WhatsApp Icon
Hundi Icon

Shri Ganesha baahya poojaa

 

aila uvaacha |

baahyapoojaam vada vibho grtsamadaprakeertitaam |

tena maargena vighnesam bhajishyasi niramtaram || ~1 ||


gaargya uvaacha |

aadau cha maanaseem poojaam krtvaa grtsamado munih |

baahyaam chakaara vidhivattaam srnushva sukhapradaam || ~2 ||


hrdi dhyaatvaa ganeshaanam parivaaraadisamyutam |

naasikaaramdhramaargena tam baahyaamgam chakaara ha || ~3 ||


aadau vaidikamantram sa ganaanaam tveti sampathan |

paschaachchlokam samuchchaarya poojayaamaasa vighnapam || ~4 ||


grtsamada uvaacha |

chaturbaahum trinetram cha gajaasyam raktavarnakam |

paasaamkusaadisamyuktam maayaayuktam prachintayet || ~5 ||


aagachcha brahmanaam naatha suraaఽsuravaraarchita |

siddhibuddhyaadisamyukta bhaktigrahanalaalasa || ~6 ||


krtaarthoఽham krtaarthoఽham tavaagamanatah prabho |

vighnesaanugrheetoఽham saphalo me bhavoఽbhavat || ~7 ||


ratnasimhaasanam svaamin grhaana gananaayaka |

tatropavisya vighnesa raksha bhaktaanviseshatah || ~8 ||


suvaasitaabhiradbhischa paadaprakshaalanam prabho |

seetoshnaambhah karomi te grhaana paadyamuttamam || ~9 ||


sarvateerthaahrtam toyam suvaasitam suvastubhih |

aachamanam cha tenaiva kurushva gananaayaka || ~1~0 ||


ratnapravaalamuktaadyairanarghyaih samskrtam prabho |

arghyam grhaana heramba dviradaanana toshakam || ~1~1 ||


dadhimadhughrtairyuktam madhuparkam gajaanana |

grhaana bhaavasamyuktam mayaa dattam namoఽstu te || ~1~2 ||


paadye cha madhuparke cha snaane vastropadhaarane |

upaveete bhojanaamte punaraachamanam kuru || ~1~3 ||


champakaadyairganaadhyaksha vaasitam tailamuttamam |

abhyamgam kuru sarvesa lambodara namoఽstu te || ~1~4 ||


yakshakardamakaadyaischa vighnesa bhaktavatsala |

udvartanam kurushva tvam mayaa dattairmahaaprabho || ~1~5 ||


naanaateerthajalairdhumdhe sukhoshnabhaavaroopakaih |

kamamdaloodbhavaih snaanam mayaa kuru samarpitaih || ~1~6 ||


kaamadhenusamadbhootam payah paramapaavanam |

tena snaanam kurushva tvam heramba paramaarthavit || ~1~7 ||


panchaamrtaanaam madhye tu jalaih snaanam punah punah |

kuru tvam sarvateerthebhyo gamgaadibhyah samaahrtaih || ~1~8 ||


dadhi dhenupayodbhootam malaapaharanam param |

grhaana snaanakaaryaartham vinaayaka dayaanidhe || ~1~9 ||


dhenoh samudbhavam dhumdhe ghrtam samtoshakaarakam |

mahaamalaapaghaataartham tena snaanam kuru prabho || ~2~0 ||


saaragham samskrtam poornam madhu madhurasodbhavam |

grhaana snaanakaaryaartham vinaayaka namoఽstu te || ~2~1 ||


ikshudandasamudbhootaam sarkaraam malanaasineem |

grhaana gananaatha tvam tayaa snaanam samaachara || ~2~2 ||


yakshakardamakaadyaischa snaanam kuru ganesvara |

aamtyam malaharam suddham sarvasaugamdhyakaarakam || ~2~3 ||


tato gamdhaakshataadeemscha doorvaamkooraangajaanana |

