WhatsApp Icon
Hundi Icon

Shri Ganesha mahimnah stotram

 

anirvaachyam roopam stavananikaro yatra galita-

-stathaa vakshye stotram prathamapurushasyaatra mahatah |

yato jaatam visvam sthitamapi sadaa yatra vilayah

sa keedrggeervaanah sunigamanutah sreeganapatih || ~1 ||


ganesham gaanesaah shivamiti cha saivaascha vibudhaah

ravim sauraa vishnum prathamapurusham vishnubhajakaah |

vadamtyekam saaktaah jagadudayamoolaam parishivaam

na jaane kim tasmai nama iti param brahma sakalam || ~2 ||


tathesam yogaj~naa ganapatimimam karma nikhilam

sameemaamsaa vedaamtina iti param brahma sakalam |

ajaam saamkhyo broote sakalagunaroopaam cha satatam

prakartaaram nyaayastvatha jagati bauddhaa dhiyamiti || ~3 ||


katham j~neyo buddheh paratara iyam baahyasarani-

-ryathaa dheeryasya syaatsa cha tadanuroopo ganapatih |

mahatkrtyam tasya svayamapi mahaansookshmamanuva-

-ddhvanirjyotirbimdurgaganasadrsah kim cha sadasat || ~4 ||


anekaasyoఽpaaraakshikaracharanoఽnamtahrdaya-

-stathaa naanaaroopo vividhavadanah sreeganapatih |

anamtaahvah saktyaa vividhagunakarmaikasamaye

tvasamkhyaataanamtaabhimataphaladoఽnekavishaye || ~5 ||


na yasyaamto madhyo na cha bhavati chaadih sumahataa-

-maliptah krtvettham sakalamapi khamvatsa cha prthak |

smrtah samsmartrunaam sakalahrdayasthah priyakaro

namastasmai devaaya sakalasuvamdyaaya mahate || ~6 ||


ganeshaadyam beejam dahanavanitaapallavayutam

manuschaikaarnoఽyam pranavasahitoఽbheeshtaphaladah |

sabimduschaamgaadyaam ganakarshichandoఽsya cha nichr-

-tsa devah praagbeejam vipadapi cha saktirjapakrtaam || ~7 ||


gakaaro herambah saguna iti pumnirgunamayo

dvidhaapyeko jaatah prakrtipurusho brahma hi ganah |

sa chesaschotpattisthitilayakaroఽyam prathamako

yato bhootam bhavyam bhavati patireeso ganapatih || ~8 ||


gakaarah kamthordhvam gajamukhasamo martyasadrso

nakaarah kamthaadho jatharasadrsaakaara iti cha |

adhobhaavah katyaam charana iti heesoఽsya cha tanu-

-rvibhaateettham naama tribhuvanasamam bhoorbhuvah suvah || ~9 ||


ganesheti tryarnaatmakamapi varam naama sukhadam

sakrtprochchairuchchaaritamiti nrbhih paavanakaram |

ganeshasyaikasya pratijapakarasyaasya sukrtam

na vij~naato naamnah sakalamahimaa keedrsavidhah || ~1~0 ||


ganeshetyaahvaam yah pravadati muhustasya puratah

prapasyamstadvaktram svayamapi ganastishthati tadaa |

svaroopasya j~naanam tvamuka iti naamnaasya bhavati

prabodhah suptasya tvakhilamiha saamarthyamamunaa || ~1~1 ||


ganeso visveఽsmin sthita iha cha visvam ganapatau

ganeso yatraaste dhrtimatiramaisvaryamakhilam |

samuktam naamaikam ganapatiid mangalamayam

tadekaasye drshte sakalavibudhaasyekshanasamam || ~1~2 ||


bahuklesairvyaaptah smrta uta ganeshe cha hrdaye

kshanaat klesaanmuktobhavati sahasaa tvabhrachayavat |

vane vidyaarambhe yudhi ripubhaye kutra gamane

pravese praanaamte ganapatiid chaasu visati || ~1~3 ||


ganaadhyaksho jyeshthah kapila aparo mangalanidhi-

-rdayaalurherambo varada iti chintaamanirajah |

varaaneeso dhumdhirgajavadananaamaa shivasuto

mayooreso gaureetanaya iti naamaani pathati || ~1~4 ||


mahesoఽyam vishnuh sakaviravirimduh kamalajah

kshitistoyam vahnih svasana iti kham tvadrirudadhih |

kujastaarah sukro pururudubudhoఽguscha dhanado

yamah paasee kaavyah sanirakhilaroopo ganapatih || ~1~5 ||


mukham vahnih paadau harirapi vidhaataa prajananam

