WhatsApp Icon
Hundi Icon

Shri Ganesha keelaka stotram

 

daksha uvaacha |

ganeshakeelakam brahman vada sarvaarthadaayakam |

mantraadeenaam viseshena siddhidam poornabhaavatah || ~1 ||


mudgala uvaacha |

keelakena viheenaascha mantraa naiva sukhapradaah |

aadau keelakamevam vai pathitvaa japamaacharet || ~2 ||


tadaa veeryayutaa mantraa naanaasiddhipradaayakaah |

bhavamti naatra samdehah kathayaami yathaasrutam || ~3 ||


samaadishtam chaamgirasaa mahyam guhyatamam param |

siddhidam vai ganeshasya keelakam srnu maanada || ~4 ||


asya sreeganeshakeelakasya shiva rshih | anushtupchandah | sreeganapatirdevataa | om gam yogaaya svaahaa | om gam beejam | vidyaaఽvidyaasaktiganapati preetyarthe jape viniyogah | chandarshyaadinyaasaamscha kuryaadaadau tathaa paraan | ekaaksharasyaiva daksha shadamgaanaacharet sudheeh || ~5 ||


tato dhyaayedganeshaanam jyoteeroopadharam param |

manovaaneeviheenam cha chaturbhujaviraajitam || ~6 ||


sumdaadandamukham poornam drashtum naiva prasakyate |

vidyaaఽvidyaasamaayuktam vibhootibhirupaasitam || ~7 ||


evam dhyaatvaa ganeshaanam maanasaih poojayetprthak |

panchopachaarakairdaksha tato japam samaacharet || ~8 ||


ekavimsativaaram tu japam kuryaatprajaapate |

tatah stotram samuchchaarya paschaatsarvam samaacharet || ~9 ||


roopam balam sriyam dehi yaso veeryam gajaanana |

medhaam praj~naam tathaa keertim vighnaraaja namoఽstu te || ~1~0 ||


yadaa devaadayah sarve kumthitaa daityapaih krtaah |

tadaa tvam taannihatya sma karoshi veeryasamyutaan || ~1~1 ||


tathaa mantraa ganeshaana kumthitaascha duraatmabhih |

saapaischa taan saveeryaamste kurushva tvam namo namah || ~1~2 ||


saktayah kumthitaah sarvaah smaranena tvayaa prabho |

j~naanayuktaah saveeryaascha krtaa vighnesa te namah || ~1~3 ||


charaacharam jagatsarvam sattaaheenam yadaa bhavet |

tvayaa sattaayutam dhumdhe smaranena krtam cha te || ~1~4 ||


tattvaani veeryaheenaani yadaa jaataani vighnapa |

smrtyaa te veeryayuktaani punarjaataani te namah || ~1~5 ||


brahmaani yogaheenaani jaataani smaranena te |

yadaa punarganeshaana yogayuktaani te namah || ~1~6 ||


ityaadi vividham sarvam smaranena cha te prabho |

sattaayuktam babhoovaiva vighnesaaya namo namah || ~1~7 ||


tathaa mantraa ganeshaana veeryaheenaa babhoovire |

smaranena punardhumdhe veeryayuktaan kurushva te || ~1~8 ||


sarvam sattaasamaayuktam mantrapoojaadikam prabho |

mama naamnaa bhavatu te vakratundaaya te namah || ~1~9 ||


utkeelaya mahaamantraan japena stotrapaathatah |

sarvasiddhipradaa mantraa bhavamtu tvatprasaadatah || ~2~0 ||


ganeshaaya namastubhyam herambaayaikadamtine |

svaanamdavaasine tubhyam brahmanaspataye namah || ~2~1 ||


ganeshakeelakamidam kathitam te prajaapate |

shivaproktam tu mantraanaamutkeelanakaram param || ~2~2 ||


yah pathishyati bhaavena japtvaa te mantramuttamam |

sa sarvasiddhimaapnoti naanaamantrasamudbhavaam || ~2~3 ||


enam tyaktvaa ganeshasya mantram japati nityadaa |

sa sarvaphalaheenascha jaayate naatra samsayah || ~2~4 ||


sarvasiddhipradam proktam keelakam paramaadbhutam |

puraanena svayam sambhurmantrajaam siddhimaalabhat || ~2~5 ||


vishnubrahmaadayo devaa munayo yoginah pare |

anena mantrasiddhim te lebhire cha prajaapate || ~2~6 ||


ailah keelakamaadyam vai krtvaa mantraparaayanah |

gatah svaanamdapooryaam sa bhaktaraajo babhoova ha || ~2~7 ||


sastreeko jadadehena brahmaamdamavalokya tu |

ganeshadarsanenaiva jyoteeroopo babhoova ha || ~2~8 ||


daksha uvaacha |

ailo jadasareerasthah katham devaadikairyutam |

brahmaamdam sa dadarsaiva tanme vada kutoohalam || ~2~9 ||


punyaraasih svayam saakshaannarakaadeen mahaamate |

apasyachcha katham soఽpi paapidarsanayogyakaan || ~3~0 ||


mudgalavaacha |

vimaanasthah svayam raajaa krpayaa taan dadarsa ha |

gaanesaanaam jadasthascha shivavishnumukhaan prabho || ~3~1 ||


svaanamdage vimaane ye samsthitaaste subhaasubhe |

yogaroopatayaa sarve daksha pasyamti chaamjasaa || ~3~2 ||


etatte kathitam sarvamailasya charitam subham |

yah srnoti sa vai martyah bhuktim muktim labheddhruvam || ~3~3 ||


iti sreemudgalamahaapuraane panchamekhamde lambodaracharite sravanamaahaatmyavarnanam naama panchachatvaarimsattamoఽdhyaaye sreeganeshakeelakastotram sampoornam |