samarpayaami svalpaamstvam grhaana paramesvara || ~2~4 ||


brahmanaspatyasooktaischa hyekavimsativaarakaih |

abhishekam karomi te grhaana dviradaanana || ~2~5 ||


tata aachamanam deva suvaasitajalena cha |

kurushva gananaatham tvam sarvateerthabhavena vai || ~2~6 ||


vastrayugmam grhaana tvamanargham raktavarnakam |

lokalajjaaharam chaiva vighnanaatha namoఽstu te || ~2~7 ||


uttareeyam suchitram vai nabhastaaraamkitam yathaa |

grhaana sarvasiddheesa mayaa dattam subhaktitah || ~2~8 ||


upaveetam ganaadhyaksha grhaana cha tatah param |

traigunyamayaroopam tu pranavagramthibamdhanam || ~2~9 ||


tatah simdoorakam deva grhaana gananaayaka |

amgalepanabhaavaartham sadaanamdavivardhanam || ~3~0 ||


naanaabhooshanakaani tvamangeshu vividheshu cha |

bhaasurasvarnaratnaischa nirmitaani grhaana bho || ~3~1 ||


ashtagamdhasamaayuktam gamdham raktam gajaanana |

dvaadasaamgeshu te dhumdhe lepayaami suchitravat || ~3~2 ||


raktachandanasamyuktaanathavaa kumkumairyutaan |

akshataanvighnaraaja tvam grhaana phaalamamdale || ~3~3 ||


champakaadisuvrkshebhyah sambhootaani gajaanana |

pushpaani sameemamdaaradoorvaadeeni grhaana cha || ~3~4 ||


dasaamgam guggulum dhoopam sarvasaurabhakaarakam |

grhaana tvam mayaa dattam vinaayaka mahodara || ~3~5 ||


naanaajaatibhavam deepam grhaana gananaayaka |

aj~naanamalajam deepam haramtam jyotiroopakam || ~3~6 ||


chaturvidhaannasampannam madhuram laddukaadikam |

naivedyam te mayaa dattam bhojanam kuru vighnapa || ~3~7 ||


suvaasitam grhaanedam jalam teerthasamaahrtam |

bhuktimadhye cha paanaartham devadevesa te namah || ~3~8 ||


bhojanaamte karodvartam yakshakardamakena cha |

kurushva tvam ganaadhyaksha piba toyam suvaasitam || ~3~9 ||


daadimam kharjuram draakshaam rambhaadeeni phalaani vai |

grhaana devadevesa naanaamadhurakaani tu || ~4~0 ||


ashtaamgam deva taamboolam grhaana mukhavaasanam |

asakrdvighnaraaja tvam mayaa dattam viseshatah || ~4~1 ||


dakshinaam kaamchanaadyaam tu naanaadhaatusamudbhavaam |

ratnaadyaih samyutaam dhumdhe grhaana sakalapriya || ~4~2 ||


raajopachaarakaadyaani grhaana gananaayaka |

daanaani tu vichitraani mayaa dattaani vighnapa || ~4~3 ||


tata aabharanam teఽhamarpayaami vidhaanatah |

upachaaraischa vividhaih tena tushto bhava prabho || ~4~4 ||


tato doorvaamkuraandhumdhe ekavimsatisamkhyakaan |

grhaana nyoonasiddhyartham bhaktavaatsalyakaaranaat || ~4~5 ||


naanaadeepasamaayuktam neeraajanam gajaanana |

grhaana bhaavasamyuktam sarvaaj~naanavinaasana || ~4~6 ||


ganaanaam tveti mantrasya japam saahasrakam param |

grhaana gananaatha tvam sarvasiddhiprado bhava || ~4~7 ||


aartikyam cha sukarpooram naanaadeepamayam prabho |

grhaana jyotishaam naatha tathaa neeraajayaamyaham || ~4~8 ||


paadayoste tu chatvaari naabhau dve vadane prabho |