ravirnetre chandro hrdayamapi kaamoఽsya madanah |

karau sakrah katyaamavanirudaram bhaati dasanam

ganeshasyaasanvai kratumayavapuschaiva sakalam || ~1~6 ||


anarghyaalamkaarairarunavasanairbhooshitatanuh

kareemdraasyah simhaasanamupagato bhaati budharaat |

smitaasyaattanmadhyeఽpyuditaravibimbopamaruchih

sthitaa siddhirvaame matiritaragaa chaamarakaraa || ~1~7 ||


samamtaattasyaasan pravaramunisiddhaah suraganaah

prasamsamteetyagre vividhanutibhih saamjaliputaah |

bidaujaadyairbrahmaadibhiranuvrto bhaktanikarai-

-rganakreedaamodapramudavikataadyaih sahacharaih || ~1~8 ||


vasitvaadyashtaashtaadasadigakhilaallolamanuvaa-

-gdhrtih paadooh khadgomjanarasabalaah siddhaya imaah |

sadaa prshthe tishthamtyanimishadrsastanmukhalayaah

ganesham sevamteఽpyatinikatasoopaayanakaraah || ~1~9 ||


mrgaamkaasyaa rambhaaprabhrtiganikaa yasya puratah

susamgeetam kurvamtyapi kutukagamdharvasahitaah |

mudah paaro naatretyanupamapade daurvigalitaa

sthiram jaatam chittam charanamavalokyaasya vimalam || ~2~0 ||


harenaayam dhyaatastripuramathane chaasuravadhe

ganeshah paarvatyaa balivijayakaaleఽpi harinaa |

vidhaatraa samsrshtaavuragapatinaa kshonidharane

naraih siddhau muktau tribhuvanajaye pushpadhanushaa || ~2~1 ||


ayam supraasaade sura iva nijaanamdabhuvane

mahaan sreemaanaadyo laghutaragrhe ramkasadrsah |

shivadvaare dvaahstho nrpa iva sadaa bhoopatigrhe

sthito bhootvomaamke sisuganapatirlaalanaparah || ~2~2 ||


amushmin samtushte gajavadana evaapi vibudhe

tataste samtushtaastribhuvanagataah syurbudhaganaah |

dayaalurherambo na cha bhavati yasmimscha purushe

vrthaa sarvam tasya prajananamatah saamdratamasi || ~2~3 ||


varenyo bhoosumdirbhrgugurukujaa mudgalamukhaa

hyapaaraastadbhaktaa japahavanapoojaastutiparaah |

ganesoఽyam bhaktapriya iti cha sarvatra gaditam

vibhaktiryatraaste svayamapi sadaa tishthati ganah || ~2~4 ||


mrdah kaaschiddhaatoschadavilikhitaa vaapi drshadah

smrtaa vyaajaanmoortih pathi yadi bahiryena sahasaa |

asuddhoఽddhaa drashtaa pravadati tadaahvaam ganapateh

srutaa suddho martyo bhavati duritaadvismaya iti || ~2~5 ||


bahirdvaarasyordhvam gajavadanavarshmemdhanamayam

prasastam vaa krtvaa vividhakusalaistatra nihatam |

prabhaavaattanmoortyaa bhavati sadanam mangalamayam

vilokyaanamdastaam bhavati jagato vismaya iti || ~2~6 ||


site bhaadre maase pratisaradi madhyaahnasamaye

mrdo moortim krtvaa ganapatitithau dhumdhisadrseem |

samarchatyutsaahah prabhavati mahaan sarvasadane

vilokyaanamdastaam prabhavati nrnaam vismaya iti || ~2~7 ||


tathaa hyekah sloko varayati mahimno ganapateh

katham sa slokeఽsmin stuta iti bhavetsamprapatite |

smrtam naamaasyaikam sakrdidamanamtaahvayasamam

yato yasyaikasya stavanasadrsam naanyadaparam || ~2~8 ||


gajavadana vibho yadvarnitam vaibhavam te

tviha janushi mamettham chaaru taddarsayaasu |

tvamasi cha karunaayaah saagarah krtsnadaataa-

-pyati tava bhrtakoఽham sarvadaa chintakoఽsmi || ~2~9 ||


sustotram prapathatu nityametadeva

svaanamdam prati gamaneఽpyayam sumaargah |

samchintyam svamanasi tatpadaaravimdam

sthaapyaagre stavanaphalam nateeh karishye || ~3~0 ||


ganeshadevasya maahaatmyameta-

-dyah sraavayedvaapi pathechcha tasya |

klesaa layam yaamti labhechcha seeghram

streeputravidyaarthagrham cha muktim || ~3~1 ||


iti sreepushidtavirachitam sreeganeshamahimnah stotram |