WhatsApp Icon
Hundi Icon

Shri ganapati stavah

 

brahmavishnumahesaa oochuh |

ajam nirvikalpam niraakaaramekam

niraanamdamadvaitamaanamdapoornam |

param nirgunam nirvisesham nireeham

parabrahmaroopam ganesham bhajema || ~1 ||


gunaateetamaadyam chidaanamdaroopam

chidaabhaasakam sarvagam j~naanagamyam |

munidhyeyamaakaasaroopam paresam

parabrahmaroopam ganesham bhajema || ~2 ||


jagatkaaranam kaaranaj~naanaroopam

suraadim sukhaadim yugaadim ganesham |

jagadvyaapinam visvavamdyam suresam

parabrahmaroopam ganesham bhajema || ~3 ||


rajoyogato brahmaroopam srutij~nam

sadaa kaaryasaktam hrdaachintyaroopam |

jagatkaarakam sarvavidyaanidhaanam

parabrahmaroopam ganesham nataasmah || ~4 ||


sadaa sattvayogam mudaa kreedamaanam

suraareenharamtam jagatpaalayamtam |

anekaavataaram nijaj~naanahaaram

sadaa vishnuroopam ganesham namaamah || ~5 ||


tamoyoginam rudraroopam trinetram

jagaddhaarakam taarakam j~naanahetum |

anekaagamaih svam janam bodhayamtam

sadaa sarvaroopam ganesham namaamah || ~6 ||


tamastomahaaram janaaj~naanahaaram

trayeevedasaaram parabrahmapaaram |

munij~naanakaaram vidoorevikaaram

sadaa brahmaroopam ganesham namaamah || ~7 ||


nijairoshadheestarpayamtam karodyaih

saraughaankalaabhih sudhaasraavineebhih |

dinesaamsu samtaapahaaram dvijesam

sasaamkasvaroopam ganesham namaamah || ~8 ||


prakaasasvaroopam nabhovaayuroopam

vikaaraadihetum kalaakaalabhootam |

anekakriyaanekasaktisvaroopam

sadaa saktiroopam ganesham namaamah || ~9 ||


pradhaanasvaroopam mahattattvaroopam

dharaavaariroopam digeesaadiroopam |

asatsatsvaroopam jagaddhetubhootam

sadaa visvaroopam ganesham nataasmah || ~1~0 ||


tvadeeye manah sthaapayedamghriyugme

jano vighnasamghaanna peedaam labheta |

lasatsuryabimbe visaale sthitoఽyam

janodhvaamta peedaam katham vaa labheta || ~1~1 ||


vayam bhraamitaah sarvathaaఽj~naanayogaa-

-dalabdhaa tavaamghrim bahoonvarshapoogaan |

idaaneemavaaptaastavaiva prasaadaa-

-tprapannaansadaa paahi visvambharaadya || ~1~2 ||


ganesha uvaacha |

idam yah pathetpraatarutthaaya dheemaan

trisandhyam sadaa bhaktiyukto visuddhah |

saputraan sriyam sarvakaamaan labheta

parabrahmaroopo bhavedamtakaale || ~1~3 ||