ekam tu saptavaaram vai sarvaamgeshu niramjanam || ~4~9 ||


chaturvedabhavairmantrairgaanapatyairgajaanana |

mamtritaani grhaana tvam pushpapatraani vighnapa || ~5~0 ||


panchaprakaarakaih stotrairgaanapatyairganaadhipa |

staumi tvaam tena samtushto bhava bhaktipradaayaka || ~5~1 ||


ekavimsatisamkhyam vaa trisamkhyam vaa gajaanana |

praadakshinyam grhaana tvam brahman brahmesabhaavana || ~5~2 ||


saashtaamgaam pranatim naatha ekavimsatisammitaam |

heramba sarvapoojya tvam grhaana tu mayaa krtam || ~5~3 ||


nyoonaatiriktabhaavaartham kimchiddurvaamkuraan prabho |

samarpayaami tena tvam saamgaam poojaam kurushva taam || ~5~4 ||


tvayaa dattam svahastena nirmaalyam chintayaamyaham |

sikhaayaam dhaarayaamyeva sadaa sarvapradam cha tat || ~5~5 ||


aparaadhaanasamkhyaataan kshamasva gananaayaka |

bhaktam kuru cha maam dhumdhe tava paadapriyam sadaa || ~5~6 ||


tvam maataa tvam pitaa me vai suhrtsambamdhikaadayah |

tvameva kuladevascha sarvam tvam me na samsayah || ~5~7 ||


jaagratsvapnasushuptibhirdehavaa~mmanasaih krtam |

saamsargikena yatkarma ganeshaaya samarpaye || ~5~8 ||


baahyam naanaavidham paapam mahogram tallayam vrajet |

ganeshapaadateerthasya mastake dhaaranaatkila || ~5~9 ||


paadodakam ganeshasya peetam martyena tatkshanaat |

sarvaamtargatajam paapam nasyati gananaatigam || ~6~0 ||


ganesochchishtagamdham vai dvaadasaamgeshu charchayet |

ganeshatulyaroopah sa darsanaatsarvapaapahaa || ~6~1 ||


yadi ganeshapoojaadau gamdhabhasmaadikam charet |

athavochchishtagamdham tu no chettatra vidhim charet || ~6~2 ||


dvaadasaamgeshu vighnesam naamamantrena chaarchayet |

tena soఽpi ganeshena samo bhavati bhootale || ~6~3 ||


moordhni ganesvaram chaadau lalaate vighnanaayakam |

dakshine karnamoole tu vakratundam samarchayet || ~6~4 ||


vaame karnasya moole vai chaikadamtam samarchayet |

kamthe lambodaram devam hrdi chintaamanim tathaa || ~6~5 ||


baahau dakshinake chaiva herambam vaamabaahuke |

vikatam naabhidese tu vinaayakam samarchayet || ~6~6 ||


kukshau dakshinagaayaam tu mayooresam samarchayet |

vaamakukshau gajaasyam vai prshthe svaanamdavaasinam || ~6~7 ||


sarvaamgalepanam sastam chitritamashtagandhakaih |

gaanesaanaam viseshena sarvabhadrasya kaaranaat || ~6~8 ||


tatochchishtam tu naivedyam ganeshasya bhunajmyaham |

bhuktimuktipradam poornam naanaapaapanikrmtanam || ~6~9 ||


ganesha smaranenaiva karomi kaalakhamdanam |

gaanapatyaischa samvaasah sadaa meఽstu gajaanana || ~7~0 ||


gaargya uvaacha |

evam grtsamadaschaiva chakaara baahyapoojanam |

trikaaleshu mahaayogee sadaa bhaktisamanvitah || ~7~1 ||


tathaa kuru maheepaala gaanapatyo bhavishyasi |

yathaa grtsamadah saakshaattathaa tvamapi nischitam || ~7~2 ||


iti sreemadaamtye maudgalye ganesha baahya poojaa |