WhatsApp Icon
Hundi Icon

Shri Ganesha kavacham

 

gauryuvaacha |

eshoఽtichapalo daityaanbaalyeఽpi naasayatyaho |

agre kim karma karteti na jaane munisattama || ~1 ||


daityaa naanaavidhaa dushtaah saadhudevadruhah khalaah |

atoఽsya kamthe kimchittvam rakshaartham baddhumarhasi || ~2 ||


muniruvaacha |

dhyaayetsimhagatam vinaayakamamum digbaahumaadye yuge

tretaayaam tu mayooravaahanamamum shadbaahukam siddhidam |

dvaapaare tu gajaananam yugabhujam raktaamgaraagam vibhum

turye tu dvibhujam sitaamgaruchiram sarvaarthadam sarvadaa || ~3 ||


vinaayakah sikhaam paatu paramaatmaa paraatparah |

atisumdarakaayastu mastakam sumahotkatah || ~4 ||


lalaatam kasyapah paatu bhrooyugam tu mahodarah |

nayane phaalachandrastu gajaasyastvoshthapallavau || ~5 ||


jihvaam paatu ganakreedaschibukam girijaasutah |

vaacham vinaayakah paatu damtaan rakshatu durmukhah || ~6 ||


sravanau paasapaanistu naasikaam chintitaarthadah |

ganeshastu mukham kamtham paatu devo ganamjayah || ~7 ||


skandhau paatu gajaskandhah stanau vighnavinaasanah |

hrdayam gananaathastu herambo jatharam mahaan || ~8 ||


dharaadharah paatu paarsvau prshtham vighnaharah subhah |

lingam guhyam sadaa paatu vakratumdo mahaabalah || ~9 ||


ganakreedo jaanujamghe ooroo mangalamoortimaan |

ekaamto mahaabuddhih paadau gulphau sadaaఽvatu || ~1~0 ||


kshipraprasaadano baahoo paanee aasaaprapoorakah |

amguleescha nakhaanpaatu padmahastoఽrinaasanah || ~1~1 ||


sarvaamgaani mayooreso visvavyaapee sadaaఽvatu |

anuktamapi yatsthaanam dhoomaketuh sadaaఽvatu || ~1~2 ||


aamodastvagratah paatu pramodah prshthatoఽvatu |

praachyaam rakshatu buddheesa aagneyyaam siddhidaayakah || ~1~3 ||


dakshinasyaamumaaputro nairrtyaam tu ganesvarah |

prateechyaam vighnahartaaఽvyaadvaayavyaam gajakarnakah || ~1~4 ||


kauberyaam nidhipah paayaadeesaanyaameesanamdanah |

divaaఽvyaadekaamtastu raatrau sandhyaasu vighnahrt || ~1~5 ||


raakshasaasurabhetaalagrahabhootapisaachatah |

paasaamkusadharah paatu rajahsattvatamah smrteeh || ~1~6 ||


j~naanam dharmam cha lakshmeem cha lajjaam keertim tathaa kulam |

vapurdhanam cha dhaanyam cha grhaandaaraansutaansakheen || ~1~7 ||


sarvaayudhadharah pautraanmayooresoఽvataatsadaa |

kapiloఽjaavikam paatu gajaasvaanvikatoఽvatu || ~1~8 ||


bhoorjapatre likhitvedam yah kamthe dhaarayetsudheeh |

na bhayam jaayate tasya yaksharakshahpisaachatah || ~1~8 ||


trisandhyam japate yastu vajrasaaratanurbhavet |

yaatraakaale pathedyastu nirvighnena phalam labhet || ~2~0 ||


yuddhakaale pathedyastu vijayam chaapnuyaaddhruvam |

maaranochchaatanaakarshastambhamohanakarmani || ~2~1 ||


saptavaaram japedetaddinaanaamekavimsatih |

tattatphalamavaapnoti saadhako naatra samsayah || ~2~2 ||


ekavimsativaaram cha pathettaavaddinaani yah |

kaaraagrhagatam sadyo raaj~naa vadhyam cha mochayet || ~2~3 ||


raajadarsanavelaayaam pathedetattrivaaratah |

sa raajaanam vasam neetvaa prakrteescha sabhaam jayet || ~2~4 ||


idam ganeshakavacham kasyapena sameeritam |

mudgalaaya cha tenaatha maamdavyaaya maharshaye || ~2~5 ||


mahyam sa praaha krpayaa kavacham sarvasiddhidam |

na deyam bhaktiheenaaya deyam sraddhaavate subham || ~2~6 ||


anenaasya krtaa rakshaa na baadhaaఽsya bhavetkvachit |

raakshasaasurabhetaaladaityadaanavasambhavaa || ~2~7 ||


iti sreeganeshapuraane uttarakhamde baalakreedaayaam shadaseetitameఽdhyaaye ganesha kavacham |