathishyati sadaa soఽpi gaanapatyo bhavishyati || ~8~6 ||


sraavayishyati yo martyah sroshyate bhaavasamyutah |

sa kramena maheepaala brahmabhooto bhavishyati || ~8~7 ||


yam yamichchati tam tam vai saphalam tasya jaayate |

amte svaanamdagah soఽpi yogivamdyo bhavishyati || ~8~8 ||


iti sreemadaamtye maudgalye ganeshamaanasapoojaa sampoornam |